निगमस्य अवैधव्यवहारस्य पृष्ठतः वैश्विकदृष्टिकोणविचाराः

2024-06-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं आर्थिकदृष्ट्या एतादृशः अवैधव्यवहारः स्थानीयपारिस्थितिकीसन्तुलनं नष्टं करोति, नेपालस्य वनसंसाधन-उद्योगं च प्रभावितं करोति । वनानि न केवलं कच्चामालस्य महत्त्वपूर्णं स्रोतः, अपितु पर्यटनादिउद्योगानाम् आधारः अपि अस्ति । अवैधकाष्ठकटनेन सम्बद्धेषु उद्योगेषु प्रभावः अभवत्, आर्थिकविकासे बाधा च अभवत् ।

सामाजिकरूपेण अनेकेषां नेपालीजनानाम् जीवनं भृशं प्रभावितं जातम्, पर्यावरणक्षतिकारणात् तेषां प्राणाः अपि नष्टाः अभवन् । एतेन स्थानीयसमाजस्य अस्थिरता, जनसन्तुष्टिः च उत्पन्ना, येन सामाजिकसङ्घर्षः अशान्तिः च भवितुम् अर्हति ।

वैश्विकशासनस्य दृष्ट्या एषा घटना अन्तर्राष्ट्रीयसहकार्यस्य पर्यवेक्षणस्य च महत्त्वं अपि प्रकाशयति । अन्तर्राष्ट्रीयकरणस्य सन्दर्भे देशान्तरेषु आर्थिकविनिमयः अधिकाधिकं भवति, परन्तु तदनुरूपेषु नियामकतन्त्रेषु लूपहोल्-स्थानानि सन्ति अन्तर्राष्ट्रीयसमुदाये बहुराष्ट्रीयउद्यमानां व्यवहारे समन्वयस्य, संयमस्य च प्रभावी साधनानां अभावः अस्ति ।

अपि च सांस्कृतिकदृष्ट्या प्रत्येकस्य देशस्य प्रदेशस्य च स्वकीया विशिष्टा पारिस्थितिकीसंस्कृतिः मूल्यानि च सन्ति । एषः अवैधव्यवहारः नेपालस्य देशीयसंस्कृतेः परम्परायाः च उल्लङ्घनं करोति, स्थानीयजनानाम् आदरं प्रकृतेः आश्रयं च नाशयति ।

तदतिरिक्तं अन्तर्राष्ट्रीयसम्बन्धेषु अस्याः घटनायाः सम्भाव्यप्रभावः अपि अस्माभिः द्रष्टव्यः । यत्र सम्बद्धा कम्पनी अस्ति तस्य देशस्य नेपालस्य च मध्ये कूटनीतिकतनावः उत्पद्येत, द्वयोः देशयोः व्यापारः, निवेशः, अन्यसहकार्यं च प्रभावितं कर्तुं शक्नोति

संक्षेपेण नेपालदेशे यद्यपि कम्पनीयाः अवैधकाष्ठकटनव्यवहारः स्थानीयघटना अस्ति तथापि अर्थव्यवस्थायां, समाजे, संस्कृतिषु, अन्तर्राष्ट्रीयसम्बन्धेषु च तस्य व्यापकः दूरगामी च प्रभावः अभवत् .