"भाषाविनिमयस्य नीतिसमर्थनस्य च अन्तरगुननम्" ।

2024-06-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भाषा मानवसञ्चारस्य महत्त्वपूर्णं साधनं वर्तते, समाजस्य विकासेन सह तस्याः रूपं प्रयोगश्च निरन्तरं विकसितः भवति । वैश्वीकरणस्य सन्दर्भे बहुभाषिकसञ्चारवातावरणानि अधिकाधिकं सामान्यानि अभवन् । विभिन्नदेशेषु प्रदेशेषु च जनाः व्यापारं, सांस्कृतिकविनिमयं, अन्यकार्यं च उत्तमरीत्या कर्तुं बहुभाषासु निपुणतां प्राप्तुं प्रयतन्ते । एषः बहुभाषिकः आदानप्रदानः न केवलं आर्थिकविकासं प्रवर्धयति, अपितु सांस्कृतिक-अर्थं अपि समृद्धयति ।

तत्सङ्गमे सर्वकारस्य आर्थिकसहायता-सहायता-नीतयः समाजे महत्त्वपूर्णां भूमिकां निर्वहन्ति । यथा, लघु-मध्यम-उद्यमानां विकासाय समर्थनार्थं सर्वकारः आर्थिक-कर-प्रोत्साहनं प्रदास्यति येन उद्यमानाम् कठिनतानां ज्वार-प्रवर्धनं कृत्वा रोजगारस्य आर्थिकवृद्धेः च प्रवर्धनं भविष्यति |. शिक्षाक्षेत्रे अपि सर्वकारः जनानां समग्रगुणवत्तायाः उन्नयनार्थं बहु संसाधनं निवेशयिष्यति।

भाषाविनिमयस्य, सर्वकारीयवित्तीयसाहाय्यनीतीनां च परस्परं किमपि सम्बन्धः नास्ति इति भासते, परन्तु वस्तुतः ते परस्परं प्रभावं कुर्वन्ति । बहुभाषिकसञ्चारस्य व्यापकप्रयोगः आर्थिकविकासाय अधिकान् अवसरान् सृजति । बहुभाषासु प्रवीणानां कम्पनीनां व्यक्तिनां च अन्तर्राष्ट्रीयव्यापारे सहकार्ये च अधिकाः लाभाः सन्ति, येन आर्थिकवृद्धिः प्रवर्धते । आर्थिकविकासः सर्वकाराय अधिकं राजकोषीयराजस्वं प्रदाति, येन सर्वकारेण सहायता-अनुदान-नीतीनां कार्यान्वयनार्थं अधिकं धनं भवति ।

क्रमेण सर्वकारस्य आर्थिकसहायता-सहायता-नीतयः बहुभाषिकसञ्चारस्य अनुकूलाः परिस्थितयः अपि प्रददति । शिक्षायां सर्वकारस्य निवेशस्य वर्धनेन अधिकाः जनाः बहुभाषाशिक्षणस्य, भाषाकौशलस्य च उन्नयनस्य अवसरं प्राप्तवन्तः। यथा, सर्वकारवित्तपोषितभाषाप्रशिक्षणकार्यक्रमाः अधिकान् जनान् बहुभाषासु निपुणतां प्राप्तुं समर्थं कर्तुं शक्नुवन्ति तथा च बहुभाषिकसञ्चारस्य सामाजिकवातावरणे उत्तमरीत्या अनुकूलतां प्राप्तुं शक्नुवन्ति।

व्यक्तिगतस्तरस्य बहुभाषिकतायाः अपि सर्वकारीयसहायता-सहायता-नीतिभिः सह निकटतया सम्बन्धः अस्ति । बहुभाषिककौशलयुक्ताः व्यक्तिः कार्यविपण्ये अधिकं प्रतिस्पर्धां कुर्वन्ति, अधिकं आयं च अर्जयितुं शक्नुवन्ति । सर्वकारस्य रोजगारसहायता तथा उद्यमशीलतासमर्थननीतयः भाषालाभयुक्तानां एतेषां व्यक्तिनां कृते अधिकान् विकासावकाशान् गारण्टीं च प्रदास्यन्ति।

समग्ररूपेण समाजस्य दृष्ट्या उत्तमं बहुभाषिकसञ्चारवातावरणं प्रभावीसरकारीसहायता-सहायता-नीतिः च संयुक्तरूपेण सामाजिकप्रगतिं समृद्धिं च प्रवर्धितवन्तः। परस्परं संवादं कृत्वा गुणचक्रं निर्मान्ति। बहुभाषिकसञ्चारः आर्थिकविकासं प्रवर्धयति, आर्थिकविकासः सर्वकारीयनीतीनां समर्थनं करोति, सर्वकारीयनीतीः बहुभाषिकसञ्चारस्य विकासं च अधिकं प्रवर्धयन्ति

संक्षेपेण भाषाविनिमयः नीतिसमर्थनं च भिन्नक्षेत्रेषु भवति इति भासते, परन्तु वस्तुतः ते निकटतया परस्परं सम्बद्धाः सन्ति, अस्माकं समाजं भविष्यं च संयुक्तरूपेण आकारयन्ति। अस्माभिः एतयोः महत्त्वं पूर्णतया अवगत्य अस्माकं जीवनाय सामाजिकविकासाय च अधिकलाभान् आनेतुं सक्रियरूपेण तेषां उपयोगः करणीयः।