भाषाविनिमयस्य प्रमुखघटनानां च नूतनप्रवृत्तीनां एकीकरणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा फ्रान्सदेशे पेरिस् ओलम्पिकक्रीडायाः उद्घाटनसमारोहेण उत्पन्नः विवादः यद्यपि उपरिष्टात् बहुभाषिकस्विचिंग् इत्यनेन सह प्रत्यक्षतया सम्बद्धः नास्ति तथापि गहनस्तरस्य तस्मिन् प्रतिबिम्बिताः सांस्कृतिकाः आदानप्रदानाः संचारप्रकरणाः च क्षेत्रैः सह स्वभावतः सम्बद्धाः सन्ति बहुभाषिकस्विचिंग् इत्यत्र सम्बद्धः।
वैश्वीकरणस्य सन्दर्भे भाषासञ्चारस्य बहुभाषिकपरिवर्तनं अनिवार्यप्रवृत्तिः अस्ति । न केवलं अन्तर्राष्ट्रीयव्यापार-कूटनीतिक्षेत्रेषु प्रतिबिम्बितम् अस्ति, अपितु शिक्षा-संस्कृतौ, विज्ञान-प्रौद्योगिक्याः इत्यादिषु अपि महत्त्वपूर्णां भूमिकां निर्वहति । अन्तर्राष्ट्रीयव्यापारक्रियाकलापयोः, ये प्रतिभाः कुशलतया बहुभाषाणां मध्ये परिवर्तनं कर्तुं शक्नुवन्ति, तेषां पारसांस्कृतिकविनिमययोः सफलतायाः अधिका सम्भावना भवति, व्यापारसहकार्यस्य सुचारुविकासं च प्रवर्धयन्ति शिक्षाक्षेत्रे बहुभाषिकशिक्षणं छात्राणां कृते ज्ञानस्य विस्तृतं द्वारं उद्घाटयति तथा च तेषां पार-सांस्कृतिक-अनुकूलनशीलतां वैश्विकदृष्टिकोणं च संवर्धयति।
सांस्कृतिकसञ्चारस्य दृष्ट्या बहुभाषिकस्विचिंग् इत्यनेन विविधाः उत्तमाः सांस्कृतिकाः कार्याः अधिकव्यापकरूपेण प्रसारयितुं शक्यन्ते । यथा, बहुभाषिक-उपशीर्षकेन वा डबिंग्-द्वारा वा भिन्न-भिन्न-भाषा-पृष्ठभूमियुक्तैः प्रेक्षकैः उत्तमं चलच्चित्रं प्रशंसितुं, अवगन्तुं च शक्यते, अतः सांस्कृतिक-आदान-प्रदानं, एकीकरणं च प्रवर्तते परन्तु बहुभाषिकपरिवर्तनं सुलभं नास्ति, अनेकानि आव्हानानि च सम्मुखीकुर्वन्ति ।
प्रथमं भाषाबाधः । यद्यपि जनाः भाषाणां मध्ये परिवर्तनं कर्तुं उत्सुकाः सन्ति तथापि सर्वे बहुभाषासु प्रवीणाः न भवन्ति, येन संचारस्य दुर्बोधता, व्यभिचारः च भवितुम् अर्हति द्वितीयं सांस्कृतिकभेदाः सन्ति । भिन्न-भिन्न-भाषासु भिन्न-भिन्न-सांस्कृतिक-अर्थाः मूल्यानि च सन्ति । अपि च तान्त्रिकसाधनानाम् सीमाः अपि समस्या अस्ति । यद्यपि अनुवादसॉफ्टवेयर-उपकरणयोः विकासः निरन्तरं भवति तथापि केषुचित् विशेषक्षेत्रेषु अथवा जटिलसन्दर्भेषु तेषां सटीकतायां लचीलतायां च अद्यापि सुधारस्य आवश्यकता वर्तते ।
एतेषां आव्हानानां सम्मुखे अस्माभिः तेषां निवारणार्थं सक्रियपरिहाराः करणीयाः। शिक्षा कुञ्जी अस्ति। विद्यालयाः शैक्षणिकसंस्थाः च बहुभाषिकशिक्षां सुदृढां कुर्वन्तु तथा च छात्राणां भाषाकौशलं अन्तरसांस्कृतिकसञ्चारकौशलं च संवर्धयन्तु। तस्मिन् एव काले अनुवादप्रौद्योगिक्याः निरन्तरं अनुकूलनार्थं अनुवादस्य सटीकतायां कार्यक्षमतायाः च उन्नयनार्थं वयं प्रौद्योगिक्याः शक्तिं उपयुञ्ज्महे। तदतिरिक्तं अन्तर्राष्ट्रीयसांस्कृतिकविनिमयं सहकार्यं च सुदृढं कृत्वा विभिन्नदेशानां क्षेत्राणां च मध्ये परस्परं अवगमनं विश्वासं च वर्धयित्वा बहुभाषापरिवर्तनस्य कारणेन उत्पद्यमानानां दुर्बोधानाम्, द्वन्द्वानां च न्यूनीकरणे अपि सहायकं भविष्यति।
फ्रान्सदेशे पेरिस् ओलम्पिकक्रीडायाः उद्घाटनसमारोहे विवादास्पदघटनायाः विषये पुनः गत्वा अस्मान् स्मारयति यत् वैश्वीकरणस्य युगे सांस्कृतिकप्रदर्शनस्य महत्त्वपूर्णजालकत्वेन बृहत्परिमाणेषु आयोजनेषु भाषायाः सटीकतायां अधिकं ध्यानं दातुं आवश्यकता वर्तते संचारः सांस्कृतिकव्यञ्जनस्य च समुचितता च। उद्घाटनसमारोहस्य प्रदर्शनेषु भिन्नभाषापृष्ठभूमियुक्तानां प्रेक्षकाणां भावनानां पूर्णतया विचारः करणीयः येन भाषासंस्कृतेः दुर्बोधतायाः कारणेन विवादाः न भवन्ति। एतेन प्रमुखेषु आयोजनेषु बहुभाषिकस्विचिंग् इत्यस्य महत्त्वं संवेदनशीलता च अपि प्रतिबिम्बिता भवति ।
संक्षेपेण बहुभाषिकस्विचिंग् अद्यतनसमाजस्य विकासाय अनिवार्यतया आवश्यकता अस्ति तथा च अस्माभिः तस्य महत्त्वं पूर्णतया अवगन्तुं भवति तथा च व्यापकं गहनं च आदानप्रदानं सहकार्यं च प्रवर्तयितुं आव्हानानां सक्रियरूपेण प्रतिक्रिया करणीयम्।