पारराष्ट्रीयसञ्चारस्य तथा निगमव्यवहारस्य मानदण्डेषु भाषाई बहुलवादः

2024-06-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भाषा, संचारस्य साधनरूपेण, पारराष्ट्रीयवातावरणे अत्यन्तं महत्त्वपूर्णां भूमिकां निर्वहति । विभिन्नभाषाणां परिवर्तनं प्रयोगश्च न केवलं सांस्कृतिकवैविध्यं प्रतिबिम्बयति, अपितु व्यापारः, शिक्षा, सांस्कृतिकविनिमयः इत्यादीनि अनेकक्षेत्राणि अपि प्रभावितं करोति । यथा, अन्तर्राष्ट्रीयव्यापारे बहुभाषासु प्रवीणाः व्यापारिणः भिन्नदेशेभ्यः भागिनैः सह उत्तमरीत्या संवादं कर्तुं, परस्परस्य आवश्यकताः अपेक्षाः च अवगन्तुं, अधिकानुकूलसौदान् प्राप्तुं च शक्नुवन्ति

तत्सह विदेशेषु बहुराष्ट्रीयकम्पनीनां विकासः अपि स्थानीयभाषासंस्कृतेः अवगमनात् अविभाज्यः अस्ति । यदि बहुराष्ट्रीयकम्पनी कस्मिन्चित् देशे वा क्षेत्रे वा सफलतां प्राप्तुम् इच्छति तर्हि तया स्थानीयभाषायाः आदतयः, सांस्कृतिकपृष्ठभूमिः, कानूनविनियमाः च इति विषये गहनं शोधं करणीयम् एतेन कम्पनीः स्थानीयविपण्ये अधिकतया एकीकृत्य सांस्कृतिकभेदैः उत्पद्यमानानां दुर्बोधानाम्, द्वन्द्वानां च परिहाराय सहायकाः भवन्ति ।

परन्तु विदेशेषु बहुराष्ट्रीयकम्पनीनां व्यवहारस्य मानदण्डाः केवलं भाषायाः सांस्कृतिकस्य च अनुकूलनस्य कृते एव सीमिताः न सन्ति । अत्र स्थानीयकायदानानां नियमानाञ्च अनुपालनं, श्रमिकअधिकारस्य सम्मानः, पर्यावरणस्य रक्षणम् इत्यादयः पक्षाः अपि सन्ति । अस्मिन् विषये केचन बहुराष्ट्रीयकम्पनयः एतेषां महत्त्वपूर्णकारकाणां उपेक्षां कृतवन्तः, यस्य परिणामेण प्रतिकूलपरिणामाः अभवन् ।

यथा, अल्पकालिक-आर्थिक-हितस्य अनुसरणार्थं केचन बहुराष्ट्रीयकम्पनयः स्थानीयपर्यावरणविनियमानाम् उल्लङ्घनं कृत्वा स्थानीयपारिस्थितिकीपर्यावरणस्य गम्भीरं क्षतिं कर्तुं शक्नुवन्ति एषः व्यवहारः न केवलं कम्पनीयाः प्रतिष्ठायाः क्षतिं करोति, अपितु स्थानीयनिवासिनः महतीं हानिम् अपि जनयति ।

तदतिरिक्तं श्रमाधिकारस्य दृष्ट्या केचन बहुराष्ट्रीयकम्पनयः स्थानीयकायदानानां नियमानाञ्च लूपहोलानां लाभं गृहीत्वा कर्मचारिणां वेतनं न्यूनीकर्तुं कार्यसमयं च विस्तारयितुं शक्नुवन्ति, येन कर्मचारिणां असन्तुष्टिः विरोधः च प्रवर्तते एतादृशः अनियमितः व्यवहारः न केवलं कम्पनीयाः सामान्यसञ्चालनं प्रभावितं करिष्यति, अपितु स्थानीयसमाजस्य अस्थिरतां अपि आनयिष्यति।

तस्य विपरीतम्, बहुराष्ट्रीयकम्पनयः ये विदेशेषु व्यवहारस्य मानदण्डेषु केन्द्रीभवन्ति, तेषु उत्तमविकासस्य अवसराः भवन्ति । सामाजिकदायित्वं सक्रियरूपेण निर्वह्य स्थानीयसंस्कृतेः, कानूनानां, नियमानाञ्च सम्मानं कृत्वा स्थानीयसर्वकारस्य जनानां च विश्वासं समर्थनं च प्राप्तवन्तः।

एप्पल् इत्येतत् उदाहरणरूपेण गृह्यताम् । उत्पादभाषासेटिंग्स्, उपयोक्तृ-अन्तरफलक-निर्माणं, विक्रय-उत्तर-सेवाभाषा-समर्थनं वा, एप्पल्-संस्थायाः विभिन्नक्षेत्रेषु उपयोक्तृणां आवश्यकताः, आदतयः च पूर्णतया विचारिताः सन्ति एतेन एप्पल्-उत्पादानाम् उपयोक्तृ-आधारः विस्तृतः, विश्वे उत्तम-प्रतिष्ठा च भवति ।

तस्मिन् एव काले एप्पल् विभिन्नदेशानां क्षेत्राणां च कानूनानां नियमानाञ्च सख्यं पालनम् अपि करोति, स्थानीयजनकल्याणकारी उपक्रमेषु सक्रियरूपेण भागं गृह्णाति, स्थानीयसमुदायस्य विकासे च योगदानं ददाति एतादृशः उत्तरदायी निगमव्यवहारः न केवलं कम्पनीयाः ब्राण्ड्-प्रतिबिम्बं वर्धयति, अपितु वैश्विक-विपण्ये तस्याः निरन्तर-विकासस्य ठोस-आधारं अपि स्थापयति

संक्षेपेण, पारराष्ट्रीयसञ्चारस्य भाषावैविध्यस्य घटना तथा विदेशेषु बहुराष्ट्रीयकम्पनीनां व्यवहारमान्यताः परस्परं सम्बद्धाः सन्ति, परस्परं प्रभावयन्ति च भाषायाः प्रभावी उपयोगः बहुराष्ट्रीयकम्पनीनां विदेशविपण्येषु उत्तमरीत्या अनुकूलतां प्राप्तुं साहाय्यं कर्तुं शक्नोति, तथा च उत्तमव्यवहारस्य मानदण्डाः कम्पनीयाः दीर्घकालीनविकासाय दृढं गारण्टीं दातुं शक्नुवन्ति वैश्वीकरणस्य तरङ्गे बहुराष्ट्रीयकम्पनयः केवलं स्वभाषाकौशलं मानकजागरूकतां च निरन्तरं सुधारयित्वा एव अन्तर्राष्ट्रीयविपण्ये पदं प्राप्तुं सफलतां च प्राप्तुं शक्नुवन्ति।