विकसितदेशानां उत्तरदायित्वं वैश्विकविकासस्य नवीनप्रवृत्तयः च

2024-07-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विकसितदेशानां उत्तरदायित्वस्य महत्त्वम् अस्ति

विकसितदेशेषु उन्नतप्रौद्योगिकी प्रचुरवित्तीयसम्पदः च सन्ति तथा च विकासशीलदेशेभ्यः समर्थनप्रदानस्य उत्तरदायित्वं गृह्णन्ति, येन वैश्विकविकासस्य अन्तरं संकुचितं कर्तुं साहाय्यं भविष्यति एतेन वैश्विक-अर्थव्यवस्थायाः सन्तुलित-वृद्धिः प्रवर्तयितुं शक्यते, सर्वेषां देशानाम् अधिक-विकास-अवकाशाः च सृज्यन्ते । यथा, विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे विकसिताः देशाः विकासशीलदेशैः सह उन्नतसंशोधनविकासपरिणामान् साझां कुर्वन्ति, येन उत्तरार्धस्य प्रौद्योगिकीप्रगतिः त्वरयितुं औद्योगिक उन्नयनं च प्रवर्तयितुं शक्यते

विकासशीलदेशेषु सकारात्मकः प्रभावः

तकनीकीवित्तीयसमर्थनं प्राप्त्वा विकासशीलदेशाः आधारभूतसंरचनानिर्माणं त्वरितुं, शिक्षास्तरं सुधारयितुम्, अधिकानि उच्चगुणवत्तायुक्तप्रतिभानां संवर्धनं च कर्तुं शक्नुवन्ति एतेन स्वकीयानां विकासक्षमतानां वर्धनं भविष्यति, आर्थिकविविधीकरणं प्रवर्धितं भविष्यति, पारम्परिक-उद्योगानाम् आश्रयः न्यूनीकरिष्यते च । तत्सह जनानां आजीविकायाः, जीवनस्य गुणवत्तायाः च उन्नतिं कर्तुं साहाय्यं करिष्यति ।

वैश्विकसहकार्यस्य साधारणविकासस्य च नूतना स्थितिः

एतादृशः समर्थनः विश्वस्य देशेषु सहकार्यं प्रवर्धयितुं शक्नोति तथा च परस्परं लाभप्रदं विजय-विजयं च विकासस्य प्रतिमानं निर्मातुम् अर्हति । जलवायुपरिवर्तनं, जनस्वास्थ्यसंकटम् इत्यादीनां वैश्विकचुनौत्यस्य सामना कुर्वन् देशाः एकत्र कार्यं कृत्वा वैश्विकशासनव्यवस्थायाः सुधारस्य प्रतिक्रियां दातुं संयुक्तरूपेण च प्रवर्धयितुं शक्नुवन्ति अन्तर्राष्ट्रीयविनिमयं सहकार्यं च सुदृढं कृत्वा, विकासस्य अनुभवं साझां कृत्वा, साधारणसमृद्धिं च प्राप्य।

आव्हानानि तथा सामनाकरणरणनीतयः

तथापि व्यवहारे केचन आव्हानानि अपि सन्ति । यथा, प्रौद्योगिकीहस्तांतरणं बौद्धिकसम्पत्त्याः संरक्षणम् इत्यादीनां विषयाणां सामना कर्तुं शक्नोति, वित्तीयसमर्थनस्य कार्यान्वयनं च विविधकारकैः प्रतिबन्धितं भवितुम् अर्हति एतेषां आव्हानानां निवारणाय सुदृढं अन्तर्राष्ट्रीयसहकार्यतन्त्रं स्थापयितुं सर्वेषु पक्षेषु संचारं समन्वयं च सुदृढं कर्तुं आवश्यकम् अस्ति तस्मिन् एव काले विकासशीलदेशैः स्वयमेव क्षमतानिर्माणं सुदृढं कर्तव्यं, प्रौद्योगिक्याः धनस्य च अवशोषणस्य उपयोगस्य च दक्षतायां सुधारः करणीयः ।

भविष्यस्य दृष्टिकोणम्

भविष्यं दृष्ट्वा यथा यथा विकसिताः देशाः स्वदायित्वं निर्वहन्ति तथा विकासशीलाः देशाः सक्रियरूपेण भवन्ति तथा तथा विश्वेन अधिकसमतापूर्णस्य, सामञ्जस्यपूर्णस्य, स्थायिविकासस्य नूतनस्थितेः आरम्भः भविष्यति इति अपेक्षा अस्ति। देशाः परस्परं समर्थनं सहकार्यं च कृत्वा उत्तमं विश्वं निर्मातुं मिलित्वा कार्यं करिष्यन्ति। संक्षेपेण, विकसितदेशैः विकासशीलदेशेभ्यः तकनीकीवित्तीयसमर्थनस्य प्रावधानं साधारणवैश्विकविकासं प्राप्तुं प्रमुखः उपायः अस्ति तथा च विश्वस्य आर्थिकवृद्धेः सामाजिकप्रगतेः च प्रवर्धने अपूरणीयाः महत्त्वपूर्णा च भूमिकां निर्वहति