"अन्तर्राष्ट्रीयीकरणस्य सन्दर्भे जलवायुचुनौत्यं प्रतिक्रियाश्च" ।

2024-07-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणयुगे विभिन्नदेशानां क्षेत्राणां च सम्बन्धाः अधिकाधिकं समीपस्थाः भवन्ति, अन्तर्राष्ट्रीयीकरणं च अनिवारणीयप्रवृत्तिः अभवत् परन्तु अन्तर्राष्ट्रीयकरणस्य गहनविकासेन क्रमेण वैश्विकविषयाणां श्रृङ्खला अग्रे आगता, येषु जलवायुपरिवर्तनं निःसंदेहं अत्यन्तं तात्कालिकं तीव्रं च आव्हानं वर्तते

गुटेरेस् इत्यनेन दर्शितं यत् जलवायुपरिवर्तनस्य प्रभावः मानवसमाजस्य अर्थव्यवस्थायां च अधिकाधिकं गम्भीरः भवति। एतत् मतं कथमपि आलार्मवादी नास्ति । अत्यन्तं मौसमघटनानां नित्यं भवितुं आरभ्य समुद्रस्य स्तरस्य निरन्तरवृद्धिः यावत्, पारिस्थितिकीतन्त्रस्य असन्तुलनं यावत् जलवायुपरिवर्तनस्य हानिः मानवजीवनस्य सर्वान् पक्षान् प्रभावितवती अस्ति

आर्थिकक्षेत्रे जलवायुपरिवर्तनेन उत्पन्नानां प्राकृतिकविपदानां कृषिउत्पादने महत् प्रभावः अभवत् । अनावृष्टिः, जलप्रलयः, तूफानः इत्यादिभिः आपदाभिः सस्यस्य उत्पादनं न्यूनीकृतम्, अन्नस्य आपूर्तिः तनावपूर्णा, मूल्यस्य उतार-चढावः च अभवत् । एतेन न केवलं कृषकाणां आयः प्रभावितः भवति, अपितु वैश्विकखाद्यसुरक्षायाः कृते अपि तीव्रपरीक्षा भवति । तस्मिन् एव काले जलवायुपरिवर्तनस्य ऊर्जा-उद्योगे अपि गहनः प्रभावः अभवत् । स्वच्छ ऊर्जायाः वर्धमानमागधाना पारम्परिकजीवाश्म ऊर्जा-उद्योगः परिवर्तनस्य उन्नयनस्य च दबावस्य सामनां कुर्वन् अस्ति । अनेकाः देशाः क्षेत्राणि च नवीकरणीय ऊर्जायां अनुसंधानविकासं निवेशं च वर्धितवन्तः ऊर्जासंरचनायाः समायोजनं अनुकूलनं च प्रवर्धितवन्तः ।

सामाजिकस्तरस्य जलवायुपरिवर्तनेन दारिद्र्यं असमानता च वर्धते । तुल्यकालिकरूपेण पश्चात्तापी अर्थव्यवस्थाः, दुर्बलमूलसंरचना च येषु क्षेत्रेषु सन्ति, ते प्रायः जलवायुपरिवर्तनस्य प्रभावेभ्यः अधिकं दुर्बलाः भवन्ति, आपदानां अनन्तरं पुनर्प्राप्तिः पुनर्निर्माणं च अपि अनेकानां कष्टानां सामनां करोति तदतिरिक्तं जलवायुपरिवर्तनेन जनसङ्ख्यायाः बृहत्प्रवासः भवति । समुद्रस्य स्तरस्य वर्धनं, मरुभूमिकरणम् इत्यादिभिः कारणैः केचन क्षेत्राणि निवासार्थं उपयुक्तानि न भवन्ति । एतेन संसाधनविनियोगः, रोजगारः, शिक्षा, चिकित्सापरिचर्या इत्यादिषु चुनौतीः समाविष्टाः, ग्राहकक्षेत्रेषु विशालः सामाजिकदबावः आगतवान् ।

जलवायुपरिवर्तनस्य वैश्विकचुनौत्यस्य निवारणाय वैश्विकसंयुक्तप्रयत्नाः महत्त्वपूर्णाः सन्ति । जलवायुपरिवर्तनस्य निवारणे अन्तर्राष्ट्रीयसहकार्यस्य अपूरणीया भूमिका अस्ति । देशेषु उत्सर्जननिवृत्तिलक्ष्येषु, प्रौद्योगिकीसंशोधनविकासः, वित्तीयसमर्थनम् इत्यादिषु सहकार्यं सुदृढं कर्तुं, प्रभावीप्रतिक्रियारणनीतयः संयुक्तरूपेण निर्मातुं कार्यान्वितुं च आवश्यकम्।

यथा, पेरिस-सम्झौतेः हस्ताक्षरं जलवायुपरिवर्तनस्य निवारणाय वैश्विकसहकार्यस्य महत्त्वपूर्णं परिणामम् अस्ति । अस्मिन् सम्झौते जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रियायाः लक्ष्याणि कार्यरूपरेखा च निर्धारितानि सन्ति, देशैः ग्रीनहाउस-वायु-उत्सर्जनस्य न्यूनीकरणाय सक्रिय-उपायान् कर्तुं, औद्योगिक-पूर्व-स्तरस्य तुलने २ डिग्री-सेल्सियस-अन्तर्गतं वैश्विक-सरासरी-तापमानस्य वृद्धिं नियन्त्रयितुं प्रयत्नः करणीयः, तथा च प्रयत्नः करणीयः तापमानवृद्धिं १.५ डिग्री सेल्सियसपर्यन्तं नियन्त्रयन्तु तथा च डिग्री सेल्सियसस्य अन्तः एव स्थातुं प्रयतन्ते । अनेके देशाः सकारात्मकं प्रतिक्रियां दत्त्वा सम्झौतेः लक्ष्याणां प्राप्तौ योगदानं दातुं स्वकीयानि उत्सर्जननिवृत्तियोजनानि नीतयः च निर्मितवन्तः

तस्मिन् एव काले जलवायुपरिवर्तनस्य निवारणे बहुराष्ट्रीयनिगमानाम् अपि महत्त्वपूर्णा भूमिका अस्ति । अनेकाः कम्पनयः अवगच्छन्ति यत् स्थायिविकासः न केवलं सामाजिकदायित्वं, अपितु दीर्घकालीनविकासाय सामरिकविकल्पः अपि अस्ति । ते स्वच्छशक्तिं स्वीकृत्य, उत्पादनप्रक्रियाणां अनुकूलनं कृत्वा, परिपत्र अर्थव्यवस्थां प्रवर्धयित्वा, वैश्विकजलवायुशासनस्य सक्रियरूपेण भागं गृहीत्वा च स्वस्य कार्बनपदचिह्नं न्यूनीकरोति, येन उद्योगस्य कृते उदाहरणं स्थापितं भवति

तदतिरिक्तं जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रियायाः प्रवर्धनार्थं गैरसरकारीसंस्थाः नागरिकसमाजः च सक्रियभूमिकां निर्वहन्ति । प्रचारस्य शिक्षायाश्च माध्यमेन, क्रियाकलापानाम् आयोजनेन, तकनीकीसमर्थनस्य च माध्यमेन ते जनस्य पर्यावरणजागरूकतां सुधारयन्ति, जलवायुपरिवर्तनस्य निवारणार्थं कार्येषु भागं ग्रहीतुं समाजस्य सर्वेषां क्षेत्राणां प्रचारं कुर्वन्ति च

अन्तर्राष्ट्रीयकरणस्य सन्दर्भे चीनदेशः अपि जलवायुपरिवर्तनस्य सक्रियरूपेण प्रतिक्रियां ददाति, प्रमुखदेशस्य उत्तरदायित्वं उत्तरदायित्वं च प्रदर्शयति । चीनदेशेन कार्बनशिखरस्य कार्बनतटस्थतायाः च लक्ष्यं निर्धारितम् अस्ति, ऊर्जारूपान्तरणं, औद्योगिकं उन्नयनं, पारिस्थितिकीसंरक्षणं च प्रवर्धयितुं नीतीनां, उपायानां च श्रृङ्खला निर्मितवती अस्ति तस्मिन् एव काले चीनदेशः अन्तर्राष्ट्रीयजलवायुसहकारे अपि सक्रियरूपेण भागं गृहीतवान्, अन्यैः देशैः सह अनुभवं प्रौद्योगिकी च साझां कृतवान्, जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रियायां महत्त्वपूर्णं योगदानं च दत्तवान्

परन्तु जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रियायाः मार्गः सुचारुरूपेण नौकायानं न भवति । स्वार्थविचारात् केचन देशाः उत्सर्जनस्य न्यूनीकरणाय कार्यवाही कर्तुं संकोचयन्ति अपि च अन्तर्राष्ट्रीयजलवायुसम्झौतानां निवृत्तिम् अपि कुर्वन्ति, यस्य वैश्विकजलवायुशासने नकारात्मकः प्रभावः अभवत् तदतिरिक्तं अपर्याप्तप्रौद्योगिकी, धनं च जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रियां प्रतिबन्धयन्तः महत्त्वपूर्णाः कारकाः सन्ति ।

एतेषां कष्टानां, आव्हानानां च सम्मुखे वयं निवृत्ताः भूत्वा त्यक्तुं न शक्नुमः । अन्तर्राष्ट्रीयसहकार्यं सुदृढं कृत्वा सर्वेषां पक्षानाम् सामर्थ्यं संग्रह्य एव वयं जलवायुपरिवर्तनस्य प्रभावीरूपेण प्रतिक्रियां दातुं शक्नुमः, अस्माकं ग्रहस्य रक्षणं कर्तुं, मानवसमाजस्य स्थायिविकासं च प्राप्तुं शक्नुमः |.

संक्षेपेण अन्तर्राष्ट्रीयकरणस्य सन्दर्भे जलवायुपरिवर्तनं गम्भीरं आव्हानं जातम् यस्य सामना अस्माभिः मिलित्वा कर्तव्यम् | वैश्विकसहकार्यस्य, प्रौद्योगिकीनवाचारस्य, नीतिमार्गदर्शनस्य च माध्यमेन वयं एतां चुनौतीं दूरीकर्तुं भविष्यत्पुस्तकानां कृते उत्तमं विश्वं निर्मातुं च आत्मविश्वासयुक्ताः समर्थाः च स्मः |.