मलेशियादेशस्य महामारीलॉकडाउनस्य अन्तर्गतं भाषाघटनायाः विश्लेषणम् : बहुभाषिकपरिवर्तनस्य गुप्तगुप्ताः

2024-06-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुभाषिकं परिवर्तनं सरलं भाषाविनिमयं न भवति यत् समाजः, संस्कृतिः, व्यक्तिः च इत्यादिषु बहुस्तरयोः कारकं प्रतिबिम्बयति । सामाजिकदृष्ट्या मलेशियादेशे बहुजातीयबहुसांस्कृतिकदेशत्वेन समृद्धाः भाषासम्पदाः सन्ति । मलय, चीनी, आङ्ग्लभाषा तथा विभिन्नानां स्थानीयभाषाणां दैनन्दिनजीवने कार्ये च स्वकीयाः उपयोगपरिदृश्याः सन्ति । महामारीनाकाबन्दीकाले सूचनाप्रसारः विशेषतया महत्त्वपूर्णः अभवत्, विभिन्नभाषासमूहानां मध्ये संचारस्य आवश्यकता अधिका अभवत्, बहुभाषिकपरिवर्तनं च संचारस्य आवश्यकं साधनं जातम्

व्यक्तिनां कृते बहुभाषाणां मध्ये परिवर्तनस्य क्षमता अपि महत् महत्त्वपूर्णा अस्ति । इदं न केवलं बहुसांस्कृतिकसामाजिकवातावरणे उत्तमरीत्या एकीकृत्य सहायकं भवति, अपितु विशिष्टपरिस्थितौ, यथा कार्यमृगया, शिक्षा, सामाजिकपरस्परक्रिया च इत्यादिषु व्यक्तिभ्यः अधिकानि अवसरानि लाभं च आनयति यथा, महामारीकाले ये व्यक्तिः भिन्नभाषासु परिवर्तनं कर्तुं प्रवीणाः सन्ति, ते अधिकसमये विभिन्नमार्गेभ्यः महामारीनिवारणसूचनाः नियन्त्रणं च प्राप्तुं शक्नुवन्ति, येन स्वस्य परिवारस्य च स्वास्थ्यस्य उत्तमं रक्षणं भवति

तदतिरिक्तं बहुभाषिकस्विचिंग् मनोवैज्ञानिक-संज्ञानात्मकपक्षेषु अपि सम्बद्धम् अस्ति । शोधं दर्शयति यत् ये जनाः बहुधा भाषासु परिवर्तनं कुर्वन्ति तेषां संज्ञानात्मकलचीलता, मानसिकचपलता च अधिका भवति । ते भिन्न-भिन्न-भाषाभिः वहितानां संस्कृति-चिन्तन-प्रकारानाम् अनुकूलतां शीघ्रं कर्तुं शक्नुवन्ति, यदा महामारी-जन्य-अनिश्चितता-आदि जटिल-परिवर्तन-वातावरणानां सामना भवति

शिक्षायाः दृष्ट्या बहुभाषिकपरिवर्तनस्य घटना शिक्षाव्यवस्थायाः कृते अपि नूतनाः आव्हानाः आवश्यकताः च जनयति । विद्यालयेषु छात्राणां बहुभाषिकक्षमतानां संवर्धनं प्रति अधिकं ध्यानं दातव्यं तेषां न केवलं छात्रान् बहुभाषाणां व्याकरणं शब्दावलीं च निपुणतां प्राप्तुं दत्तव्यं, अपितु भविष्यस्य समाजस्य विकासस्य आवश्यकतानां अनुकूलतायै भिन्नभाषासु स्वतन्त्रतया परिवर्तनस्य क्षमता अपि संवर्धनीया .

आर्थिकक्षेत्रे बहुभाषिकस्विचिंग् इत्यनेन मलेशियादेशस्य व्यावसायिकक्रियाकलापानाम् अवसराः, आव्हानानि च प्राप्यन्ते । एकतः ये कम्पनयः बहुभाषासु प्रवीणतया संवादं कर्तुं शक्नुवन्ति, ते अन्तर्राष्ट्रीयविपण्यस्य उत्तमविस्तारं कर्तुं शक्नुवन्ति तथा च विभिन्नेषु देशेषु क्षेत्रेषु च भागिनानां सह उत्तमसहकारसम्बन्धं स्थापयितुं शक्नुवन्ति अपरतः, येषां कम्पनीनां कृते भाषाकौशलं तुल्यकालिकरूपेण दुर्बलं भवति, तेषां कृते ते भवितुम् अर्हन्ति प्रतिस्पर्धायाः हानिः भवति ।

संक्षेपेण मलेशिया-महामारी-लॉकडाउन-काले बहुभाषिक-स्विचिंग्-घटना अधिकं प्रमुखा अभवत्, तस्य पृष्ठतः सम्मिलिताः सामाजिकाः, सांस्कृतिकाः, व्यक्तिगताः, आर्थिकाः च कारकाः परस्परं सम्बद्धाः सन्ति, संयुक्तरूपेण च अस्य अद्वितीयस्य भाषा-परिदृश्यस्य आकारं ददति |. भविष्ये भाषाशिक्षायाः सामाजिकविकासस्य च उत्तमप्रवर्धनार्थं अस्माभिः अस्याः घटनायाः विषये अधिकं ध्यानं, अध्ययनं च करणीयम्।