"पारम्परिक चीनी चिकित्सा अवधारणाओं तथा अन्तर्राष्ट्रीयकरणस्य सम्भाव्य संलयन"।

2024-07-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकचीनीचिकित्साद्वारा बोधिता समग्रसंकल्पना व्यक्तिगतशरीरे एव सीमितं नास्ति, अपितु मनुष्यस्य, प्रकृतेः, सामाजिकपर्यावरणस्य च सामञ्जस्यपूर्णं एकता अपि अन्तर्भवति अन्तर्राष्ट्रीयकरणे अनुसृतानां सहकारिसहकार्यस्य विविधसहजीवनस्य च अवधारणाभिः सह अस्य व्यापकस्य व्यवस्थितस्य च चिन्तनस्य किञ्चित् साम्यं वर्तते अन्तर्राष्ट्रीयव्यापारक्षेत्रे उद्यमाः केवलं स्वहितेषु एव ध्यानं न ददति, अपितु औद्योगिकशृङ्खलायाः उपरि अधः च सहकार्यस्य विषये विचारं कर्तुं आवश्यकं भवति, तथैव समाजे पर्यावरणस्य च उपरि प्रभावस्य विषये विचारः करणीयः, येन स्थायिविकासः भवति एतत् मानवस्वास्थ्यविषये पारम्परिकचीनीचिकित्सायाः समग्रदृष्टिकोणस्य सदृशम् अस्ति, यत् विभिन्नभागानाम् अन्तरसम्बन्धे सन्तुलने च बलं ददाति

पारम्परिकचीनीचिकित्साशास्त्रे यिन-याङ्ग-सन्तुलनस्य विचारः महत्त्वपूर्णः अस्ति । यिनः याङ्गः च परस्परं प्रतिबन्धयन्ति, आश्रिताः च भवन्ति, गतिशीलं संतुलनं निर्वाहयन्ति । अन्तर्राष्ट्रीय आर्थिकपरिदृश्ये अपि एषा अवधारणा प्रतिबिम्बिता अस्ति । यिन-याङ्गयोः पक्षयोः इव विभिन्नदेशयोः क्षेत्रयोः च आर्थिकविकासस्तरयोः, संसाधनसम्पदेषु, औद्योगिकसंरचनेषु इत्यादिषु भेदाः सन्ति अन्तर्राष्ट्रीयव्यापारस्य, निवेशस्य, सहकार्यस्य च माध्यमेन देशाः परस्परं लाभस्य पूरकत्वेन सन्तुलितं समन्वितं च आर्थिकविकासं प्राप्तुं शक्नुवन्ति ।

पञ्चतत्त्वानां परस्परजननस्य परस्परसंयमस्य च सिद्धान्तः चीनीयचिकित्साशास्त्रे वस्तुनां परस्परसम्बन्धानां गहनबोधं प्रदाति अन्तर्राष्ट्रीयसांस्कृतिकविनिमयेषु विविधाः सांस्कृतिकतत्त्वानि परस्परं संघर्षं कुर्वन्ति, एकीकृत्य च भवन्ति । यथा पञ्च तत्त्वानि परस्परं संवादं कुर्वन्ति तथा केचन सांस्कृतिकतत्त्वानि परस्परं पुष्टयन्ति, वर्धन्ते च, अन्ये तु विग्रहं, आव्हानं च कुर्वन्ति परन्तु एतादृशः बहुसांस्कृतिकः आदानप्रदानः अन्तरक्रिया च वैश्विकसंस्कृतेः नवीनतां विकासं च चालयति ।

पारम्परिकचीनीचिकित्साशास्त्रे विविधाः चिकित्साविधयः सन्ति, एक्यूपंक्चर, जडीबुटीचिकित्सा च अद्वितीया अस्ति । एक्यूपंक्चर रोगचिकित्सायाः उद्देश्यं प्राप्तुं एक्यूपंक्चरं उत्तेजयित्वा मानवशरीरे क्यूइ-रक्तस्य च परिसञ्चरणं नियन्त्रयति । अन्तर्राष्ट्रीयप्रतिभाप्रशिक्षणे एक्यूपंक्चर-बिन्दुसदृशानि प्रमुखकारकाणि अपि अन्वेष्टव्यानि, यथा शैक्षिकसम्पदां इष्टतमं आवंटनं, व्यावहारिक-अनुभवस्य संचयः, पार-सांस्कृतिकसञ्चारकौशलस्य संवर्धनम् इत्यादयः, संवर्धनार्थं वैश्विकदृष्टिः प्रतिस्पर्धा च सह प्रतिभाः।

जडीबुटीचिकित्सायाः उपयोगः पारम्परिकचीनीचिकित्सायाः प्राकृतिकसंसाधनानाम् पूर्णं उपयोगं, सम्मानं च प्रतिबिम्बयति । अन्तर्राष्ट्रीयसंसाधनविकासस्य संरक्षणस्य च दृष्ट्या अस्माभिः अस्मात् अवधारणायाः शिक्षणं कृत्वा आर्थिकविकासस्य पर्यावरणसंरक्षणस्य च सन्तुलनं अन्वेष्टव्यम्। प्राकृतिकसंसाधनानाम् तर्कसंगतरूपेण विकासः, हरितप्रौद्योगिकीनवाचारस्य प्रचारः, वैश्विक ऊर्जासंकटस्य पर्यावरणीयचुनौत्यस्य च प्रतिक्रियायै स्थायिसंसाधनस्य उपयोगं प्राप्तुं च।

संक्षेपेण यद्यपि पारम्परिकचीनीचिकित्सायाः पारम्परिकाः अवधारणाः प्राचीनचिकित्साप्रथानां उत्पद्यन्ते तथापि तेषु निहितं प्रज्ञा अन्तर्राष्ट्रीयविकासप्रवृत्त्या सह अविच्छिन्नरूपेण सम्बद्धा अस्ति पारम्परिक चीनीयचिकित्सासंकल्पनानां गहनतया अन्वेषणं शिक्षणं च कृत्वा वयं अन्तर्राष्ट्रीयकरणप्रक्रियायाः कृते नूतनान् विचारान् पद्धतीश्च प्रदातुं शक्नुमः तथा च सामञ्जस्यपूर्णवैश्विकविकासं प्रवर्धयितुं शक्नुमः।