प्राथमिक-माध्यमिक-विद्यालयस्य छात्रैः नूतनानां पाठ्यपुस्तकानां उपयोगस्य भाषायाः वातावरणे परिवर्तनस्य च गहनः सम्बन्धः

2024-07-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ्यपुस्तकस्य नूतनसंस्करणस्य कार्यान्वयनम्, तस्य सामग्रीयाः अनुकूलनं, ज्ञानव्यवस्थायाः पुनर्निर्माणं च छात्राणां शिक्षणशैल्याः संज्ञानात्मकक्षमतायां च निःसंदेहं प्रभावं जनयिष्यति। छात्राणां नूतनशिक्षणसामग्रीसंरचनायाः ज्ञानकेन्द्रीकरणस्य च अनुकूलतायाः आवश्यकता वर्तते, यत् तेषां शिक्षणक्षमतां अनुकूलतां च चुनौतीं ददाति। तत्सह पाठ्यपुस्तकेषु भाषाव्यञ्जनानि सांस्कृतिकानि अभिप्रायानि च छात्राणां भाषाव्यवहारं सांस्कृतिकसंज्ञानं च सूक्ष्मरूपेण प्रभावितं करिष्यन्ति।

तथा च शिक्षणसामग्रीषु एतत् परिवर्तनं भाषापर्यावरणे अपि किञ्चित्पर्यन्तं प्रभावं करिष्यति। यथा, नूतनाः पाठ्यपुस्तकाः परिसरे विशिष्टभाषावातावरणं निर्मातुं कतिपयेषु भाषाव्यञ्जनेषु सांस्कृतिकतत्त्वेषु वा बलं दातुं शक्नुवन्ति । एतत् वातावरणं छात्राणां परस्परं, शिक्षकैः, छात्रैः च सह संवादस्य मार्गं प्रभावितं कर्तुं शक्नोति, कक्षायाः बहिः भाषायाः प्रयोगस्य आदतौ अपि परिवर्तनं कर्तुं शक्नोति ।

परन्तु भाषावातावरणे परिवर्तनं केवलं पाठ्यपुस्तकैः एव न निर्धारितं भवति । सामाजिकवातावरणं, पारिवारिकपृष्ठभूमिः, प्रौद्योगिकीविकासः इत्यादयः विविधाः कारकाः संयुक्तरूपेण भाषावातावरणस्य आकारं ददति । अन्तर्जालस्य लोकप्रियतायाः सङ्गमेन सूचनाप्रसारस्य वेगः व्याप्तिः च महती वर्धिता, छात्राः यत् भाषासंसाधनं प्रकटयन्ति तत् अधिकं प्रचुरं विविधं च जातम् ते अन्तर्जालमाध्यमेन विभिन्नभाषासु सूचनां सुलभतया प्राप्तुं शक्नुवन्ति, विभिन्नप्रदेशानां भाषालक्षणं सांस्कृतिकं च अभिप्रायं च अवगन्तुं शक्नुवन्ति । एकतः एतेन छात्राणां भाषाक्षेत्रं विस्तृतं भवति, तेषां भाषाज्ञानभण्डारं च समृद्धं भवति, अपरतः भाषाप्रयोगे भ्रमः, अनियमितः च भवितुम् अर्हति;

तदतिरिक्तं भाषापर्यावरणे पारिवारिकवातावरणस्य प्रभावः उपेक्षितुं न शक्यते । परिवारस्य भाषायाः आदतयः, सांस्कृतिकवातावरणं, मातापितरः स्वसन्ततिनां भाषाशिक्षणाय यत् महत्त्वं ददति तत् च स्वबालानां भाषाविकासं प्रत्यक्षतया प्रभावितं करिष्यति। यदि परिवारः बहुभाषाणां संचारं, संवर्धनं च प्रति ध्यानं ददाति तर्हि बालकानां भाषायाः अनुकूलता अधिका भविष्यति, बहुभाषाणां मध्ये परिवर्तनस्य क्षमता च भविष्यति

यदा शिक्षामन्त्रालयेन देशे सर्वत्र प्राथमिकमाध्यमिकछात्राणां कृते एकीकृतपाठ्यपुस्तकानां नूतनसंस्करणस्य उपयोगः त्रयाणां विषयाणां कृते अपेक्षितः तदा वयं पश्यामः यत् एतत् न केवलं पारम्परिकशिक्षायाः नवीनता, अपितु... भविष्यस्य भाषापर्यावरणम्। अस्मिन् क्रमे छात्राणां कृते उत्तमं, व्यवस्थितं, समृद्धं च भाषावातावरणं निर्मातुं विद्यालयाः, परिवाराः, समाजः च मिलित्वा कार्यं कर्तुं प्रवृत्ताः सन्ति।

संक्षेपेण, शिक्षणसामग्रीणां अद्यतनीकरणं भाषावातावरणे परिवर्तनस्य केवलं उत्प्रेरकबिन्दुः एव, भाषावातावरणस्य वास्तविकरूपीकरणं च एकः व्यापकः जटिलः च प्रक्रिया अस्ति यस्याः कृते सर्वेषां पक्षानाम् समन्वयस्य आवश्यकता वर्तते एवं एव वयं उत्तमभाषाकौशलं, सांस्कृतिकसाक्षरता च नूतनां पीढीं संवर्धयितुं शक्नुमः।