अन्तर्राष्ट्रीयकरणस्य पृष्ठभूमितः रूसी अर्धचालक-उद्योगस्य दुविधाः, सफलताः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा स्थितिः रूसस्य अर्धचालक-उद्योगे गहनः प्रभावं कृतवती अस्ति । प्रथमं आयातप्रतिबन्धाः रूसदेशं स्वस्य अनुसन्धानस्य गतिं कर्तुं, अनुसंधानविकासे निवेशं वर्धयितुं, स्थानीयव्यावसायिकानां संवर्धनं कर्तुं च बाध्यन्ते । यद्यपि एतत् आव्हानैः परिपूर्णं भवति तथापि एतत् एकं भङ्गस्य अवसरं अपि प्रदाति, येन दीर्घकालं यावत् स्वतन्त्रा अर्धचालक-उद्योग-व्यवस्थायाः स्थापना सम्भवति
परन्तु स्वसंशोधनं स्थानीयनिर्माणं च सर्वदा सुचारुरूपेण नौकायानं न भवति । उन्नतसाधनानाम्, उच्चगुणवत्तायुक्तसामग्रीणां च अभावः प्रमुखाः बाधकाः अभवन् । सम्बन्धितप्रौद्योगिकीनां उत्पादानाञ्च अन्तर्राष्ट्रीयनाकाबण्डेन रूसस्य कृते नवीनतमनिर्माणसाधनानाम् उच्चगुणवत्तायुक्तसामग्रीणां च प्राप्तिः कठिना अभवत्, येन चिप्सस्य कार्यक्षमतां उत्पादनं च भृशं प्रतिबन्धितम् अस्ति
तस्मिन् एव काले चीनदेशस्य ताइवानदेशात् सिलिकॉन् वेफर इत्यादीनां उत्पादानाम् आयातः दीर्घकालीनसमाधानं नास्ति । अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनं, व्यापारनीतिषु समायोजनं इत्यादयः कारकाः कदापि अस्य आपूर्तिमार्गस्य बाधां जनयितुं शक्नुवन्ति । तदतिरिक्तं, कस्यचित् क्षेत्रस्य बाह्य-आपूर्तिषु अति-निर्भरता रूसस्य स्थिरस्य स्वतन्त्रस्य च अर्धचालक-उद्योगस्य स्थापनायै अनुकूलं न भवति
अन्तर्राष्ट्रीयकरणस्य सामान्यप्रवृत्तेः अन्तर्गतं विज्ञानप्रौद्योगिक्याः क्षेत्रे देशेषु स्पर्धा अधिकाधिकं तीव्रा भवति । रूसस्य अर्धचालक-उद्योगस्य दुर्दशा अपि प्रमुखप्रौद्योगिकीक्षेत्रेषु देशस्य स्वतन्त्रस्य नवीनतायाः आत्मनिर्भरतायाः च महत्त्वं प्रतिबिम्बयति
इयं घटना अन्यदेशेभ्यः प्रदेशेभ्यः च चेतावनी अस्ति । अन्तर्राष्ट्रीयसहकार्यं कुर्वन्तः अस्माभिः मूलप्रौद्योगिकीनां अनुसन्धानं, विकासं, निपुणतां च ध्यानं दत्तव्यं यत् उत्पद्यमानानां विविधानां जोखिमानां, आव्हानानां च सामना कर्तुं शक्नुमः |. प्रमुखप्रौद्योगिकीषु स्वतन्त्रनियन्त्रणं प्राप्य एव वयं अन्तर्राष्ट्रीयप्रतियोगितायां अजेयाः एव तिष्ठितुं शक्नुमः।
तदतिरिक्तं प्रौद्योगिकीप्रतिबन्धानां, व्यापारप्रतिबन्धानां च विषये अन्तर्राष्ट्रीयसमुदायस्य दृष्टिकोणः अपि चिन्तनीयः अस्ति । एतादृशस्य व्यवहारस्य अल्पकालीनरूपेण लक्ष्यदेशे प्रभावः भवितुम् अर्हति, परन्तु दीर्घकालीनरूपेण प्रायः वैश्विक औद्योगिकशृङ्खलायाः समायोजनं पुनर्व्यवस्थापनं च प्रेरयति
संक्षेपेण रूसी अर्धचालक-उद्योगस्य वर्तमानस्थितिः अन्तर्राष्ट्रीयकरणप्रक्रियायां जटिलः विशिष्टः च प्रकरणः अस्ति । अस्मान् स्मारयति यत् वैश्विक-आर्थिक-एकीकरणस्य युगे अस्माभिः न केवलं अन्तर्राष्ट्रीय-सहकारे सक्रियरूपेण भागं ग्रहीतव्यम्, अपितु अप्रत्याशित-अन्तर्राष्ट्रीय-स्थितेः सामना कर्तुं स्वस्य वैज्ञानिक-प्रौद्योगिकी-बलं औद्योगिक-स्वतन्त्रतां च सुदृढं कर्तव्यम् |.