"अन्तर्राष्ट्रीयीकरणस्य मार्गे पारम्परिकस्य चीनीयचिकित्सायाः अवसराः चुनौतीश्च"।

2024-07-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऐतिहासिकदृष्ट्या पारम्परिकचीनीचिकित्सायाः दीर्घकालं यावत् उत्तराधिकारः समृद्धः सैद्धान्तिकव्यवस्था च अस्ति । अस्य अद्वितीयनिदानपद्धतयः, यथा एक्यूपंक्चर, पारम्परिकचीनीचिकित्सा इत्यादयः उपचाराः, सहस्रवर्षेभ्यः अभ्यासस्य मानवस्वास्थ्ये महत्त्वपूर्णं योगदानं दत्तवन्तः परन्तु अन्तर्राष्ट्रीयकरणस्य मार्गे टीसीएम-संस्थायाः केचन बाधाः अभवन् ।

प्रथमं सांस्कृतिकभेदाः । पारम्परिकचीनीचिकित्सायाः सिद्धान्तः पारम्परिकचीनीसंस्कृतौ मूलभूतः अस्ति, तस्य यिनः याङ्गः च, पञ्चतत्त्वानि, मेरिडियनः, क्यूई, रक्तं च इत्यादीनि अवधारणाः पाश्चात्यसांस्कृतिकपृष्ठभूमियुक्तानां जनानां कृते कठिनतया अवगन्तुं शक्यन्ते एतेन सांस्कृतिकभेदेन पारम्परिकचीनीचिकित्सायाः अन्तर्राष्ट्रीयप्रसारणे संज्ञानात्मकबाधाः उत्पन्नाः ।

द्वितीयं, पारम्परिकचीनीचिकित्सायाः मानकीकरणस्य वैज्ञानिकीकरणस्य च विषयस्य तत्कालं समाधानस्य आवश्यकता वर्तते। पारम्परिकचीनीचिकित्सायाः निदानं चिकित्साविधयः च बहुधा वैद्यस्य व्यक्तिगतअनुभवस्य व्यक्तिपरकविवेकस्य च उपरि अवलम्बन्ते, एकीकृतमानकानां मानदण्डानां च अभावः भवति अनेन पारम्परिकचीनीचिकित्सायाः अन्तर्राष्ट्रीयस्तरस्य व्यापकरूपेण मान्यता, स्वीकृतिः च कठिना भवति । यथा, पारम्परिकचीनीचिकित्सायाः अवयवः जटिलाः, गुणवत्तानियन्त्रणं कठिनं, आधुनिकवैज्ञानिकपद्धतीनां उपयोगेन तस्य सुरक्षायाः प्रभावशीलतायाः च समीचीनमूल्यांकनं कठिनम् अस्ति

अपि च अन्तर्राष्ट्रीयस्पर्धायाः कारणात् पारम्परिकचीनीचिकित्सायाः अन्तर्राष्ट्रीयकरणस्य उपरि अपि दबावः उत्पन्नः अस्ति । आधुनिकचिकित्सा वैश्विकरूपेण प्रमुखस्थानं धारयति अस्य उन्नतचिकित्साप्रौद्योगिकी उपकरणानि च, मानकीकृतचिकित्सासेवाव्यवस्था, विस्तृतविपण्यभागः च सर्वे पारम्परिकचीनीचिकित्सायाः प्रतिस्पर्धात्मकं खतरान् जनयन्ति

अस्य सम्मुखे अनेकानि आव्हानानि सन्ति चेदपि पारम्परिकचीनीचिकित्सायाः अन्तर्राष्ट्रीयकरणं आशाहीनं नास्ति । यथा यथा पारम्परिकचिकित्साशास्त्रे विश्वस्य बलं वर्धमानं भवति तथा तथा पारम्परिकचीनीचिकित्सायाः अद्वितीयं मूल्यं क्रमेण ज्ञायते ।

एकतः अधिकाधिकाः अन्तर्राष्ट्रीयवैज्ञानिकसंशोधनसंस्थाः पारम्परिकचीनीचिकित्साविषये ध्यानं दत्त्वा अनुसन्धानक्षेत्रे बहु संसाधनं निवेशयन्ति। केचन शोधपरिणामाः पारम्परिकचीनीचिकित्सायाः वैज्ञानिकप्रकृतेः दृढं प्रमाणं प्रददति तथा च पारम्परिकचीनीचिकित्सायाः विषये अन्तर्राष्ट्रीयसमुदायस्य संशयं दूरीकर्तुं साहाय्यं कुर्वन्ति यथा, वेदना, अनिद्रा इत्यादीनां रोगानाम् चिकित्सायां एक्यूपंक्चरस्य प्रभावशीलता वैज्ञानिकरूपेण सत्यापिता अस्ति, येन तस्य अन्तर्राष्ट्रीयप्रचारस्य, अनुप्रयोगस्य च आधारः स्थापितः

अपरपक्षे केषुचित् विशिष्टक्षेत्रेषु पारम्परिकचीनीचिकित्सायाः लाभाः अपि तस्य अन्तर्राष्ट्रीयकरणाय एकं सफलतां प्रददति । यथा, पुरातनरोगचिकित्सायाः, पुनर्वासस्य, स्वास्थ्यसेवायाः च दृष्ट्या पारम्परिकचीनीचिकित्सायाः समग्रकण्डिशनिङ्गसंकल्पना, व्यक्तिगतचिकित्सायोजना च अद्वितीयलाभाः सन्ति

पारम्परिकचीनीचिकित्सायाः अन्तर्राष्ट्रीयकरणं प्रवर्तयितुं अस्माभिः उपायानां श्रृङ्खला करणीयम्।

सर्वप्रथमं पारम्परिकचीनीचिकित्सायाः मानकीकरणं वैज्ञानिकनिर्माणं च सुदृढं करणं कुञ्जी अस्ति। पारम्परिक चीनीयचिकित्सायाः निदानं चिकित्साप्रक्रिया च अधिकं मानकीकृतं परिमाणयोग्यं च कर्तुं एकीकृतनिदानमानकानि, उपचारविनिर्देशाः गुणवत्तानियन्त्रणप्रणाली च स्थापयन्तु। तस्मिन् एव काले पारम्परिकचीनीऔषधानां गुणवत्तायां, सुरक्षायां च उन्नयनार्थं पारम्परिकचीनीऔषधानां अनुसन्धानं, विकासं, पर्यवेक्षणं च सुदृढं भविष्यति।

द्वितीयं पारम्परिकचीनीचिकित्सासंस्कृतेः प्रसारं वर्धयन्तु। अन्तर्राष्ट्रीयविनिमयक्रियाकलापं कृत्वा, पारम्परिकचीनीचिकित्सायाः सांस्कृतिकप्रदर्शनानि कृत्वा, पारम्परिकचीनीचिकित्सायाः विषये लोकप्रियविज्ञानपुस्तकानि प्रकाशयित्वा च अधिकाः जनाः पारम्परिकचीनीचिकित्सायाः सिद्धान्तं व्यवहारं च अवगन्तुं शक्नुवन्ति, सांस्कृतिकबाधाः च समाप्तुं शक्नुवन्ति

तदतिरिक्तं अन्तर्राष्ट्रीयटीसीएमप्रतिभानां संवर्धनमपि अत्यावश्यकम्। पारम्परिक चीनी चिकित्साविद्यालयान् प्रोत्साहयन्तु यत् ते अन्तर्राष्ट्रीयप्रसिद्धविश्वविद्यालयैः सह विद्यालयं चालयितुं सहकार्यं कुर्वन्तु येन व्यापकप्रतिभानां संवर्धनं भवति ये न केवलं पारम्परिकचीनीचिकित्सासिद्धान्ते प्रौद्योगिक्यां च प्रवीणाः सन्ति, अपितु अन्तर्राष्ट्रीयनियमैः संस्कृतिभिः च परिचिताः सन्ति।

संक्षेपेण वक्तुं शक्यते यत् पारम्परिकचीनीचिकित्सायाः अन्तर्राष्ट्रीयकरणं अवसरैः, आव्हानैः च परिपूर्णा प्रक्रिया अस्ति । अस्माकं आवश्यकता अस्ति यत् अत्र सम्मिलिताः समस्याः कठिनताश्च पूर्णतया ज्ञातव्याः, सक्रिय-प्रभाविणः उपायाः करणीयाः, अन्तर्राष्ट्रीय-मञ्चे अधिकां भूमिकां निर्वहितुं पारम्परिक-चीनी-चिकित्सायाः प्रचारः करणीयः, मानव-स्वास्थ्ये अधिकं योगदानं दातुं च आवश्यकम् |.