समकालीनप्रौद्योगिक्यां भाषापरिवर्तनं : Chang’e 5 तः बुद्धिमान् संचारपर्यन्तं विचाराः

2024-07-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानवसञ्चारस्य साधनरूपेण भाषा सर्वदा सूचनासञ्चारस्य, भावनात्मकव्यञ्जनस्य, सांस्कृतिकविरासतस्य च महत्त्वपूर्णं मिशनं वहति स्म । वैश्वीकरणस्य त्वरणेन सूचनाप्रौद्योगिक्याः तीव्रविकासेन च पारम्परिककृत्रिमभाषानुवादः वर्धमानसञ्चारआवश्यकतानां पूर्तये असमर्थः अभवत् उदयमानभाषाप्रक्रियाप्रौद्योगिक्याः रूपेण यन्त्रानुवादः ऐतिहासिकक्षणे एव उद्भूतः, क्रमेण च विभिन्नक्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहति ।

दूरभाषस्य आविष्कारवत् यन्त्रानुवादस्य उद्भवेन जनानां संवादस्य मार्गः बहु परिवर्तितः । पूर्वं जनानां भाषापार-सञ्चारार्थं व्यावसायिक-अनुवादकानां उपरि अवलम्बनस्य आवश्यकता आसीत्, यत् न केवलं समयग्राहकं श्रम-प्रधानं च आसीत्, अपितु महत् व्ययः अपि आसीत् अधुना केवलं मूषकस्य क्लिक् करणेन वा स्क्रीनस्य स्पर्शेन वा भवन्तः क्षणमात्रेण मोटेन सटीकं अनुवादफलं प्राप्तुं शक्नुवन्ति । एतेन भिन्नभाषापृष्ठभूमियुक्ताः जनाः अधिकसुलभतया संवादं कर्तुं समर्थाः भवन्ति, भाषाबाधाः भङ्गयन्ति, सूचनानां द्रुतप्रसारणं संस्कृतिसमायोजनं च प्रवर्धयन्ति

व्यापारक्षेत्रं उदाहरणरूपेण गृहीत्वा बहुराष्ट्रीयकम्पनीनां मध्ये व्यापारविनिमयः अधिकाधिकं भवति । यन्त्रानुवादेन विदेशीयग्राहकैः सह संवादं कर्तुं, अनुबन्धेषु हस्ताक्षरं कर्तुं, दस्तावेजानां संसाधने च कम्पनीनां बहुकालस्य, व्ययस्य च रक्षणं भवति । भवद्भिः व्यावसायिकअनुवादकानाम् उपलब्धतायाः प्रतीक्षायाः आवश्यकता नास्ति, तथा च भवन्तः समये एव विपण्यपरिवर्तनस्य प्रतिक्रियां दातुं व्यापारस्य अवसरान् च ग्रहीतुं शक्नुवन्ति । तत्सह, यन्त्रानुवादेन लघुमध्यम-उद्यमानां कृते अन्तर्राष्ट्रीय-बाजार-प्रतियोगितायां भागं ग्रहीतुं, व्यापार-व्याप्तेः विस्तारः, वैश्विक-विकासः च सुलभः भवति

शिक्षाक्षेत्रे यन्त्रानुवादेन छात्राणां विद्वांसस्य च समृद्धाः शिक्षणसंसाधनाः प्राप्यन्ते । विदेशीयदस्तावेजानां पठनं, अन्तर्राष्ट्रीयशैक्षणिकविनिमययोः भागग्रहणं वा ऑनलाइनशिक्षणपाठ्यक्रमेषु वा, यन्त्रानुवादः तेषां ज्ञानं अधिकतया अवगन्तुं निपुणतां च प्राप्तुं साहाय्यं कर्तुं शक्नोति। भाषाशिक्षकाणां कृते यन्त्रानुवादस्य उपयोगः सहायकसाधनरूपेण कर्तुं शक्यते यत् तेषां मुख्यविचारं शीघ्रं अवगन्तुं शिक्षणदक्षतां च सुधारयितुम्। परन्तु यन्त्रानुवादस्य शिक्षाक्षेत्रे याः काश्चन समस्याः सन्ति तान् वयं उपेक्षितुं न शक्नुमः । यन्त्रानुवादस्य सीमितसटीकतायाः कारणात् जटिलभाषाव्यञ्जनैः सह केषाञ्चन अत्यन्तं व्यावसायिकशैक्षणिकसामग्रीणां अनुवादे अशुद्धिः अथवा त्रुटयः अपि भवितुम् अर्हन्ति अतः शिक्षायां वयं पूर्णतया यन्त्रानुवादस्य उपरि अवलम्बितुं न शक्नुमः, अपितु छात्राणां स्वतन्त्रचिन्तनस्य भाषाकौशलस्य च संवर्धनस्य आवश्यकता वर्तते।

पर्यटनक्षेत्रे यन्त्रानुवादः पर्यटकानां कृते आत्मीयः सहचरः अस्ति । यदा भवान् विदेशे अस्ति तथा च अपरिचितभाषावातावरणस्य सामना करोति तदा भवान् स्वस्य मोबाईलफोने अनुवादसॉफ्टवेयरद्वारा संचारस्य, नेविगेशनस्य, शॉपिंगस्य इत्यादीनां समस्यानां समाधानं सुलभतया कर्तुं शक्नोति। भवद्भिः भाषाबाधाभिः उत्पद्यमानस्य कष्टस्य चिन्ता न कर्तव्या, अपि च भवन्तः अधिकं स्वतन्त्रतया विश्वस्य अन्वेषणं कर्तुं शक्नुवन्ति, विभिन्नदेशानां रीतिरिवाजानां, रीतिरिवाजानां च अनुभवं कर्तुं शक्नुवन्ति परन्तु तत्सह यन्त्रानुवादः स्थानीयसंस्कृतौ सूक्ष्मतां गुप्तार्थान् च समीचीनतया न प्रसारयति, येन पर्यटकानां मध्ये संचारस्य समये दुर्बोधाः उत्पद्यन्ते अतः यन्त्रानुवादेन आनितसुविधायाः आनन्दं लभन्ते सति अस्माभिः स्थानीयसंस्कृतेः सम्मानः, शिक्षणवृत्तिः च अवश्यं स्थापनीयः ।

यद्यपि यन्त्रानुवादः अस्माकं जीवने बहवः सुविधाः आनयति तथापि सः सिद्धः नास्ति । यन्त्रानुवादस्य गुणवत्ता बहुधा निवेशपाठस्य गुणवत्तायाः भाषायाः जटिलतायाः च उपरि निर्भरं भवति । साहित्यिककृतीनां, काव्यानां च इत्यादीनां केषाञ्चन सृजनात्मकानां भावात्मकानां च ग्रन्थानां कृते यन्त्रानुवादस्य आकर्षणं कलात्मकसंकल्पना च सम्यक् प्रसारयितुं प्रायः कठिनं भवति अपि च, विभिन्नभाषासु व्याकरणस्य, शब्दावलीयाः, सांस्कृतिकपृष्ठभूमिस्य च भेदाः यन्त्रानुवादस्य कृते अपि महतीः आव्हानाः आनयन्ति । यथा - केचन मुहावराः, स्लैङ्ग्, यमकानि च अनुवादकाले स्वस्य मूलार्थं नष्टं कुर्वन्ति ।

तदतिरिक्तं यन्त्रानुवादस्य विकासेन रोजगारस्य, करियरविकासस्य च विषये केचन विचाराः अपि प्रेरिताः सन्ति । केचन जनाः चिन्तयन्ति यत् यथा यथा यन्त्रानुवादप्रौद्योगिक्याः उन्नतिः भवति तथा तथा व्यावसायिकअनुवादकानां रोजगारस्य अवसराः निपीडिताः भविष्यन्ति। परन्तु अन्यदृष्ट्या यन्त्रानुवादस्य उद्भवेन अनुवादोद्योगः अपि परिवर्तनं उन्नयनं च कर्तुं प्रेरितवान् । व्यावसायिक अनुवादकाः अधिकशक्तिं तादृशेषु कार्येषु समर्पयितुं शक्नुवन्ति यस्मिन् उच्चतरानुवादगुणवत्ता, अधिकव्यावसायिकता, सृजनशीलता च आवश्यकी भवति, यथा साहित्यिकअनुवादः, कानूनीअनुवादः, एकत्रितव्याख्या च। तत्सह ते कार्यदक्षतां वर्धयितुं ग्राहकानाम् उत्तमसेवाः प्रदातुं यन्त्रानुवादप्रौद्योगिक्याः उपयोगं अपि कर्तुं शक्नुवन्ति ।

भविष्ये यन्त्रानुवादप्रौद्योगिक्याः सफलताः निरन्तरं भविष्यन्ति इति अपेक्षा अस्ति । यथा यथा कृत्रिमबुद्धिः प्राकृतिकभाषाप्रक्रियाप्रौद्योगिक्याः च उन्नतिः भवति तथा तथा यन्त्रानुवादस्य सटीकता, लचीलता च निरन्तरं सुधरति सम्भवतः एकस्मिन् दिने यन्त्रानुवादः यथार्थतया मानवीयअनुवादस्य तुलनीयानि परिणामानि प्राप्तुं शक्नोति तथा च मानवसञ्चारस्य सहकार्यस्य च अधिकं ठोससेतुं निर्मातुम् अर्हति। परन्तु सर्वथा अस्माभिः स्पष्टतया अवगन्तव्यं यत् यन्त्रानुवादः केवलं साधनम् एव अस्ति तथा च भाषासञ्चारस्य मनुष्याणां भूमिकायाः ​​स्थानं पूर्णतया न स्थातुं शक्नोति। भाषा न केवलं शब्दावलीव्याकरणयोः संयोगः, अपितु भावानाम्, संस्कृतिः, विचाराणां च वाहकः अपि अस्ति । दक्षतां सुविधां च अनुसृत्य वयं भाषायाः पृष्ठतः मानवतावादी मूल्यं सांस्कृतिकं च अभिप्रायं उपेक्षितुं न शक्नुमः।

संक्षेपेण, समकालीनविज्ञानस्य प्रौद्योगिक्याः च विकासस्य महत्त्वपूर्णा उपलब्धिः इति रूपेण यन्त्रानुवादस्य अस्माकं जीवने समाजे च गहनः प्रभावः अभवत्अस्माभिः सकारात्मकदृष्टिकोणेन एतत् आलिंगितव्यम्