अन्तर्राष्ट्रीयकरणस्य तरङ्गस्य अधः विविधाः परिवर्तनाः अवसराः च

2024-07-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकक्षेत्रे अन्तर्राष्ट्रीयव्यापारः अधिकाधिकं भवति, बहुराष्ट्रीयकम्पनयः च वर्धन्ते । वैश्विकस्तरस्य संसाधनानाम् इष्टतमं आवंटनं विभिन्नदेशानां अर्थव्यवस्थानां समन्वितं विकासं प्रवर्धयति ।

संस्कृतिस्य दृष्ट्या विभिन्नदेशानां राष्ट्राणां च संस्कृतिः परस्परं परस्परं संवादं कुर्वन्ति, एकीकृत्य च भवन्ति । चलचित्र-दूरदर्शन-कृतयः, सङ्गीतं, कला च राष्ट्रियसीमाः अतिक्रम्य जनानां आध्यात्मिकजगत् समृद्धयन्ति ।

विज्ञानप्रौद्योगिक्याः क्षेत्रे अन्तर्राष्ट्रीयसहकार्यं समीपं गच्छति। समस्यां दूरीकर्तुं, नवीनपरिणामानां जन्मं प्रचारं च त्वरितुं, मानवसमाजस्य अपूर्वसुविधां च आनेतुं मिलित्वा कार्यं कुर्वन्तु।

शिक्षाक्षेत्रे अन्तर्राष्ट्रीयशिक्षाप्रतिमानाः क्रमेण लोकप्रियाः भवन्ति । छात्राणां विविधसंस्कृतीनां सम्पर्कस्य अधिकाः अवसराः सन्ति तथा च वैश्विकदृष्टिकोणानां अन्तरसांस्कृतिकसञ्चारकौशलस्य च विकासः भवति।

परन्तु अन्तर्राष्ट्रीयकरणप्रक्रिया सुचारुरूपेण न प्रचलति । अवसरान् आनयति चेदपि आव्हानैः सह आगच्छति। यथा, व्यापारसंरक्षणवादस्य उदयेन अन्तर्राष्ट्रीय-आर्थिक-व्यवस्थायां प्रभावः अभवत्, दुर्बोधाः, द्वन्द्वाः च उत्पद्यन्ते; परन्तु समग्रतया अन्तर्राष्ट्रीयकरणस्य प्रवृत्तिः अनिवारणीया अस्ति, अस्माभिः सक्रियरूपेण तत् आलिंगितव्यं, तस्य लाभस्य पूर्णं उपयोगः करणीयः, स्वस्य विकासस्य प्रवर्धनं च कर्तव्यम् |.

भविष्ये अन्तर्राष्ट्रीयकरणं गभीरं भविष्यति। अस्माभिः स्वस्य गुणवत्तायाः निरन्तरं सुधारः करणीयः, अस्याः प्रवृत्तेः अनुकूलतां प्राप्तुं, अवसरान् ग्रहीतुं, अधिकं व्यक्तिगतं सामाजिकं च विकासं प्राप्तव्यम् ।