यूके-देशे हिंसकघटनानां पृष्ठतः अन्तर्राष्ट्रीयदृष्टिकोणं विकासविचाराः च

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयदृष्ट्या वैश्विक-अर्थव्यवस्थायाः निकटसम्बन्धानां कारणेन देशानां मध्ये अधिकाधिकं आदान-प्रदानं, सहकार्यं च भवति कार्मिकप्रवाहः अपि एकः आदर्शः अभवत् । परन्तु अस्य प्रवाहस्य कारणेन केषुचित् प्रकरणेषु स्थानीयनिवासिनः चिन्ता असन्तुष्टिः च उत्पन्ना अस्ति । यूके-देशे अस्मिन् प्रसङ्गे यद्यपि आन्दोलनकारिणां व्यवहारः अत्यन्तं आसीत् तथापि आप्रवासनविषयेषु तेषां विचाराः, दृष्टिकोणाः च प्रतिबिम्बिताः आसन् । अस्य पृष्ठतः आर्थिकसास्कृतिकादिकारकाणि स्युः ।

आर्थिकदृष्ट्या आप्रवासकानां प्रवाहस्य स्थानीयकार्यविपण्ये निश्चितः प्रभावः भवितुम् अर्हति । केचन स्थानीयनिवासिनः चिन्तां कुर्वन्ति यत् तेषां कार्यावकाशाः आप्रवासीभिः हृताः भविष्यन्ति, यस्य परिणामेण आयः न्यूनीभवति, जीवनस्तरः न्यूनः भविष्यति । संस्कृतिदृष्ट्या यदा भिन्नसांस्कृतिकपृष्ठभूमिकाः जनाः एकत्र निवसन्ति तदा सांस्कृतिकविग्रहाः भवितुम् अर्हन्ति । भाषा-धर्म-मूल्यादिभेदेन कदाचित् दुर्बोधाः, विग्रहाः च भवन्ति ।

तथापि वयं केवलं नकारात्मकदृष्ट्या एव एतत् विषयं द्रष्टुं न शक्नुमः । अन्तर्राष्ट्रीयकरणेन समृद्धाः सांस्कृतिकाः आदानप्रदानाः, नवीनवैचारिकसङ्घर्षाः च अभवन् । आप्रवासीसमूहाः प्रायः अद्वितीयकौशलं अनुभवं च आनयन्ति, स्थानीय आर्थिकविकासे नूतनजीवनशक्तिं प्रविशन्ति । तेषां संस्कृतिः समाजे विविधतां समृद्धिं च योजयति ।

यूके-देशे अस्याः घटनायाः पाठः अस्माभिः ज्ञातव्यः । आप्रवासनविषयाणां प्रबन्धनं मार्गदर्शनं च सुदृढं कर्तुं, उचितनीतयः निर्मातुं, आप्रवासिनः स्थानीयसमाजेन सह एकीकरणं प्रवर्धयितुं च सर्वकारेण आवश्यकता वर्तते। तत्सह जनशिक्षां सुदृढं कर्तुं, दुर्बोधं पूर्वाग्रहं च निवारयितुं, समावेशी, सामञ्जस्यपूर्णं च सामाजिकं वातावरणं निर्मातुं च आवश्यकम्।

अधिकस्थूलदृष्ट्या अन्तर्राष्ट्रीयीकरणं अनिवारणीयप्रवृत्तिः अस्ति । अस्मिन् क्रमे सर्वेषां देशानाम् सामान्यविकासः प्रगतिः च प्राप्तुं निरन्तरं समायोजनं अनुकूलनं च करणीयम् । अन्तर्राष्ट्रीयकरणेन आनयितानां अवसरानां, आव्हानानां च स्वागतं अस्माभिः मुक्तचित्तेन करणीयम्, तथा च सहकार्यस्य आदानप्रदानस्य च माध्यमेन संयुक्तरूपेण उत्तमं विश्वं निर्मातव्यम् |.