"अन्तर्राष्ट्रीयदृष्टिकोणात् नवीनसंस्करणपाठ्यपुस्तकानां शैक्षिकनवीनीकरणम्"।

2024-07-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणयुगे शिक्षाक्षेत्रे निरन्तरं परिवर्तनं नवीनता च भवति । तेषु शिक्षणसामग्रीणां अद्यतनीकरणं अनुकूलनं च शिक्षासुधारस्य महत्त्वपूर्णः भागः अस्ति । पाठ्यपुस्तकानां नूतनसंस्करणेन राजनीतिः, चीनीयः, इतिहासः च इति त्रयाणां विषयाणां वैचारिकतां प्रासंगिकतां च सुधारयितुम् महत्त्वपूर्णाः प्रयासाः कृताः, तत्सहकालं छात्राणां कृते देशभक्तिशिक्षां सुदृढं कृतम् अस्ति .

अन्तर्राष्ट्रीयकरणस्य अर्थः अस्ति यत् अर्थव्यवस्था, संस्कृतिः, शिक्षा इत्यादिक्षेत्रेषु देशानाम् आदानप्रदानं एकीकरणं च अधिकाधिकं गभीरं भवति । शिक्षाक्षेत्रे अन्तर्राष्ट्रीयकरणस्य प्रवृत्तिः अस्मान् वैश्विकदृष्टियुक्तानां प्रतिभानां संवर्धनार्थं, पारसांस्कृतिकसञ्चारकौशलस्य च संवर्धनार्थं शिक्षणसामग्रीणां सामग्रीं पुनः परीक्षितुं अनुकूलितुं च प्रेरयति। राजनीतिः, चीनीयः, इतिहासः च इति त्रयेषु विषयेषु नूतनपाठ्यपुस्तकेषु सुधारः अस्याः प्रवृत्तेः सकारात्मकप्रतिक्रिया अस्ति ।

राजनैतिकविषयाणां दृष्ट्या पाठ्यपुस्तकस्य नूतनसंस्करणं छात्राणां राजनैतिकजागरूकतायाः, राष्ट्रियसंकल्पनानां च संवर्धनं प्रति अधिकं केन्द्रितम् अस्ति । आन्तरिकविदेशीयराजनैतिकव्यवस्थानां राजनैतिकघटनानां च गहनविश्लेषणद्वारा छात्राः विभिन्नदेशानां राजनैतिकव्यवस्थां शासनप्रतिमानं च अवगन्तुं शक्नुवन्ति, येन स्वदेशस्य राजनैतिकव्यवस्थाभिः सह तेषां विश्वासः, पहिचानः च वर्धते। तस्मिन् एव काले शिक्षणसामग्री छात्रान् अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनं प्रति ध्यानं दातुं स्वस्य अन्तर्राष्ट्रीयदृष्टिं वैश्विकजागरूकतां च संवर्धयितुं च मार्गदर्शनं करोति। अन्तर्राष्ट्रीयकरणस्य सन्दर्भे अन्तर्राष्ट्रीयविनिमययोः सहकार्ययोः च उत्तमं भागं ग्रहीतुं छात्राणां विभिन्नदेशानां राजनैतिकव्यवस्थानां राजनैतिकसंस्कृतीनां च अवगमनस्य आवश्यकता वर्तते।

पाठ्यपुस्तकस्य नूतनसंस्करणे चीनीविषये अपि महती उन्नतिः कृता अस्ति । शिक्षणसामग्री छात्राणां भाषाप्रयोगक्षमतायाः सांस्कृतिकसाक्षरतायाश्च संवर्धनं प्रति अधिकं ध्यानं ददाति प्रतिनिधिसाहित्यकृतीनां चयनं कृत्वा उत्तमपारम्परिकसांस्कृतिकसामग्रीणां चयनं कृत्वा छात्राः चीनीयसंस्कृतेः व्यापकतां गभीरतां च अनुभवितुं शक्नुवन्ति। तत्सह पाठ्यपुस्तकेषु केचन उत्तमाः विदेशीयसाहित्यकृतयः अपि परिचयः भवति, येन छात्राः विभिन्नदेशानां सांस्कृतिकसाहित्यिकलक्षणं अवगन्तुं शक्नुवन्ति तथा च छात्राणां सांस्कृतिकक्षितिजं विस्तृतं भवति। अन्तर्राष्ट्रीयविनिमयेषु भाषा एव संचारस्य सेतुः भवति, उत्तमभाषाकौशलं सांस्कृतिकसाक्षरता च छात्राणां वैश्विकं गन्तुं महत्त्वपूर्णा गारण्टीः सन्ति

इतिहासविषयः पाठ्यपुस्तकानां नूतनसंस्करणे छात्राणां ऐतिहासिकचिन्तनस्य वैश्विकऐतिहासिकदृष्टिकोणस्य च संवर्धनं प्रति अधिकं ध्यानं ददाति। घरेलुविदेशीयऐतिहासिकघटनानां विकासप्रक्रियाणां च व्यापकसमीक्षायाः माध्यमेन छात्राः मानवसमाजस्य विकासनियमान् तथा च विभिन्नसभ्यतानां मध्ये आदानप्रदानं टकरावं च अवगन्तुं शक्नुवन्ति। तस्मिन् एव काले शिक्षणसामग्री छात्रान् समकालीनजगतोः विकासप्रवृत्तिषु ध्यानं दातुं ऐतिहासिकदायित्वस्य, मिशनस्य च भावस्य संवर्धनार्थं च मार्गदर्शनं करोति। अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां इतिहासस्य अवगमनं भिन्नदेशानां राष्ट्राणां च अवगमनस्य महत्त्वपूर्णः उपायः अस्ति, तथा च राष्ट्रेषु परस्परं अवगमनं सम्मानं च प्रवर्तयितुं साहाय्यं करोति

देशभक्तिशिक्षा पाठ्यपुस्तकस्य नूतनसंस्करणस्य महत्त्वपूर्णविषयेषु अन्यतमम् अस्ति। अन्तर्राष्ट्रीयकरणस्य तरङ्गे देशभक्तिशिक्षा न केवलं जीर्णा न भविष्यति, अपितु अधिका महत्त्वपूर्णा भविष्यति। केवलं स्वमातृभूमिं प्रेम्णा अन्तर्राष्ट्रीयविनिमयेषु स्वदेशस्य हितं सांस्कृतिकपरम्परां च लप्यते, तत्सहकालं च अन्यदेशानां उत्कृष्टसाधनात् मुक्तचित्तेन शिक्षितुं शक्यते पाठ्यपुस्तकस्य नूतनं संस्करणं छात्राणां देशभक्ति-उत्साहं प्रेरयति तथा च सजीव-उदाहरणानां गहन-विश्लेषणस्य च माध्यमेन तेषां राष्ट्रिय-गौरवस्य, उत्तरदायित्वस्य च भावस्य संवर्धनं करोति।

परन्तु शिक्षणसामग्रीणां अन्तर्राष्ट्रीयकरणस्य प्रवर्धनप्रक्रियायां वयं केचन आव्हानाः अपि सम्मुखीभवन्ति । उदाहरणार्थं, देशस्य संस्कृतिस्य लक्षणं निर्वाहयन् उन्नत-अन्तर्राष्ट्रीय-शैक्षिक-अवधारणानां, शिक्षण-पद्धतीनां च अवशोषणं, एकीकरणं च कथं करणीयम्, छात्राणां एकपक्षीय-संज्ञानं कथं परिहरितुं शक्यते literacy, नवीनसंस्करणपाठ्यपुस्तकानां शिक्षणम् इत्यादीनां उत्तमरीत्या कार्यान्वितुं। एतासां समस्यानां अस्माभिः निरन्तरं अन्वेषणं व्यवहारे समाधानं च करणीयम् ।

संक्षेपेण, राजनीतिः, चीनी, इतिहासः इति विषयत्रयेषु नूतनपाठ्यपुस्तकानां सुधारः शिक्षायाः अन्तर्राष्ट्रीयकरणप्रक्रियायां महत्त्वपूर्णः प्रयासः अस्ति इदं न केवलं छात्राणां व्यापकगुणवत्तां प्रतिस्पर्धायां च सुधारं कर्तुं साहाय्यं करोति, अपितु अन्तर्राष्ट्रीयदृष्ट्या देशभक्तिभावनाभिः सह नूतनपीढीयाः प्रतिभानां संवर्धनार्थं ठोसमूलं स्थापयति। भविष्ये शिक्षासुधारे अस्माभिः अन्तर्राष्ट्रीयकरणस्य विकासप्रवृत्तौ निरन्तरं ध्यानं दातव्यं, शिक्षणसामग्रीणां शिक्षणपद्धतीनां च सामग्रीं निरन्तरं अनुकूलितुं, मम देशस्य शिक्षा-उद्योगस्य विकासाय अधिकं योगदानं च दातव्यम् |.