भौतिक-अनुसन्धानस्य भाषासञ्चारस्य च गुप्तः कडिः

2024-06-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भौतिकसम्पदः जनानां कृते सुरक्षायाः सन्तुष्टेः च भावः आनेतुं शक्नोति, परन्तु अत्यधिकं अनुसरणं मनोवैज्ञानिकं असन्तुलनं जनयितुं शक्नोति । भाषासञ्चारस्य इव भिन्नभाषायाः अनुचितचयनं परिवर्तनं च संचारस्य बाधां जनयितुं शक्नोति ।

व्यक्तिगतदृष्ट्या भौतिकवस्तूनाम् अनुसरणं व्यक्तिगतमूल्यानि जीवनलक्ष्याणि च प्रतिबिम्बयति । तथैव बहुभाषिकवातावरणे परिस्थित्यानुसारं व्यक्तिः यत् भाषां प्रयोक्तुं चयनं करोति तत् परिवेशस्य अनुकूलतां, स्वस्य अभिव्यक्तिं च प्रतिबिम्बयति । यथा, अन्तर्राष्ट्रीयव्यापारस्थितौ आङ्ग्लभाषा इत्यादीनां सामान्यभाषाणां समीचीनप्रयोगः व्यवहारस्य समापनस्य सुविधां कर्तुं शक्नोति, यदा तु पारिवारिकसमागमेषु मातृभाषायाः प्रयोगः गहनभावनाः प्रसारयितुं शक्नोति

सामाजिकदृष्ट्या भौतिकसाधनानां प्रवृत्तिः समाजस्य विकासस्य चरणं सांस्कृतिकलक्षणं च प्रतिबिम्बयति । यस्मिन् समाजे भौतिकसुखं प्रति ध्यानं ददाति तस्मिन् समाजे भाषायाः लोकप्रियता परिवर्तनं च अधिकं द्रुततरं भवति । भौतिकजीवनस्य जनानां वर्णनस्य मूल्याङ्कनस्य च अनुकूलतायै नूतनाः शब्दाः व्यञ्जनाश्च निरन्तरं उद्भवन्ति ।

अपि च भौतिकधनस्य सञ्चयः विषमवितरणं च सामाजिकविग्रहं जनयितुं शक्नोति । तथैव भाषाक्षमताभेदेन असमानावसराः उत्पद्यन्ते । ये बहुभाषासु प्रवीणाः सन्ति तेषां शिक्षा, रोजगारादिषु अधिकं लाभः भवति ।

संक्षेपेण भौतिकसाधनाः भाषासञ्चारः च भिन्नाः क्षेत्राः इव दृश्यन्ते, परन्तु वस्तुतः ते परस्परं प्रभावं कुर्वन्ति । अस्माभिः भौतिकसाधनानां विषये तर्कसंगतवृत्त्या व्यवहारः करणीयः, अधिकप्रभावितसञ्चारं, उत्तमजीवनं च प्राप्तुं भाषायाः साधनरूपेण उपयोगं कर्तुं कुशलाः भवेयुः ।