वैश्वीकरणस्य तरङ्गस्य अधः अवसराः आव्हानानि च

2024-07-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रं उदाहरणरूपेण गृहीत्वा अन्तर्जालस्य लोकप्रियतायाः कारणात् सूचनायाः तीव्रगत्या प्रसारः भवति, विश्वस्य जनाः च वास्तविकसमये ज्ञानं अनुभवं च साझां कर्तुं शक्नुवन्ति कृत्रिमबुद्धिः, बृहत्दत्तांशः इत्यादयः बहवः उदयमानाः प्रौद्योगिकयः अपि विश्वे व्यापकरूपेण शोधं कृत्वा प्रयुक्ताः सन्ति । एतेन कम्पनीः अधिकतया व्यापारं कर्तुं, व्ययस्य न्यूनीकरणं, प्रतिस्पर्धां च वर्धयितुं समर्थाः भवन्ति ।

परन्तु वैश्वीकरणं स्वकीयं आव्हानसमूहमपि आनयति । आर्थिकमोर्चे केचन विकासशीलदेशाः औद्योगिकविवरणस्य जोखिमस्य सामनां कर्तुं शक्नुवन्ति, अन्तर्राष्ट्रीयदिग्गजानां प्रतिस्पर्धायाः सम्मुखे स्थानीयकम्पनयः अपि हानिम् अनुभवितुं शक्नुवन्ति तस्मिन् एव काले अन्तर्राष्ट्रीयव्यापारघर्षणानि समये समये भवन्ति, शुल्कबाधानां, व्यापारसंरक्षणवादस्य च उदयेन वैश्विक-अर्थव्यवस्थायाः स्थिरविकासे अनिश्चितता आगतवती

संस्कृतिस्य दृष्ट्या वैश्वीकरणस्य प्रभावः स्थानीयसंस्कृतौ भवितुं शक्नोति । केचन प्रबलाः संस्कृतिः आधुनिकमाध्यमानां साहाय्येन अन्यसंस्कृतीनां निपीडनं कृत्वा तीव्रगत्या प्रसृताः । एतेन सांस्कृतिकवैविध्यस्य न्यूनता, पारम्परिकसंस्कृतेः उत्तराधिकारस्य विकासस्य च कष्टानि भवितुम् अर्हन्ति ।

तदतिरिक्तं वैश्वीकरणेन धनिक-दरिद्रयोः अन्तरं अपि किञ्चित्पर्यन्तं वर्धितम् अस्ति । केचन प्रदेशाः जनानां समूहाः च वैश्वीकरणेन आनयितानां अवसरानां पूर्णतया लाभं प्राप्तुं शक्नुवन्ति तथा च धनस्य तीव्रसञ्चयः प्राप्तुं शक्नुवन्ति अन्ये प्रदेशाः जनानां समूहाः च हाशियाः भूत्वा दरिद्रतायां पश्चात्तापं च प्राप्नुवन्ति

वैश्वीकरणेन आनयितानां अवसरानां, आव्हानानां च सम्मुखे देशानाम् उद्यमानाञ्च सक्रियप्रतिक्रियारणनीतयः स्वीकर्तुं आवश्यकता वर्तते। देशानाम् कृते अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं, न्यायपूर्णस्य, उचितस्य च अन्तर्राष्ट्रीय-आर्थिक-व्यवस्थायाः स्थापनां संयुक्तरूपेण प्रवर्धयितुं च आवश्यकम् अस्ति । तत्सह, अस्माभिः स्वस्य औद्योगिकसंरचनायाः समायोजनस्य उन्नयनस्य च विषये ध्यानं दातव्यं, अस्माकं वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-क्षमतासु सुधारः, अन्तर्राष्ट्रीय-प्रतिस्पर्धात्मक-उद्यमानां संवर्धनं च करणीयम् |.

उद्यमानाम् स्वस्य मूलप्रतिस्पर्धायां निरन्तरं सुधारं कर्तुं, प्रौद्योगिकीसंशोधनं विकासं च नवीनतां च सुदृढं कर्तुं, अन्तर्राष्ट्रीयविपण्यविस्तारं च कर्तुं आवश्यकता वर्तते। तत्सह, अस्माभिः ब्राण्ड्-निर्माणं बौद्धिकसम्पत्ति-संरक्षणं च केन्द्रीक्रियताम्, अन्तर्राष्ट्रीय-विपण्य-जोखिमानां प्रतिक्रियां दातुं च अस्माकं क्षमतायां सुधारः करणीयः |.

संक्षेपेण, वैश्वीकरणं द्विधारी खड्गः अस्ति, अस्माभिः न केवलं तया आनयमाणानां अवसरानां पूर्णतया उपयोगः करणीयः, अपितु साधारणविकासः समृद्धिः च प्राप्तुं तया आनयमाणानां आव्हानानां सक्रियरूपेण प्रतिक्रिया अपि कर्तव्या |.