नेपालसर्वकारस्य प्रत्यर्पणस्य अनुरोधस्य पृष्ठतः भाषासञ्चारदुविधा प्रौद्योगिकीप्रेरणा च

2024-06-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं अन्तर्राष्ट्रीयसञ्चारस्य भाषाबाधाः प्रमुखा समस्या अस्ति । विभिन्नेषु देशेषु स्वकीयाः अद्वितीयाः भाषाः संस्कृतिः च सन्ति, येन सूचनानां समीचीनसञ्चारः विशेषतया कठिनः भवति । एवं सति यन्त्रानुवादः सम्भाव्यसमाधानरूपेण उद्भवति ।

यन्त्रानुवादस्य उद्भवस्य उद्देश्यं भाषायाः बाधाः भङ्गयितुं जनाः अधिकसुलभतया अवगन्तुं संवादं च कर्तुं समर्थाः भवन्ति । परन्तु तस्य विकासः सुचारुरूपेण न अभवत् । यन्त्रानुवादस्य सम्मुखीभवति अनेकानि आव्हानानि, यथा भाषाजटिलता, सांस्कृतिकभेदाः, व्यावसायिकक्षेत्रेषु विशिष्टपदार्थाः च ।

पुनः नेपालसर्वकारस्य प्रत्यर्पणानुरोधस्य घटनायाः विषये। मानातु यत् अस्मिन् क्रमे नेपाल-स्विट्ज़र्ल्याण्ड्-देशयोः मध्ये प्रासंगिककानूनीदस्तावेजानां कूटनीतिकपत्राणां च समीचीनतया प्रसारणं करणीयम् अस्ति वा यन्त्रानुवादः अस्य कार्यस्य योग्यः भवितुम् अर्हति ? एतादृशानां महत्त्वपूर्णानां जटिलानाञ्च कानूनी-कूटनीतिकग्रन्थानां व्यवहारे विद्यमानस्य यन्त्रानुवादप्रौद्योगिक्याः किञ्चित् सीमाः भविष्यन्ति इति संभावना वर्तते ।

एकं तु यन्त्रानुवादः विधिपदानां सटीकं अर्थं सम्यक् अवगन्तुं अनुवादयितुं च न शक्नोति । विधिभाषा प्रायः अत्यन्तं व्यावसायिकं कठोरं च भवति, एकस्य शब्दस्य व्यभिचारेण सर्वथा भिन्नाः कानूनी परिणामाः भवितुम् अर्हन्ति । अपरपक्षे सांस्कृतिकपृष्ठभूमिभेदेन यन्त्रानुवादस्य सटीकता अपि प्रभाविता भवितुम् अर्हति । विभिन्नदेशानां कानूनीव्यवस्थाः सांस्कृतिकपरम्पराः च एकस्यामेव अवधारणायाः भिन्नाः अवगमनानि, अभिव्यक्तिं च जनयितुं शक्नुवन्ति ।

परन्तु यन्त्रानुवादस्य मूल्यं नास्ति इति न भवति । अपितु अस्मान् चिन्तनस्य दिशां प्रदाति । विभिन्नभाषासंस्कृतीनां अवगमनं सुदृढं कर्तुं एल्गोरिदम्स् इत्यस्य निरन्तरं सुधारं अनुकूलनं च कृत्वा भविष्ये यन्त्रानुवादः अन्तर्राष्ट्रीयसञ्चारस्य उत्तमसेवां करिष्यति इति अपेक्षा अस्ति

तत्सह, एषा घटना अस्मान् एतदपि स्मारयति यत् प्रौद्योगिकीसाधनानाम् उपरि अवलम्ब्य वयं मानवीयव्यावसायिकज्ञानस्य, निर्णयस्य च अवहेलनां कर्तुं न शक्नुमः। महत्त्वपूर्ण-अन्तर्राष्ट्रीय-विषयेषु व्यावसायिक-अनुवादकानां, कानूनी-विशेषज्ञानाम् च सहभागिता महत्त्वपूर्णा एव अस्ति ।

तदतिरिक्तं यन्त्रानुवादस्य विकासेन शिक्षाविषये चिन्तनं अपि प्रेरितम् अस्ति । प्रौद्योगिक्याः उपरि अधिकाधिकं निर्भरं जगति वयं कथं पार-भाषा-सञ्चार-कौशलयुक्तानां जनानां विकासं कुर्मः? किं केवलं यन्त्रानुवादसाधनानाम् उपरि अवलम्बनं कर्तव्यम्, अथवा भाषाशिक्षणस्य, पारसांस्कृतिकसञ्चारक्षमतायाः च आधारस्य संवर्धनं प्रति ध्यानं दातव्यम्?

संक्षेपेण, यद्यपि नेपाल-सर्वकारस्य प्रत्यर्पण-अनुरोध-घटना उपरिष्टात् यन्त्र-अनुवादेन सह प्रत्यक्षतया सम्बद्धा नास्ति तथापि अद्यतन-जगति यन्त्र-अनुवादस्य महत्त्वं, आव्हानानि च प्रतिबिम्बयति, अस्माकं भविष्य-विकासाय अपि उपयोगी-बोधं प्रदाति |.