बहुभाषिकस्विचिंग् इत्यस्य परस्परं संयोजनं “९·११” इति स्वीकारसम्झौतेः अमान्यता च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयसञ्चारस्य बहुभाषिकस्विचिंग् इत्यस्य महत्त्वपूर्णा भूमिका अस्ति । "९·११" आतङ्कवादी आक्रमणं उदाहरणरूपेण गृह्यताम्, विभिन्नेषु देशेषु अस्याः घटनायाः विषये मीडिया तथा सार्वजनिकप्रतिवेदनानि चर्चाश्च सर्वेषु बहुभाषाणां प्रयोगः अभवत् । यथा, अमेरिकादेशे मीडिया-रिपोर्ट् मुख्यतया आङ्ग्लभाषायां भवितुम् अर्हति, परन्तु यदा अन्तर्राष्ट्रीयसमुदायस्य प्रतिक्रियाणां टिप्पणीनां च विषयः आगच्छति तदा तेषां अधिकव्यापकं विविधं च दृष्टिकोणं प्राप्तुं अन्यभाषासु परिवर्तनस्य आवश्यकता वर्तते एतत् बहुभाषिकं स्विच् सूचनां अधिकव्यापकरूपेण प्रसारयितुं शक्नोति, येन विश्वस्य जनाः घटनानां भिन्नपक्षं प्रभावं च अवगन्तुं शक्नुवन्ति ।
सांस्कृतिकदृष्ट्या बहुभाषिकस्विचिंग् भिन्नसंस्कृतीनां मध्ये संचारं, टकरावं च प्रतिबिम्बयति । "९·११"-अभियोग-सम्झौतेः अमान्यतायाः चर्चायां भिन्न-भिन्न-सांस्कृतिकपृष्ठभूमिकानां जनानां दृष्टिकोणाः प्रतिक्रियाः च सर्वथा भिन्नाः भवितुम् अर्हन्ति । यथा, केचन संस्कृतिः कानूनी प्रक्रियाणां न्याय्यतायाः विषये अधिकं बलं दातुं शक्नुवन्ति, अन्याः संस्कृतिः तु पीडितानां भावनासु, क्षतिपूर्तिविषयेषु च अधिकं ध्यानं दातुं शक्नुवन्ति बहुभाषिकस्विचिंग् इत्यस्य माध्यमेन वयं एतेषां सांस्कृतिकभेदानाम् गहनतया अवगमनं प्राप्तुं शक्नुमः तथा च संस्कृतिषु अवगमनं सम्मानं च प्रवर्धयितुं शक्नुमः।
बहुभाषिकस्विचिंग् इत्यस्य व्यक्तिस्य संज्ञानं चिन्तनपद्धत्यां च गहनः प्रभावः भवति । यदा कश्चन व्यक्तिः बहुभाषाणां मध्ये प्रवीणतया परिवर्तनं कर्तुं समर्थः भवति तदा तस्य चिन्तनं अधिकं लचीलं मुक्तं च भविष्यति । "9·11" इत्यादीनां जटिलसामाजिकघटनानां विषये चिन्तयन्ते सति बहुभाषिकक्षमता अस्मान् भिन्नदृष्ट्या समस्यानां विश्लेषणं कर्तुं साहाय्यं कर्तुं शक्नोति तथा च एकया भाषायाः संस्कृतियाः च कारणेन उत्पद्यमानानां सीमानां परिहाराय च साहाय्यं कर्तुं शक्नोति।
शिक्षाक्षेत्रे बहुभाषिकपरिवर्तनस्य अपि महत् महत्त्वम् अस्ति । बहुभाषाशिक्षणेन छात्राः भिन्नभाषाभिः वहितस्य ज्ञानस्य वैचारिकव्यवस्थायाः च सम्पर्कं कर्तुं शक्नुवन्ति । "9·11" इत्यादीनां ऐतिहासिकघटनानां कृते छात्राः विभिन्नभाषासु दस्तावेजान् सामग्रीं च पठित्वा अधिकव्यापकं गहनं च अवगमनं निर्मातुम् अर्हन्ति, तथा च समीक्षात्मकचिन्तनस्य वैश्विकदृष्टिकोणस्य च संवर्धनं कर्तुं शक्नुवन्ति।
परन्तु बहुभाषाणां मध्ये परिवर्तनं सर्वदा सुचारु नौकायानं न भवति । भाषाणां मध्ये व्याकरणस्य, शब्दावलीयाः, व्यञ्जनस्य च भेदेन अवगमनकठिनता, दुर्बोधता च उत्पद्यन्ते । 9/11 इत्यस्य अमान्य-अभिवाद-सम्झौता इत्यादिषु संवेदनशील-जटिल-घटनासु सम्यक् भाषा-परिवर्तनं अनुवादश्च महत्त्वपूर्णः भवति । गलत् अनुवादः दुर्बोधः वा अनावश्यकविवादाः, विग्रहाः च जनयितुं शक्नुवन्ति ।
तदतिरिक्तं बहुभाषा-परिवर्तनेन सूचनायाः अतिभारः, विक्षेपः च भवितुम् अर्हति । बहुभाषिकसूचनायाः विशालमात्रायाः सम्मुखे जनाः अभिभूताः अनुभवन्ति, बहुमूल्यसामग्रीणां छाननं, एकीकरणं च कठिनं अनुभवन्ति । अस्य कृते बहुभाषिकवातावरणे आवश्यकसूचनाः प्रभावीरूपेण प्राप्तुं अस्माकं उत्तमसूचनाप्रक्रियाक्षमता, भाषापरीक्षणक्षमता च आवश्यकी भवति।
बहुभाषिकस्विचिंग् इत्यस्य लाभं अधिकतया साक्षात्कर्तुं अस्माकं भाषाकौशलं पारसांस्कृतिकसञ्चारकौशलं च निरन्तरं सुधारयितुम् आवश्यकम्। अस्मिन् भाषाशिक्षणस्य सुदृढीकरणं, भाषाश्रवणं, वक्तुं, पठनलेखनकौशलं च सुधारयितुम्, विभिन्नसंस्कृतीनां पृष्ठभूमिमूल्यानां च गहनतया अवगमनं च अन्तर्भवति तत्सङ्गमे आधुनिकप्रौद्योगिक्याः साहाय्येन, यथा यन्त्रानुवादः, बुद्धिमान् भाषासंसाधनसाधनं च, बहुभाषापरिवर्तनस्य कार्यक्षमतायाः सटीकतायां च किञ्चित्पर्यन्तं सुधारः कर्तुं शक्यते
संक्षेपेण बहुभाषिकपरिवर्तनं एकः घटना क्षमता च अस्ति यस्याः अवहेलना अद्यतनसमाजस्य न भवति। "९·११" प्ली एग्रीमेण्ट् इत्यस्य अमान्यता इत्यादीनां महत्त्वपूर्णघटनानां चर्चायां अस्मान् व्यापकदृष्टिकोणं गहनचिन्तनं च प्रदाति । बहुभाषिकस्विचिंग् इत्यस्य सम्यक् उपयोगेन वयं सांस्कृतिकविनिमयं, व्यक्तिगतजागरूकतां वर्धयितुं, शैक्षिकविकासं प्रवर्धयितुं, वैश्वीकरणस्य तरङ्गस्य विविधचुनौत्यस्य अधिकशान्ततया प्रतिक्रियां दातुं च शक्नुमः।