झेजियांग विश्वविद्यालयस्य द्वितीयचिकित्सालये एआईजीसी चिकित्सानवाचारः चुनौतयः च

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य तीव्रप्रौद्योगिक्याः विकासस्य युगे चिकित्साक्षेत्रे अपि अपूर्वपरिवर्तनस्य आरम्भः अभवत् । तेषु झेजियांग विश्वविद्यालयस्य द्वितीयचिकित्सालये विमोचितं देशस्य प्रथमं एआइ इलेक्ट्रॉनिक मेडिकल रिकार्ड मॉडल् मेडकोपायलट् निःसंदेहं दीप्तिमत् तारा अस्ति।

मेडकोपायलट्-इत्यस्य उद्भवेन चिकित्सा-उद्योगाय बहवः सम्भाव्य-लाभाः प्राप्यन्ते । प्रथमं, एतेन चिकित्सा अभिलेखस्य अभिलेखनस्य कार्यक्षमतायाः महती उन्नतिः भवति । पूर्वं वैद्यैः हस्तलेखने वा चिकित्सावृत्तसूचनाः निवेशयितुं वा बहुकालं ऊर्जां च व्ययितव्या आसीत्, परन्तु मेडकोपायलट् एतत् कार्यं शीघ्रं सटीकतया च सम्पन्नं कर्तुं शक्नोति, येन वैद्याः रोगीनिदानं चिकित्सां च कर्तुं अधिकं समयं व्ययितुं शक्नुवन्ति

तदतिरिक्तं मेडकोपायलट् चिकित्सा अभिलेखानां सटीकतायां पूर्णतायां च सुधारं करोति । एतत् मानवीयदोषान् लोपान् च परिहरितुं शक्नोति तथा च व्यापकं सटीकं च चिकित्सा अभिलेखसूचना सुनिश्चितं कर्तुं शक्नोति, यस्याः अनन्तरं चिकित्सायाः अनुसन्धानस्य च महत् महत्त्वम् अस्ति

परन्तु मेडकोपायलट् इत्यस्य प्रचारः सुचारुरूपेण न अभवत् । एकतः दत्तांशसुरक्षायाः गोपनीयतासंरक्षणस्य च विषयाः सन्ति । रोगीनां चिकित्सादत्तांशस्य बृहत् परिमाणं प्रविष्टं भवति, संसाधितं च भवति यत् एतत् दत्तांशं लीकं न भवति वा दुरुपयोगं वा न भवति इति कथं सुनिश्चितं भवति इति तात्कालिकसमस्या यस्याः समाधानं करणीयम्।

अपरपक्षे वैद्यैः रोगिभिः च नूतनानां प्रौद्योगिकीनां स्वीकारे अपि भेदाः सन्ति । केचन वैद्याः यन्त्रजनितचिकित्सा अभिलेखानां उपरि अवलम्ब्य संशयिताः भवेयुः, तेषां सटीकतायां विश्वसनीयतायां च चिन्तिताः भवन्ति, यदा तु रोगिणः स्वचिकित्सासूचनाः यन्त्रेण संसाधितुं असहजाः भवेयुः

एतासां आव्हानानां निवारणाय सर्वेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति । अस्पतालेषु आँकडाप्रबन्धनस्य सुरक्षासंरक्षणस्य च उपायानां सुदृढीकरणस्य आवश्यकता वर्तते तथा च रोगीनां आँकडानां सुरक्षां सुनिश्चित्य कठोरनियमानां विनियमानाञ्च निर्माणस्य आवश्यकता वर्तते। तत्सह, वैद्यानां रोगिणां च कृते शिक्षां प्रशिक्षणं च सुदृढं कर्तव्यं येन तेषां नूतनप्रौद्योगिकीनां अवगमनं स्वीकारं च सुदृढं भवति।

दीर्घकालीनदृष्ट्या मेडकोपायलट् चिकित्साक्षेत्रे एआइजीसी-प्रयोगस्य आरम्भः एव अस्ति । भविष्ये वयं एआइजीसी-प्रौद्योगिक्याः आधारेण अधिकाधिक-नवीन-उत्पादानाम् सेवानां च उद्भवस्य प्रतीक्षां कर्तुं शक्नुमः, यथा बुद्धिमान् निदान-सहायकाः, व्यक्तिगत-उपचार-योजना-अनुशंस-प्रणाल्याः इत्यादयः एतेषां प्रौद्योगिकीनां विकासेन चिकित्सादक्षतायां गुणवत्तायां च अधिकं सुधारः भविष्यति तथा च रोगिणां कृते उत्तमः चिकित्साअनुभवः आनेतुं शक्यते इति अपेक्षा अस्ति।

संक्षेपेण, झेजियांग विश्वविद्यालयस्य द्वितीय-अस्पतालस्य मेडकोपायलट् अस्मान् चिकित्साक्षेत्रे एआइजीसी-संस्थायाः विशाल-क्षमताम् दर्शयति, परन्तु एतत् अपि अस्मान् स्मारयति यत् चिकित्सा-उद्योगे स्थायि-विकासं नवीनतां च प्राप्तुं अस्माभिः आव्हानानां सावधानीपूर्वकं निबद्धव्यम् |.