बहुभाषिकस्विचिंग् : भाषासञ्चारस्य नवीनप्रवृत्तयः चुनौतीश्च

2024-06-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुभाषिकपरिवर्तनं विविधरूपं गृह्णाति

अन्तर्राष्ट्रीयव्यापारसभासु प्रतिभागिनः भिन्न-भिन्न-वार्तालाप-साझेदारानाम् अनुसारं आङ्ग्ल-चीनी-फ्रेञ्च-आदिभाषाणां मध्ये प्रवाहपूर्वकं परिवर्तनं कर्तुं शक्नुवन्ति । सीमापारं गच्छन्ते सति पर्यटकाः स्थानीयसंस्कृतौ उत्तमरीत्या सम्मिलितुं संवादं कर्तुं स्वमातृभाषातः स्थानीयभाषायां परिवर्तनं करिष्यन्ति। सामाजिकमाध्यममञ्चेषु अपि जनाः प्रायः स्वमतं अभिव्यक्तुं बहुभाषाणां उपयोगं कुर्वन्ति ।

बहुभाषिकपरिवर्तनस्य पृष्ठतः कारणानि जटिलानि विविधानि च सन्ति

प्रथमं वैश्वीकरणं आर्थिकविनिमयः जनान् विभिन्नदेशेषु क्षेत्रेषु च भागिनानां अनुकूलतायै बहुभाषासु निपुणतां प्राप्तुं प्रोत्साहयति । अन्तर्राष्ट्रीयव्यापारस्य समृद्ध्यर्थं व्यापारिणां बहुभाषिकसञ्चारकौशलस्य आवश्यकता वर्तते यत् ते अधिकं कुशलं सहकार्यं प्राप्तुं शक्नुवन्ति। द्वितीयं, अन्तर्जालस्य विकासेन भौगोलिकप्रतिबन्धाः भग्नाः, जनाः च भिन्नभाषासु सूचनां संस्कृतिं च सुलभतया प्राप्तुं शक्नुवन्ति, येन बहुभाषाणां शिक्षणस्य उत्साहः उत्तेजितः भवति अपि च, शिक्षास्तरस्य सामान्यसुधारेन अधिकाधिकजनानाम् बहुभाषिकशिक्षणस्य अवसरः प्राप्तः, बहुभाषिकपरिवर्तनस्य आधारः प्रदत्तः

बहुभाषिकपरिवर्तनस्य लाभः उपेक्षितुं न शक्यते

सांस्कृतिकविनिमयं एकीकरणं च प्रवर्धयति । यदा जनाः स्वतन्त्रतया बहुभाषाणां मध्ये परिवर्तनं कर्तुं शक्नुवन्ति तदा भिन्नसंस्कृतीनां मध्ये बाधाः भग्नाः भवन्ति, परस्परं अवगमनं, प्रशंसा च गभीरं कर्तुं शक्यते । एतेन सांस्कृतिकदुर्बोधाः समाप्ताः भवन्ति, मैत्रीपूर्णाः अन्तर्राष्ट्रीयसम्बन्धाः वर्धन्ते च । तत्सह बहुभाषिकस्विचिंग् इत्यनेन व्यक्तिगतवृत्तिविकासाय व्यापकं स्थानं उद्घाट्यते । बहुभाषिककौशलयुक्ताः जनाः कार्यबाजारे अधिका प्रतिस्पर्धां कुर्वन्ति, अधिकान् पदोन्नतिअवकाशान् उच्चतरं आयस्तरं च प्राप्तुं शक्नुवन्ति ।

तथापि बहुभाषिकस्विचिंग् अपि केचन आव्हानानि आनयति

भाषाशिक्षकाणां कृते बहुभाषाणां मध्ये नित्यं परिवर्तनं भाषाभ्रमं जनयति, भाषाव्यञ्जनस्य सटीकताम् अपि प्रभावितं कर्तुं शक्नोति । अपि च, केषुचित् महत्त्वपूर्णेषु शैक्षणिकव्यावसायिकक्षेत्रेषु भाषासटीकता महत्त्वपूर्णा भवति यदि बहुभाषापरिवर्तनस्य कारणेन भाषाप्रयोगे त्रुटयः भवन्ति तर्हि तस्य गम्भीराः परिणामाः भवितुम् अर्हन्ति । तदतिरिक्तं बहुभाषिकपरिवर्तनेन भाषास्थितौ असमानता भवितुम् अर्हति । केचन मुख्यधाराभाषा बहुभाषिकसञ्चारस्य वर्चस्वं कुर्वन्ति, यदा तु केचन आलापभाषाः उपेक्षिताः अथवा विलुप्ततायाः जोखिमे अपि भवितुम् अर्हन्ति ।

बहुभाषा-परिवर्तनेन आनयितानां आव्हानानां सम्यक् सामना कर्तुं अस्माभिः उपायानां श्रृङ्खला करणीयम्

शैक्षिकसंस्थाभिः भाषाशिक्षाप्रतिमानानाम् अनुकूलनं करणीयम्, छात्राणां भाषाचिन्तनस्य भाषारूपान्तरणक्षमतायाः च संवर्धनं कर्तुं ध्यानं दातव्यं, भाषाभ्रमं च परिहरितव्यम्। तस्मिन् एव काले समाजस्य सर्वेषां क्षेत्राणां मिलित्वा अल्पसंख्याकानां भाषाणां रक्षणं उत्तराधिकारं च करणीयम्, भाषावैविध्यं च निर्वाह्यते इति सुनिश्चितं कर्तव्यम् । तदतिरिक्तं बहुभाषिकसञ्चारस्य स्वस्थविकासस्य मार्गदर्शनार्थं अन्तर्राष्ट्रीयसङ्गठनानि राष्ट्रियसर्वकाराणि च प्रासंगिकभाषानीतिः मानदण्डानि च निर्मातुं शक्नुवन्ति । संक्षेपेण बहुभाषिकस्विचिंग् समयस्य विकासस्य उत्पादः अस्ति अस्माभिः न केवलं तस्य लाभस्य पूर्णं क्रीडां दातव्या, अपितु समृद्धतरं प्रभावी च भाषासञ्चारं प्राप्तुं तस्य आव्हानानां सक्रियरूपेण प्रतिक्रिया अपि दातव्या।