बहुराष्ट्रीयकम्पनीनां कृते विदेशेषु व्यवहारस्य मानदण्डेषु भाषासञ्चारेषु च नवीनाः आव्हानाः

2024-06-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विभिन्नेषु देशेषु व्यापारं कुर्वन्तः बहुराष्ट्रीयकम्पनयः कानूनेषु, संस्कृतिषु, व्यापारप्रथेषु अन्येषु पक्षेषु च भेदानाम् सामनां कुर्वन्ति । स्थानीयकायदानानां नियमानाञ्च अनुपालनाय स्वस्य व्यवहारस्य नियमनार्थं च समीचीनसूचनासञ्चारः महत्त्वपूर्णः अस्ति । परन्तु भिन्नभाषासु भेदाः सूचनां समीचीनतया प्रसारयितुं कठिनं कुर्वन्ति, येन यन्त्रानुवादाय अनुप्रयोगपरिदृश्यानि प्राप्यन्ते ।

यन्त्रानुवादः शीघ्रमेव बृहत्मात्रायां पाठं संसाधितुं शक्नोति, बहुराष्ट्रीयकम्पनीभ्यः नीतयः, नियमाः, व्यावसायिकसन्धिः इत्यादीन् महत्त्वपूर्णदस्तावेजान् यथा नीतयः, नियमाः, व्यावसायिकसन्धिः च भिन्नभाषासु अवगन्तुं अल्पकाले एव साहाय्यं करोति परन्तु यन्त्रानुवादः सिद्धः नास्ति, तस्मात् कारणात् अशुद्धः अनुवादः, मूलार्थस्य दुर्बोधः च भवितुम् अर्हति । यथा, कतिपयेषु कानूनीपदेषु भिन्नभाषासु भिन्नाः अर्थाः भवितुम् अर्हन्ति यदि यन्त्रानुवादः तान् सम्यक् चिन्तयितुं असफलः भवति तर्हि बहुराष्ट्रीयकम्पनीभिः गलतनिर्णयः भवितुं शक्नोति

तदतिरिक्तं सांस्कृतिकपृष्ठभूमिभेदेन यन्त्रानुवादस्य प्रभावशीलता अपि प्रभाविता भविष्यति । विभिन्नभाषासु समृद्धाः विविधाः च सांस्कृतिकाः अभिप्रायः सन्ति, तथा च यन्त्रानुवादेन एतेषां सांस्कृतिकतत्त्वानां समीचीनरूपेण प्रसारणं प्रायः कठिनं भवति । अस्य कृते बहुराष्ट्रीयकम्पनीभिः यन्त्रानुवादस्य उपरि अवलम्ब्य व्यावसायिकभाषाप्रतिभाः अपि समीक्षायै सुधारणाय च सुसज्जितुं आवश्यकम् अस्ति ।

अन्तर्राष्ट्रीयकानूनीसहकार्यस्य दृष्ट्या यन्त्रानुवादस्य अपि किञ्चित् मूल्यं भवति । अन्तर्राष्ट्रीयकानूनीसहकार्यं कर्तुं देशानां मध्ये पर्याप्तसञ्चारः समन्वयः च आवश्यकः, भाषाबाधाः च एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । यन्त्रानुवादः प्रारम्भिकसञ्चारस्य सुविधां कर्तुं शक्नोति, येन सर्वेषां पक्षेषु परस्परं स्थितिः दृष्टिकोणश्च सामान्या अवगतिः भवति । परन्तु यदा विशिष्टकानूनीप्रावधानानाम् महत्त्वपूर्णसहकार्यविवरणानां च विषयः आगच्छति तदा सटीकता सुनिश्चित्य व्यावसायिककानूनीअनुवादकानां आवश्यकता अद्यापि वर्तते ।

संक्षेपेण यन्त्रानुवादः न केवलं एकं शक्तिशाली साधनं अपितु बहुराष्ट्रीयकम्पनीनां कृते विदेशेषु व्यवहारमान्यतानां चर्चायां नूतनानि आव्हानानि अपि आनयति। अस्माकं यन्त्रानुवादस्य लाभाः सीमाः च पूर्णतया अवगन्तुं बहुराष्ट्रीयकम्पनीनां अनुपालनकार्यक्रमं प्रवर्तयितुं अन्तर्राष्ट्रीयकानूनीसहकार्यस्य सुचारुविकासाय च तस्य उचितं उपयोगं कर्तुं आवश्यकम्।