वर्तमान उष्णघटनायाः विश्लेषणं कुर्वन्तु : अन्तर्राष्ट्रीयकरणस्य एकीकृतविकासः उन्नतप्रौद्योगिक्याः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकदृष्ट्या बहुराष्ट्रीयनिगमानाम् उदयः विकासश्च अन्तर्राष्ट्रीयकरणस्य महत्त्वपूर्णं प्रकटीकरणं भवति । एताः कम्पनयः वैश्विकस्तरस्य उत्पादनस्य, विक्रयस्य, अनुसंधानविकासस्य च व्यवस्थां कृत्वा व्ययस्य न्यूनीकरणाय प्रतिस्पर्धायां सुधारं कर्तुं विविधस्थानानां संसाधनलाभानां पूर्णं उपयोगं कुर्वन्ति यथा, एप्पल्-संस्थायाः विश्वस्य अनेकेषु देशेषु क्षेत्रेषु च उत्पादन-आधाराः, अनुसंधान-विकास-केन्द्राणि च स्थापितानि, येन तस्य उत्पादाः भिन्न-भिन्न-विपण्य-आवश्यकतानां शीघ्रं पूर्तिं कर्तुं शक्नुवन्ति
विज्ञानप्रौद्योगिक्याः क्षेत्रे अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च अधिकाधिकं भवति । वैज्ञानिकसंशोधनदलानि अधुना एकस्मिन् देशे वा क्षेत्रे वा सीमिताः न सन्ति, अपितु अन्तर्राष्ट्रीयसहकार्यद्वारा समस्यानां निवारणाय मिलित्वा कार्यं कुर्वन्ति । यथा, वैश्विकरोगचुनौत्यैः सह निवारणं कुर्वन् विभिन्नदेशानां शोधकर्तारः मिलित्वा आँकडानां, शोधपरिणामानां च साझेदारीम् कुर्वन्ति, येन टीकानां, उपचारानां च विकासः त्वरितः भवति
अन्तर्राष्ट्रीयकरणेन शिक्षाक्षेत्रमपि गभीरं प्रभावितम् अस्ति । अधिकाधिकाः छात्राः उत्तमशैक्षिकसम्पदां प्राप्तुं, स्वस्य क्षितिजं विस्तृतं कर्तुं च विदेशे अध्ययनं कर्तुं चयनं कुर्वन्ति । तस्मिन् एव काले अन्तर्राष्ट्रीयशैक्षणिकविनिमयक्रियाकलापाः अधिकाधिकाः अभवन्, येन ज्ञानस्य प्रसारणं नवीनीकरणं च प्रवर्धितम् अस्ति ।
परन्तु अन्तर्राष्ट्रीयकरणस्य प्रक्रिया सुचारुरूपेण न प्रचलति । विभिन्नदेशानां क्षेत्राणां च मध्ये सांस्कृतिकाः, कानूनी, राजनैतिकाः इत्यादयः भेदाः सन्ति, एते भेदाः अन्तर्राष्ट्रीयकरणाय बहवः आव्हानाः आनेतुं शक्नुवन्ति ।
संस्कृतिदृष्ट्या भिन्नदेशानां भिन्नमूल्यानां, विश्वासानां, रीतिरिवाजानां च कारणात् सीमापारसहकार्ये दुर्बोधाः, विग्रहाः च उत्पद्यन्ते यथा, केचन देशाः सामूहिकतावादस्य उपरि बलं ददति, अन्ये तु व्यक्तिवादस्य उपरि बलं ददति एषः सांस्कृतिकः अन्तरः व्यापारप्रबन्धने, सामूहिककार्ये च समस्यां जनयितुं शक्नोति ।
कानूनानां नीतीनां च भेदः अपि अन्तर्राष्ट्रीयकरणस्य महत्त्वपूर्णेषु बाधकेषु अन्यतमः अस्ति । विभिन्नदेशानां कानूनविनियमानाम् व्यापारः, बौद्धिकसम्पत्त्याधिकारः, श्रमः इत्यादीनां विषये भिन्नाः प्रावधानाः सन्ति अन्तर्राष्ट्रीयसञ्चालनस्य संचालनकाले कम्पनीभिः एतेषां भेदानाम् अवगमनाय, अनुकूलतायै च बहुकालं, ऊर्जां च व्ययितुं आवश्यकं भवति, अन्यथा तेषां कानूनीजोखिमानां सामना कर्तुं शक्यते .
अन्तर्राष्ट्रीयकरणे अपि राजनैतिककारकाणां प्रभावः भवति । अन्तर्राष्ट्रीयसम्बन्धेषु तनावः, व्यापारसंरक्षणवादस्य उदयः च देशयोः मध्ये व्यापारघर्षणं निवेशप्रतिबन्धं च जनयितुं शक्नोति, येन अन्तर्राष्ट्रीयकरणस्य विकासे अनिश्चितता आगमिष्यति
अनेकानाम् आव्हानानां अभावेऽपि अन्तर्राष्ट्रीयकरणस्य प्रवृत्तिः अपरिवर्तनीयः अस्ति । अन्तर्राष्ट्रीयकरणप्रक्रियायाः उत्तमप्रवर्धनार्थं अस्माभिः उपायानां श्रृङ्खला करणीयम् ।
सर्वप्रथमं पारसांस्कृतिकसञ्चारं, अवगमनं च सुदृढं कर्तुं महत्त्वपूर्णम् अस्ति। शिक्षा, प्रशिक्षणं, सांस्कृतिकक्रियाकलापं च माध्यमेन वयं विभिन्नदेशानां क्षेत्राणां च जनानां मध्ये परस्परं अवगमनं वर्धयिष्यामः, सांस्कृतिकसङ्घर्षान् च न्यूनीकरिष्यामः।
द्वितीयं अन्तर्राष्ट्रीयनियमानां मानकानां च स्थापनां सुधारणं च कुर्वन्तु। अन्तर्राष्ट्रीयकरणाय निष्पक्षं पारदर्शकं च वातावरणं प्रदातुं देशैः मिलित्वा एकीकृतव्यापारनिवेशः, कानूनीनियमाः च निर्मातव्याः।
तदतिरिक्तं उद्यमानाम् व्यक्तिनां च अन्तर्राष्ट्रीयविकासस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं स्वक्षमतासु गुणसु च निरन्तरं सुधारस्य आवश्यकता वर्तते। अन्तर्राष्ट्रीयदृष्टिः, पारसांस्कृतिकसञ्चारकौशलं, नवीनभावना च युक्ताः प्रतिभाः अन्तर्राष्ट्रीयकरणस्य तरङ्गे उत्तिष्ठन्ति।
संक्षेपेण, अन्तर्राष्ट्रीयकरणं अद्यतनविश्वस्य विकासे एकः अपरिहार्यः प्रवृत्तिः अस्ति यद्यपि वयं बहूनां आव्हानानां सामनां कुर्मः तथापि यावत् वयं सक्रियरूपेण प्रतिक्रियां ददामः, प्रभावी उपायान् च कुर्मः, तावत् यावत् वयं अन्तर्राष्ट्रीयकरणेन आनितानां अवसरानां पूर्णतया आनन्दं लब्धुं शक्नुमः, साधारणविकासं च प्राप्तुं शक्नुमः।