ब्रिटिशदङ्गानां पृष्ठतः भाषा सामाजिकघटना च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सामाजिक-अशान्ति-सन्दर्भे भाषा सूचना-प्रसारणस्य, माङ्ग-व्यञ्जनस्य, अनुनाद-उत्थापनस्य च महत्त्वपूर्णं साधनं जातम् अस्ति । विभिन्नप्रदेशेषु जनाः घटनानां विषये स्वविचारं भावनां च प्रकटयितुं स्वकीयानां बोलीनां भाषाभ्यासानां च उपयोगं कुर्वन्ति । यथा, लिवरपूले, स्थानीयनिवासिनः दङ्गानां कारणेन उत्पन्नस्य विनाशस्य अशान्तिस्य च वर्णनार्थं अद्वितीयानाम् उच्चारणानां शब्दावलीनां च उपयोगं कर्तुं शक्नुवन्ति;
भाषानां एषा विविधता एकतः दङ्गघटनानां वर्णनं अवगमनं च समृद्धं करोति, परन्तु अपरतः भाषाबाधानां कारणेन सूचनायाः दुर्बोधता वा दुर्बलसञ्चारः वा अपि भवितुम् अर्हति अस्मिन् जटिलसामाजिकस्थितौ विभिन्नभाषाणां मध्ये स्विचिंग्, संचारः च विशेषतया महत्त्वपूर्णः अस्ति ।
व्यापकदृष्ट्या बहुभाषिकवातावरणं सामाजिकसमायोजनं समन्वयं च प्रभावितं करोति । यूके इत्यादिषु बहुसांस्कृतिकसमाजस्य विभिन्नजातीयानां सांस्कृतिकपृष्ठभूमिकानां च जनाः स्वभाषां वदन्ति । यदा प्रमुखाः सामाजिकघटनाः भवन्ति तदा भाषाभेदाः समूहानां मध्ये अन्तरं वर्धयितुं सामाजिकसौहार्दं स्थिरतां च प्रभावितं कर्तुं शक्नुवन्ति ।
तदतिरिक्तं दङ्गानां सूचनां ददाति सति माध्यमानां भाषायाः चयनं प्रयोगश्च अपि महत् महत्त्वम् अस्ति । केचन माध्यमाः ध्यानं आकर्षयितुं अतिशयोक्तिपूर्णा वा भड़काऊ भाषायाः उपयोगं कर्तुं शक्नुवन्ति, येन सामाजिकतनावः अधिकं वर्धते, अन्ये माध्यमाः तु सटीकं वस्तुनिष्ठं च भाषासमाचारं कृत्वा घटनानां तर्कसंगतपरिचयं, अवगमनं च प्रवर्धयितुं शक्नुवन्ति;
तत्सह दङ्गानां प्रतिक्रियायां सर्वकारस्य भाषारणनीत्याः अपि स्थितिविकासे प्रभावः भवति । स्पष्टं, निर्विवादं, शान्तं च भाषा जन-आतङ्कं न्यूनीकर्तुं शक्नोति, सर्वकारस्य विश्वसनीयतां च वर्धयितुं शक्नोति, तद्विपरीतम् अस्पष्टानि, अस्पष्टानि च भाषा-अभिव्यक्तयः अधिकान् संशयं, असन्तुष्टिं च जनयितुं शक्नुवन्ति;
संक्षेपेण वक्तुं शक्यते यत् यूके-देशे दङ्गानां न केवलं सामाजिकसङ्घर्षस्य प्रकोपः, अपितु समाजस्य संचालने भाषायाः महत्त्वपूर्णां भूमिकां सम्भाव्यसमस्यां च किञ्चित्पर्यन्तं प्रतिबिम्बयति अस्माभिः भाषायाः शक्तिं मूल्यं दत्तव्यं तथा च अधिकसौहार्दपूर्णं स्थिरं च सामाजिकवातावरणं निर्मातुं बहुभाषाणां मध्ये प्रभावी संचारं, अवगमनं च प्रवर्तनीयम्।