"भाषासञ्चारस्य परोपकारीशक्तेः च एकीकरणम्" ।

2024-07-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्वीकरणस्य तरङ्गस्य अन्तर्गतं विभिन्नभाषासु संचारः अधिकः जातः । बहुभाषिकं वातावरणं सूचनाप्रसारं व्यापकं गहनं च करोति । यथा, अन्तर्राष्ट्रीयव्यापारक्रियाकलापयोः बहुभाषासु प्रवीणाः प्रतिभाः सहकार्यं अधिकतया प्रवर्धयितुं विपण्यविस्तारं च कर्तुं शक्नुवन्ति । ते विभिन्नेषु सांस्कृतिकपृष्ठभूमिषु व्यापारनियमान् आवश्यकतान् च अवगन्तुं शक्नुवन्ति तथा च भाषाबाधाभिः उत्पद्यमानं दुर्बोधं द्वन्द्वं च निवारयितुं शक्नुवन्ति।

तत्सह दानस्य विकासः अपि प्रभावी भाषासञ्चारात् अविभाज्यः अस्ति । गेट्स् इत्यादीनां परोपकारीणां कृते तेषां सत्कर्मणां व्यापकरूपेण प्रसारणं ज्ञातुं च शक्यते, अस्मिन् च भाषायाः महत्त्वपूर्णा भूमिका अस्ति । बहुभाषासु प्रचारस्य, प्रतिवेदनानां च माध्यमेन अधिकाः जनाः स्वस्य दानकार्यस्य विषये ज्ञायन्ते, तस्मात् अधिकाः जनाः दानकार्य्ये भागं ग्रहीतुं आकर्षयन्ति ।

बहुभाषिकसञ्चारः दानपरियोजनानां कार्यान्वयनस्य अपि सुविधां करोति । केषुचित् निर्धनक्षेत्रेषु भाषाविविधतायाः कारणात् शिक्षा, चिकित्सा इत्यादीनां दानपरियोजनानां उन्नतिः अनेकानां कष्टानां सामनां करोति । बहुभाषिकक्षमतायुक्ताः स्वयंसेवकाः कर्मचारी च स्थानीयनिवासिनः सह उत्तमरीत्या संवादं कर्तुं, तेषां वास्तविक आवश्यकताः अवगन्तुं, अधिकसटीकसहायतां च दातुं शक्नुवन्ति।

अन्यदृष्ट्या परोपकारस्य विकासेन बहुभाषिकप्रतिभानां कृते अधिकाः अवसराः मञ्चाः च प्राप्यन्ते । अधिकाधिकदानसंस्थानां अन्तर्राष्ट्रीयसहकार्यपरियोजनानां निर्वहणार्थं दानस्य वैश्विकविकासस्य प्रवर्धनार्थं बहुभाषिकक्षमतायुक्तानां व्यावसायिकानां आवश्यकता वर्तते।

समग्रतया भाषाविनिमयः परोपकारः च परस्परं सुदृढं कुर्वन्ति, उत्तमविश्वस्य निर्माणार्थं च मिलित्वा कार्यं कुर्वन्ति।