"अन्तर्राष्ट्रीयीकरणस्य तरङ्गस्य अन्तर्गतं अर्थव्यवस्थायाः प्रौद्योगिक्याः च एकीकरणम्" ।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकीक्षेत्रं उदाहरणरूपेण गृहीत्वा विश्वस्य सर्वेभ्यः प्रतिभाभ्यः आकर्षयितुं बहवः बृहत्प्रौद्योगिकीकम्पनयः विश्वे अनुसंधानविकासकेन्द्राणि स्थापितवन्तः । एषा अन्तर्राष्ट्रीय-उपस्थितिः भिन्न-भिन्न-सांस्कृतिक-विपण्य-वातावरणेषु प्रौद्योगिक्याः परीक्षणं सुधारणं च कर्तुं समर्थं करोति, येन प्रौद्योगिकी-प्रगतिः त्वरिता भवति । तस्मिन् एव काले बहुराष्ट्रीयकम्पनीनां मध्ये तकनीकीसहकार्यं पेटन्टसाझेदारी च सामान्यघटना अभवत्, येन प्रौद्योगिक्याः आदानप्रदानं एकीकरणं च अधिकं प्रवर्धितम्
आर्थिकमोर्चे अन्तर्राष्ट्रीयव्यापारस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति । देशाः स्वस्य संसाधनसम्पदां औद्योगिकलाभानां च आधारेण वैश्विकश्रमविभाजने भागं गृह्णन्ति । केचन देशाः निर्माणकार्यं प्रति केन्द्रीभवन्ति, अन्ये तु सेवासु विशेषज्ञतां प्राप्नुवन्ति । एतत् श्रमविभाजनं न केवलं उत्पादनदक्षतां वर्धयति, अपितु उपभोक्तृविकल्पान् अपि वर्धयति, वैश्विक-आर्थिक-वृद्धिं च प्रवर्धयति ।
परन्तु अन्तर्राष्ट्रीयकरणम् अपि कानिचन आव्हानानि आनयति । सांस्कृतिकभेदाः, कानूनविनियमानाम् अन्तरं, व्यापारसंरक्षणवादः इत्यादयः कारकाः अन्तर्राष्ट्रीय-आर्थिक-वैज्ञानिक-प्रौद्योगिकी-सहकार्ये बाधाः आनेतुं शक्नुवन्ति यथा, विभिन्नेषु देशेषु बौद्धिकसम्पत्त्याधिकारस्य रक्षणस्य भिन्नाः स्तराः, पद्धतयः च सन्ति, येन प्रौद्योगिकीस्थापनप्रक्रियायां विवादाः उत्पद्यन्ते व्यापारसंरक्षणवादस्य उदयेन केचन देशाः शुल्कं आरोपयितुं, मालसेवानां स्वतन्त्रप्रवाहं बाधितुं इत्यादीनि उपायानि अपि स्वीकृतवन्तः
एतासां आव्हानानां निवारणाय देशेषु संचारः समन्वयः च सुदृढः करणीयः । बहुपक्षीयव्यापारव्यवस्थां अन्तर्राष्ट्रीयसहकार्यतन्त्रं च स्थापयित्वा वयं संयुक्तरूपेण निष्पक्षप्रतिस्पर्धां परस्परलाभं च प्रवर्तयितुं नियमाः मानकानि च निर्मातुं शक्नुमः। तत्सह, उद्यमानाम् अपि स्वस्य अनुकूलतां सुधारयितुम्, विभिन्नदेशानां विपण्यं संस्कृतिं च अवगन्तुं, जोखिमप्रबन्धनं सुदृढं कर्तुं च आवश्यकम् अस्ति ।
संक्षेपेण अद्यतनजगति अर्थव्यवस्थायाः विज्ञानस्य च प्रौद्योगिक्याः च विकासे अन्तर्राष्ट्रीयीकरणं अनिवार्यप्रवृत्तिः अस्ति । अस्माभिः एतेन आनयमाणानां अवसरानां पूर्णतया उपयोगः करणीयः, आव्हानानां सक्रियरूपेण प्रतिक्रिया करणीयम्, वैश्विकसमृद्धिः प्रगतिः च प्रवर्तनीया।