"विश्व मञ्चे जेडी पिण्डुओडुओ इत्यस्य उदयः वैश्विकव्यापारप्रवृत्तयः च"।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
JD.com तथा Pinduoduo इत्येतयोः सफलता आकस्मिकं न भवति। ते स्वस्य अद्वितीयव्यापारप्रतिमानैः अभिनवरणनीतिभिः च तीव्रविपण्यप्रतिस्पर्धायां विशिष्टाः सन्ति । जेडी डॉट कॉम इत्यनेन स्वस्य कुशलरसदवितरणप्रणाल्याः उच्चगुणवत्तायुक्तसेवाभिः च उपभोक्तृणां विश्वासः प्राप्तः;
अन्तर्राष्ट्रीयदृष्ट्या एतयोः कम्पनीयोः विकासस्य महत्त्वम् अस्ति । वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन सह विश्व-मञ्चे पदं प्राप्तुं कम्पनीनां अन्तर्राष्ट्रीय-दृष्टिः, क्षमता च आवश्यकी भवति । JD.com तथा Pinduoduo इत्येतयोः सफलता चीनीय उद्यमानाम् अन्तर्राष्ट्रीयं गन्तुं उपयोगी सन्दर्भं प्रदाति।
अन्तर्राष्ट्रीयकरणस्य अर्थः अस्ति यत् उद्यमानाम् विपण्यवातावरणस्य, सांस्कृतिकभेदस्य, विभिन्नदेशानां क्षेत्राणां च कानूनानां नियमानाञ्च सामना कर्तव्यः भवति । जेडी डॉट कॉम् तथा पिण्डुओडुओ इत्येतयोः घरेलुबाजारे सञ्चितः अनुभवः लाभाः च अन्तर्राष्ट्रीयबाजारे तेषां विस्तारस्य आधारं स्थापितवन्तः। परन्तु अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां ब्राण्ड्-निर्माणं, स्थानीयकृत-सञ्चालनं, आपूर्ति-शृङ्खला-प्रबन्धनम् इत्यादीनि अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति ।
वर्धमानस्य तीव्रवैश्विकव्यापारप्रतिस्पर्धायाः सन्दर्भे जेडी डॉट कॉम्, पिण्डुओडुओ च अन्तर्राष्ट्रीयविपण्ये अधिका सफलतां प्राप्तुम् इच्छन्ति चेत् स्वव्यापारप्रतिमानयोः निरन्तरं नवीनतां अनुकूलनं च कर्तुं प्रवृत्ताः सन्ति। उदाहरणार्थं, उत्पादानाम् सेवानां च गुणवत्तां सुधारयितुम् प्रौद्योगिकी-अनुसन्धानं विकासं च सुदृढं कर्तुं तथा च संसाधन-साझेदारी-पूरक-लाभान् प्राप्तुं अन्तर्राष्ट्रीय-साझेदारैः सह सहकार्यं सुदृढं कर्तुं;
संक्षेपेण वक्तुं शक्यते यत् फॉर्च्यून ग्लोबल ५०० मध्ये जेडी डॉट कॉम्, पिण्डुओडुओ इत्येतयोः उत्कृष्टप्रदर्शनेन चीनीयकम्पनीनां अन्तर्राष्ट्रीयविकासे नूतनं गतिः प्रविष्टा अस्ति भविष्ये ते अन्तर्राष्ट्रीयविपण्ये अधिकं तेजस्वी प्रदर्शनं निर्मास्यन्ति इति मम विश्वासः।