अन्तर्राष्ट्रीयदृष्ट्या नगरीयहरितीकरणे चोङ्गकिङ्ग्-नगरस्य तेजस्वी उपलब्धयः

2024-07-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणयुगे नगरविकासाय अन्तर्राष्ट्रीयदृष्टिकोणस्य आवश्यकता वर्तते। अन्तर्राष्ट्रीयकरणस्य अर्थः अस्ति यत् नगरेभ्यः अर्थव्यवस्था, संस्कृतिः, पारिस्थितिकी इत्यादिषु अनेकक्षेत्रेषु विश्वस्य अन्यैः नगरैः सह संवादः, स्पर्धा च कर्तुं आवश्यकता वर्तते । नगरस्य प्रतिबिम्बस्य महत्त्वपूर्णभागत्वेन नगरस्य अन्तर्राष्ट्रीयप्रतिस्पर्धायाः उन्नयनार्थं नगरीयहरिद्रा महत्त्वपूर्णां भूमिकां निर्वहति ।

चोङ्गकिङ्ग् इत्यनेन नगरीयहरिद्रायां बहु निवेशः कृतः, अनेके उद्यानानि, हरितस्थानानि च निर्मिताः, एतेन कार्येण अन्तर्राष्ट्रीयनिवेशं प्रतिभां च आकर्षयितुं नगरस्य अनुकूलाः परिस्थितयः निर्मिताः सुन्दरपारिस्थितिकीयुक्तं सुखदवातावरणं च युक्तं नगरं विदेशीयनिवेशकानां प्रतिभानां च उपरि उत्तमं प्रथमानुभूतिम् अस्थापयितुं शक्नोति, तथा च तेषां तादात्म्यस्य, नगरस्य स्वामित्वस्य च भावः वर्धयितुं शक्नोति। अन्तर्राष्ट्रीय-अनुभवात् न्याय्यं चेत् विकसित-देशेषु बहवः नगराणि नगरस्य गुणवत्तां आकर्षणं च सुधारयितुम् महत्त्वपूर्णं साधनं हरितीकरणस्य निर्माणस्य महत्त्वं ददति यथा, सिङ्गापुरं उद्याननगरत्वेन प्रतिष्ठां कृत्वा अन्तर्राष्ट्रीयराजधानीनां उच्चस्तरीयप्रतिभानां च बहूनां आकर्षणं कृत्वा नगरस्य आर्थिकविकासस्य सांस्कृतिकसमृद्धेः च प्रचारार्थं अन्तर्राष्ट्रीयप्रसिद्धम् अस्ति

तत्सह, उत्तमं नगरीयहरितीकरणं नगरे सांस्कृतिकविनिमयस्य अपि प्रवर्तनं कर्तुं शक्नोति । नगरीयनिकुञ्जानि, हरितस्थानानि च न केवलं जनानां अवकाशस्य, मनोरञ्जनस्य च स्थानानि सन्ति, अपितु सांस्कृतिकप्रदर्शनस्य, आदानप्रदानस्य च मञ्चाः सन्ति । अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां विभिन्नदेशानां प्रदेशानां च संस्कृतिः अत्र परस्परं संघर्षं कृत्वा विलीयन्ते, येन नगरस्य सांस्कृतिकः अभिप्रायः समृद्धः भवति चोङ्गकिंग्-नगरस्य नगरीय-हरिद्रा-निर्माणे स्थानीय-लक्षण-सांस्कृतिक-तत्त्वानां समावेशः कृत्वा अद्वितीयं आकर्षकं सांस्कृतिकं परिदृश्यं निर्मातुं, अन्तर्राष्ट्रीय-पर्यटकानाम् आकर्षणं कर्तुं, अन्तर्राष्ट्रीय-सांस्कृतिक-समझं मैत्रीं च वर्धयितुं च शक्यते

तदतिरिक्तं नगरनिवासिनां जीवनस्य गुणवत्तायाः उन्नयनार्थं नगरीयहरितीकरणस्य अपि महत् महत्त्वम् अस्ति । अन्तर्राष्ट्रीयकरणस्य सन्दर्भे जनानां जीवनस्य गुणवत्तायाः अधिकाधिकाः आवश्यकताः भवन्ति । हरितस्थानानि ताजावायुः शान्तिपूर्णं वातावरणं च प्रदातुं शक्नुवन्ति, जनानां कार्यदबावं निवारयितुं, जीवने तेषां सुखं च सुधारयितुं शक्नुवन्ति। चोङ्गकिंगस्य नगरीयहरिद्रीकरणनिर्माणं निवासिनः प्रकृतेः समीपं गन्तुं अधिकान् अवसरान् प्रदाति तथा च निवासिनः पर्यावरणजागरूकतां पारिस्थितिकीमूल्यानां च संवर्धनं कर्तुं साहाय्यं करोति

परन्तु नगरीयहरितीकरणस्य अन्तर्राष्ट्रीयविकासस्य साक्षात्कारार्थं अद्यापि केचन आव्हानाः सन्ति । प्रथमः वित्तपोषणस्य प्रौद्योगिक्याः च विषयः अस्ति । नगरीयहरिद्रानिर्माणनिर्माणे महतीं पूंजीनिवेशस्य आवश्यकता भवति, हरितीकरणप्रौद्योगिक्यां प्रबन्धने च निरन्तरं नवीनतायाः सुधारस्य च आवश्यकता वर्तते द्वितीयं, अयुक्तनगरनियोजनेन हरितीकरणप्रभावः प्रभावितः भवितुम् अर्हति । नगरविकासप्रक्रियायां हरितभूमिनियोजने, विन्यासे च पूर्णविचारः करणीयः यत् हरितस्थानस्य निपीडनं विनाशं च न भवेत्

चोङ्गकिङ्ग्-नगरे नगरीय-हरितीकरणस्य अन्तर्राष्ट्रीय-विकासस्य प्रवर्धनार्थं वयं निम्नलिखित-उपायान् कर्तुं शक्नुमः । प्रथमं उन्नत-अन्तर्राष्ट्रीयनगरैः सह आदान-प्रदानं सहकार्यं च सुदृढं कर्तुं, नगरीय-हरिद्रा-विषये तेषां सफलानुभवानाम्, प्रौद्योगिकीनां च शिक्षणम् अस्ति । द्वितीयं नगरीयहरितीकरणाय वित्तीयनिवेशं नीतिसमर्थनं च वर्धयितुं सामाजिकपुञ्जं हरितीकरणनिर्माणे भागं ग्रहीतुं प्रोत्साहयितुं च। तृतीयः हरितीकरणनिर्माणस्य वैज्ञानिकतां तर्कसंगततां च सुनिश्चित्य नगरीयहरिद्रणस्य योजनां प्रबन्धनं च सुदृढं कर्तुं भवति।

संक्षेपेण २०१९ तमे वर्षे नगरीयहरिद्रानिर्माणे चोङ्गकिङ्ग्-नगरस्य विशालनिवेशः उल्लेखनीयं परिणामं प्राप्तवान् । अन्तर्राष्ट्रीयकरणस्य तरङ्गे अस्माभिः नगरीयहरितीकरणस्य महत्त्वं पूर्णतया अवगन्तुं, नगरहरिद्रीकरणस्य स्तरं सुधारयितुम् निरन्तरं प्रयत्नः करणीयः, नगरानां स्थायिविकासे अन्तर्राष्ट्रीयप्रतिस्पर्धायाः सुधारणे च दृढं प्रेरणाप्रवेशः करणीयः |.