"चोरी-तूफानात् सृष्टेः प्रौद्योगिक्याः च टकरावं दृष्ट्वा"।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य अङ्कीययुगे सूचनाः तीव्रगत्या प्रसरन्ति, सृजनात्मकप्रक्रिया च अनेकानां आव्हानानां सम्मुखीभवति । महत्त्वपूर्णा वैज्ञानिक-प्रौद्योगिकी-उपार्जनारूपेण यन्त्र-अनुवादः भाषा-पार-सञ्चारस्य सुविधां करोति, परन्तु केषुचित् पक्षेषु सृष्टौ अपि तस्य प्रभावः भवितुम् अर्हति

एकतः यन्त्रानुवादेन बहुविधसूचनाः शीघ्रं प्रसारयितुं शक्यन्ते, येन निर्मातृणां कृते सामग्रीस्रोतः समृद्धः भवति । परन्तु यन्त्रानुवादद्वारा प्राप्तसूचनायाः अतिनिर्भरतायाः कारणेन निर्मातारः अप्रमादेन साहित्यचोरीयां पतन्ति ।

अपरपक्षे यन्त्रानुवादप्रौद्योगिक्याः विकासेन प्रतिलिपिधर्मस्य परिभाषायां रक्षणे च नूतनाः समस्याः अपि आगताः सन्ति । यन्त्रेण अनुवादिताः ग्रन्थाः कियत्पर्यन्तं मौलिकाः सन्ति इति निर्धारयितुं स्पष्टतरमानकानां नियमानाञ्च आवश्यकता वर्तते तथा च ते साहित्यचोरी इति कथं निर्धारयितुं शक्नुवन्ति

"ताङ्गवंशस्य विचित्रकथाः" इत्यस्य साहित्यचोरीविवादं प्रति गत्वा, एषा न केवलं व्यक्तिगतनिर्मातृणां समस्या अस्ति, अपितु द्रुतगत्या विकसितप्रौद्योगिक्याः सम्मुखे रचनात्मकनीतिशास्त्रस्य पालनार्थं बौद्धिकसम्पत्त्याधिकारस्य सम्मानं च कर्तुं सम्पूर्णस्य उद्योगस्य महत्त्वं प्रतिबिम्बयति .

निरन्तरं प्रौद्योगिकी-उन्नति-सन्दर्भे अस्माभिः न केवलं यन्त्र-अनुवाद-आदि-प्रौद्योगिकीभिः आनयितानां सुविधानां पूर्ण-उपयोगः करणीयः, अपितु तस्य सम्भाव्य-नकारात्मक-प्रभावेभ्यः अपि सावधानाः भवितव्याः |. बौद्धिकसम्पत्त्याधिकारस्य, सृजनात्मकनीतिशास्त्रस्य च सम्मानस्य आधारेण एव सांस्कृतिकसृष्टेः स्वस्थविकासस्य प्रचारः कर्तुं शक्यते।

संक्षेपेण "ताङ्गवंशस्य विचित्रकथाः" इति साहित्यिकचोरीप्रसङ्गेन अस्माकं कृते अलार्मः ध्वनिः कृतः, यत् अस्मान् स्मारयति यत् प्रौद्योगिक्याः सृष्टेः च एकीकरणस्य युगे अस्माभिः स्थायिविकासं प्राप्तुं मौलिकतायाः प्रतिलिपिधर्मसंरक्षणस्य च अधिकं ध्यानं दातव्यम् सांस्कृतिक उद्योगस्य।