"वैश्वीकरणस्य सन्दर्भे विविधं एकीकरणं चुनौती च" ।

2024-06-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकदृष्ट्या बहुराष्ट्रीय-उद्यमानां सशक्तविकासेन वैश्विकस्तरस्य संसाधनानाम् अधिक-अनुकूल-रूपेण आवंटनं कर्तुं शक्यते । यथा, एप्पल् इत्यनेन एशियादेशे भागानां उत्पादनात् आरभ्य यूरोपे डिजाइनं अनुसंधानविकासं च यावत् अमेरिकादेशे विक्रयविपण्यपर्यन्तं विश्वे जटिला आपूर्तिशृङ्खला स्थापिता, येन वैश्विकसंसाधनानाम् कुशलं एकीकरणं प्राप्तम् एतेन न केवलं उत्पादनव्ययस्य न्यूनता भवति, अपितु उत्पादस्य गुणवत्ता, विपण्यप्रतिस्पर्धा च सुधरति ।

संस्कृतिदृष्ट्या अन्तर्जालस्य लोकप्रियतायाः परिवहनस्य च सुविधायाः कारणात् विभिन्नदेशानां संस्कृतिः परस्परं संवादं कुर्वन्ति, एकीकरणं च कुर्वन्ति । हॉलीवुड्-चलच्चित्रं विश्वे लोकप्रियं भवति, चीनीयकुङ्गफू-संस्कृतिः अपि चलच्चित्रादिरूपेण विश्वस्य सर्वेषु भागेषु प्रसृता अस्ति । एतादृशः सांस्कृतिकः आदानप्रदानः न केवलं जनानां आध्यात्मिकजीवनं समृद्धं करोति, अपितु सांस्कृतिकनवीनीकरणं विकासं च प्रवर्धयति ।

तथापि वैश्वीकरणं काश्चन आव्हानानि अपि आनयति । आर्थिकक्षेत्रे विकासशीलदेशाः संसाधनलुण्ठनम्, एकस्याः औद्योगिकसंरचनायाः इत्यादीनां समस्यानां सामना कर्तुं शक्नुवन्ति । अधिकतमं लाभं प्राप्तुं केचन बहुराष्ट्रीयकम्पनयः विकासशीलदेशेषु अत्यन्तं प्रदूषक-उद्योगानाम् अतिशोषणं वा स्थापनं वा कर्तुं शक्नुवन्ति, येन स्थानीयपारिस्थितिकीपर्यावरणाय, स्थायिविकासाय च खतरा भवति

सांस्कृतिकविनिमयेषु सांस्कृतिकविग्रहस्य, सांस्कृतिकक्षरणस्य च जोखिमाः सन्ति । केषाञ्चन प्रबलसंस्कृतीनां दुर्बलसंस्कृतीनां प्रभावः भवितुम् अर्हति, येन स्थानीयसंस्कृतेः क्षयः अथवा अन्तर्धानमपि भवितुम् अर्हति । यथा - वैश्वीकरणस्य तरङ्गे काश्चन लघुभाषा पारम्परिकसंस्कृतयः च क्रमेण क्षीणाः भवन्ति, तेषां नष्टतायाः संकटः वर्तते ।

वैश्वीकरणेन आनयितानां अवसरानां, आव्हानानां च सामना कुर्वन्तः देशाः सक्रियरूपेण प्रतिक्रियां दातुं प्रवृत्ताः सन्ति । आर्थिकदृष्ट्या अन्तर्राष्ट्रीयसहकार्यं सुदृढं कुर्वन्तु, निष्पक्षं उचितं च व्यापारनियमं निर्मातुं, वैश्विक अर्थव्यवस्थायाः सन्तुलितविकासं च प्रवर्धयन्तु। तस्मिन् एव काले विकासशीलदेशैः स्वस्य मूलप्रतिस्पर्धायाः संवर्धनं, औद्योगिक उन्नयनस्य प्रवर्धनं, स्थायि आर्थिकविकासं च प्राप्तुं ध्यानं दातव्यम्

संस्कृतिस्य दृष्ट्या अस्माभिः न केवलं मुक्तवृत्तिः निर्वाहयितुम्, विदेशीयसंस्कृतेः सारं सक्रियरूपेण अवशोषयितुं च अर्हति, अपितु स्थानीयसंस्कृतेः रक्षणं, उत्तराधिकारं च सुदृढं कर्तव्यम्। शिक्षा, प्रचारादिमाध्यमेन वयं जनानां तादात्म्यस्य भावः, स्थानीयसंस्कृतेः गौरवं च सुधारयितुम् अर्हति, येन पारम्परिकसंस्कृतिः आधुनिकसमाजस्य नूतनजीवनशक्तिं, जीवनशक्तिं च विकीर्णं कर्तुं शक्नोति।

संक्षेपेण वैश्वीकरणं अनिवारणीयः ऐतिहासिकः प्रवृत्तिः अस्ति यत् अस्माभिः तस्य आनयमाणानां अवसरानां, आव्हानानां च पूर्णतया साक्षात्कारः करणीयः, सकारात्मकदृष्टिकोणेन, प्रभावीभिः उपायैः च प्रतिक्रिया करणीयम्, सामान्यवैश्विकविकासः समृद्धिः च प्राप्तव्या |.