"पेरिस् ओलम्पिकस्य उद्घाटनसमारोहात् विश्वस्य बहुसांस्कृतिकसमायोजनस्य झलकम्"।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषः उद्घाटनसमारोहः न केवलं क्रीडाकार्यक्रमस्य उद्घाटनम्, अपितु विश्वे विविधसंस्कृतीनां एकीकरणस्य सजीवप्रदर्शनम् अपि अस्ति । एतत् वैश्विकदर्शकानां कृते विभिन्नप्रदेशेभ्यः राष्ट्रियताभ्यः च अद्वितीयं आकर्षणं प्रदाति ।

विश्वस्य सर्वेभ्यः क्रीडकाः एकत्र समागताः, ते च स्वस्वदेशात् सांस्कृतिकतत्त्वानि आनयन्ति स्म । उद्घाटनसमारोहे वेषभूषाः, संगीतं, नृत्यं च इत्यादीनि विशेषतानि प्रस्तुतानि, येषु वैश्विकसंस्कृतेः समृद्धिः, विविधता च प्रतिबिम्बिता आसीत्

तस्मिन् एव काले उद्घाटनसमारोहस्य मञ्चनिर्माणं प्रदर्शनस्वरूपं च आधुनिकप्रौद्योगिकी पारम्परिककला च एकीकृत्य नवीनतायाः उत्तराधिकारस्य च सम्यक् संयोजनं दर्शयति स्म एतत् संलयनं राष्ट्रियसीमाः सांस्कृतिकभेदाः च अतिक्रम्य विश्वस्य प्रेक्षकाणां कृते दृश्यश्रवणभोजम् आनयति ।

गहनतरस्तरात् सांस्कृतिकमिश्रणस्य एषा घटना अद्यतनजगति वर्धमानं निकटसम्बन्धं आदानप्रदानं च प्रतिबिम्बयति । वैश्वीकरणस्य प्रगतेः सङ्गमेन देशान्तरेषु आर्थिकसांस्कृतिकविनिमयः अधिकः जातः । जनाः विभिन्नदेशानां संस्कृतिं अधिकसुलभतया अवगन्तुं सम्पर्कं च कर्तुं शक्नुवन्ति, अतः परस्परं शिक्षणं संस्कृतिषु एकीकरणं च प्रवर्धयति ।

एषः सांस्कृतिकः मिश्रणः न केवलं जनानां आध्यात्मिकजीवनं समृद्धं करोति, अपितु सामाजिकविकासाय नूतनानां जीवनशक्तिं अवसरान् च आनयति । कला, डिजाइन, मनोरञ्जनम् इत्यादिषु क्षेत्रेषु नवीनतां प्रवर्धयति, जनानां सृजनशीलतां कल्पनाशक्तिं च उत्तेजयति ।

परन्तु सांस्कृतिकसमायोजनस्य प्रक्रिया सुचारुरूपेण नौकायानं न भवति । विभिन्नसंस्कृतीनां टकरावस्य, एकीकरणस्य च प्रक्रियायां केचन दुर्बोधाः, विग्रहाः च उत्पद्यन्ते । यथा - कतिपयानां सांस्कृतिकतत्त्वानां प्रयोगः मूलसंस्कृतेः दुर्व्याख्या वा अनादरः वा इति गण्यते । अतः सांस्कृतिकसमायोजनं प्रवर्धयन्ते सति अस्माभिः प्रत्येकस्य संस्कृतिस्य विशिष्टतायाः अखण्डतायाः च आदरः करणीयः, सांस्कृतिकवैविध्यस्य च विस्मयः अपि निर्वाहनीयः।

तदतिरिक्तं स्वकीयानां सांस्कृतिकपरम्पराणां उत्तराधिकारस्य आधारेण अपि सांस्कृतिकसमायोजनस्य आवश्यकता वर्तते । प्रत्येकस्य देशस्य राष्ट्रस्य च स्वकीयः इतिहासः, सांस्कृतिकमूलानि च सन्ति, ये अस्माकं परिचयस्य महत्त्वपूर्णः भागः अस्ति । विदेशीयसंस्कृतेः सक्रियरूपेण आलिंगनं कुर्वन्तः वयं स्थानीयसंस्कृतेः उत्तराधिकारस्य विकासस्य च अवहेलनां कर्तुं न शक्नुमः, पारम्परिकसंस्कृतेः आधुनिकसमाजस्य नूतनजीवनशक्तिं विकीर्णं कर्तुं च न शक्नुमः।

संक्षेपेण पेरिस-ओलम्पिक-क्रीडायाः उद्घाटन-समारोहः एकस्य खिडकस्य कार्यं करोति यत् अस्मान् विश्वस्य बहुसांस्कृतिक-एकीकरणस्य सुन्दरं चित्रं द्रष्टुं शक्नोति |. अस्माभिः मुक्तेन समावेशीचित्तेन सांस्कृतिकविनिमयस्य एतस्याः प्रवृत्तेः सामना कर्तव्यः, संयुक्तरूपेण च अधिकं रङ्गिणं विश्वं निर्मातव्यम्।