"जलवायुपरिवर्तनं वैश्विककार्याणि च: कठिनतानां भङ्गः एकत्र भविष्यस्य निर्माणं च"।

2024-07-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक-आर्थिक-एकीकरणस्य उन्नत्या सह अन्तर्राष्ट्रीय-व्यापारस्य निवेशस्य च परिमाणं निरन्तरं विस्तारं प्राप्नोति । विभिन्नदेशेभ्यः कम्पनयः विश्वे संसाधनं, विपण्यं, प्रौद्योगिकी च अन्विषन्ति एषा आर्थिकपरस्परनिर्भरता जलवायुपरिवर्तनविषयेषु देशान् सहकार्यं कर्तुं बाध्यते। यतः जलवायुपरिवर्तनेन आपूर्तिशृङ्खलायां व्यत्ययः, संसाधनानाम् अभावः, विपण्यमागधायां परिवर्तनं च भवितुम् अर्हति । यथा, अत्यन्तं मौसमः अन्ननिर्यातदेशेषु सस्यानां क्षतिं कर्तुं शक्नोति, आपूर्तिं च प्रभावितं कर्तुं शक्नोति, यत् आयाताश्रितदेशेषु प्रभावितं करोति । एषः निकटः आर्थिकसम्बन्धः देशान् स्थिरं आर्थिकविकासवातावरणं निर्वाहयितुम् जलवायुपरिवर्तनस्य संयुक्तरूपेण प्रतिक्रियां दातुं प्रेरयति ।

सांस्कृतिकविनिमयस्य दृष्ट्या अन्तर्राष्ट्रीयीकरणं परस्परं अवगमनं, विभिन्नदेशानां क्षेत्राणां च मध्ये मूल्यानां प्रसारं च प्रवर्धयति । यदा जनाः जलवायुपरिवर्तनस्य कारणेन अन्यत्र दुःखस्य विषये ज्ञायन्ते तदा सहानुभूतिः, कार्यं कर्तुम् इच्छा च सुकरं भवति । यथा, चलचित्र-दूरदर्शन-कार्यस्य, सामाजिक-माध्यमानां, अन्तर्राष्ट्रीय-सम्मेलनानां च माध्यमेन जनाः ध्रुव-निवासिनां जीवने हिमशैलानां द्रवणस्य प्रभावं द्रष्टुं शक्नुवन्ति, आस्ट्रेलिया-देशे वन-अग्न्याः कारणेन महतीं हानिम् अनुभवितुं च शक्नुवन्ति एतादृशः सांस्कृतिकः आदानप्रदानः प्रसारः च जलवायुपरिवर्तनस्य संयुक्तरूपेण निवारणार्थं वैश्विकसहमतिं कार्याणि च निर्मातुं साहाय्यं करोति ।

जलवायुपरिवर्तनस्य निवारणे विज्ञानप्रौद्योगिक्यां अन्तर्राष्ट्रीयसहकार्यस्य अपि प्रमुखा भूमिका अस्ति । विभिन्नदेशेभ्यः वैज्ञानिकसंशोधनसंस्थाः उद्यमाः च संयुक्तरूपेण स्वच्छ ऊर्जाप्रौद्योगिकीनां विकासं कुर्वन्ति, ऊर्जादक्षतायां सुधारं कुर्वन्ति, कार्बनग्रहणं भण्डारणं च प्रौद्योगिकीनां विकासं कुर्वन्ति ज्ञानं संसाधनं च साझां कृत्वा वयं नवीनतां त्वरितुं, व्ययस्य न्यूनीकरणं, हरितप्रौद्योगिकीनां लोकप्रियीकरणं, अनुप्रयोगं च शीघ्रं प्रवर्तयितुं शक्नुमः। यथा, अन्तर्राष्ट्रीयसहकारीसौरऊर्जासंशोधनविकासपरियोजनाभिः सौरपटलानां दक्षतायां निरन्तरं सुधारः कृतः, क्रमेण तेषां व्ययः न्यूनीकृतः च, येन बृहत्प्रमाणेन अनुप्रयोगाः सम्भवाः अभवन्

परन्तु अन्तर्राष्ट्रीयकरणेन सहकार्यस्य अवसराः आनयन्ति चेदपि तस्य समक्षं केचन आव्हानाः अपि सन्ति । विभिन्नेषु देशेषु विकासस्य, रुचिमागधाः, नीतिवातावरणं च भिन्नाः स्तराः सन्ति, येन जलवायुपरिवर्तनस्य निवारणार्थं कार्येषु भेदाः विरोधाभासाः च भवितुम् अर्हन्ति केचन विकसिताः देशाः प्रौद्योगिकी-नवीनीकरणे हरित-ऊर्जायाः विकासे च अधिकं ध्यानं दातुं शक्नुवन्ति, यदा तु विकासशीलाः देशाः मूलभूत-ऊर्जा-आवश्यकतानां समाधानं आर्थिक-विकास-विषयाणां च विषये अधिकं ध्यानं दातुं शक्नुवन्ति तदतिरिक्तं अन्तर्राष्ट्रीयव्यापारे हरितबाधाः कार्बनशुल्काः इत्यादयः विषयाः अपि व्यापारविवादं प्रेरयितुं शक्नुवन्ति, अन्तर्राष्ट्रीयसहकार्यस्य सुचारुप्रगतिं च प्रभावितं कर्तुं शक्नुवन्ति

एतासां आव्हानानां निवारणाय अन्तर्राष्ट्रीयसमुदायस्य अधिकं न्यायपूर्णं, उचितं च सहकार्यतन्त्रं स्थापयितुं आवश्यकता वर्तते । अस्मिन् प्रत्येकस्य देशस्य उत्तरदायित्वं दायित्वं च स्पष्टीकर्तुं तेषां स्वस्वविकासपदार्थानाम् क्षमतायाश्च आधारेण विभेदित उत्सर्जननिवृत्त्यलक्ष्याणि कार्ययोजनानि च निर्मातुं च अन्तर्भवति तस्मिन् एव काले अन्तर्राष्ट्रीयनीतिसमन्वयं सूचनासाझेदारी च सुदृढं कर्तुं, प्रौद्योगिकीस्थापनं वित्तीयसमर्थनं च प्रवर्धयितुं, विकासशीलदेशानां जलवायुपरिवर्तनस्य सामना कर्तुं तेषां क्षमतां सुधारयितुम् च सहायतां कर्तुं आवश्यकम् अस्ति केवलं संयुक्तप्रयत्नद्वारा एव वयं जलवायुपरिवर्तनस्य वैश्विकचुनौत्यस्य प्रभावीरूपेण प्रतिक्रियां दातुं शक्नुमः, स्थायिविकासस्य लक्ष्यं च प्राप्तुं शक्नुमः।

संक्षेपेण अन्तर्राष्ट्रीयकरणस्य सन्दर्भे जलवायुपरिवर्तनं कस्यचित् देशस्य वा क्षेत्रस्य वा कृते एकान्तः विषयः नास्ति, अपितु वैश्विकरूपेण सम्बोधनीयः आव्हानः अस्ति अर्थव्यवस्था, संस्कृतिः, विज्ञानं, प्रौद्योगिकी च क्षेत्रेषु सहकार्यं सुदृढं कृत्वा, निष्पक्षं, उचितं च अन्तर्राष्ट्रीयतन्त्रं स्थापयित्वा, अस्माभिः कठिनताः भङ्ग्य मानवजातेः उत्तमं भविष्यं निर्मातुं अपेक्षितम् |.