बृहत् आदर्शपुञ्जक्रीडाणां जालप्रौद्योगिक्याः च गुप्तं परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दूरस्थः प्रतीयमानः अयं पूंजीक्रीडा वस्तुतः जालप्रौद्योगिक्या सह अविच्छिन्नरूपेण सम्बद्धः अस्ति । यथा, बृहत्भाषाप्रतिमानानाम् विकासेन जालसामग्री कथं उत्पद्यते इति प्रभावः भवितुम् अर्हति । पारम्परिकजालपृष्ठनिर्माणे प्रायः बहुभाषासमर्थनं प्राप्तुं बहुमात्रायां कोडस्य हस्तलेखनस्य आवश्यकता भवति । परन्तु प्रौद्योगिक्याः उन्नत्या बुद्धिमान् एल्गोरिदम् इत्यस्य साहाय्येन स्वयमेव उपयोक्तृभाषाप्राथमिकतानां पहिचानं कृत्वा तत्सम्बद्धभाषायां पृष्ठसामग्री गतिशीलरूपेण जनयितुं अपेक्षितम् ``जालनिर्माणे बहुभाषासमर्थनं सर्वदा महत्त्वपूर्णं किन्तु चुनौतीपूर्णं कार्यं भवति। न केवलं भाषारूपान्तरणं समीचीनं भवितुमर्हति, अपितु पृष्ठविन्यासः शैली च सुसंगता अपि भवितुमर्हति । `
` `‘पूर्वं विकासकानां प्रत्येकभाषायाः कृते पृथक् पृष्ठानि निर्मातव्यानि अथवा गतिशीलरूपेण स्विच् कर्तुं जटिललिपीनां दत्तांशकोशानां च उपयोगः करणीयः स्यात् । एतेन न केवलं विकासव्ययः वर्धते, अपितु पृष्ठभारस्य मन्दता अपि भवितुम् अर्हति, येन उपयोक्तृअनुभवः प्रभावितः भवति । `
` `‘किन्तु अद्यत्वे यथा यथा कृत्रिमबुद्धिः प्राकृतिकभाषाप्रक्रियाकरणप्रौद्योगिकी च विकसिता भवति तथा तथा नूतनाः समाधानाः उद्भवन्ति। यथा, बहुभाषिकजालपुटदत्तांशस्य बृहत् परिमाणात् शिक्षितुं यन्त्रशिक्षण-अल्गोरिदम् इत्यस्य उपयोगः कर्तुं शक्यते, तस्मात् स्वयमेव सटीकं सुचारुं च बहुभाषिकजालपृष्ठसामग्री उत्पद्यते `
` ``न केवलं, स्मार्ट-प्रौद्योगिकी उपयोक्तुः ब्राउजिंग्-अभ्यासानां भौगोलिकस्थानस्य च आधारेण उपयोक्तुः आवश्यकतायाः भाषा-संस्करणस्य पूर्वानुमानमपि कर्तुं शक्नोति, पृष्ठस्य प्रतिक्रिया-वेगं उपयोक्तृसन्तुष्टिं च अधिकं सुधारयितुम् पूर्वमेव लोड् कृत्वा सज्जीकर्तुं शक्नोति। `
` ``तदतिरिक्तं येषां जालपुटानां कृते बहुधा सामग्रीं अद्यतनीकर्तुं आवश्यकं भवति, तेषां कृते बुद्धिपूर्वकं निर्मिताः बहुभाषिकपृष्ठानि अपि अनुरक्षणकार्यस्य भारं बहु न्यूनीकर्तुं शक्नुवन्ति। एकैकं हस्तचलितरूपेण अनुवादस्य अद्यतनीकरणस्य च आवश्यकता नास्ति, येन समयस्य श्रमव्ययस्य च रक्षणं भवति । `
` `'किन्तु तत्सहकालं सम्भाव्यसमस्यानां उपेक्षां कर्तुं न शक्नुमः।' यथा, बुद्धिपूर्वकं निर्मितसामग्रीषु व्याकरणदोषाः अथवा शब्दार्थस्य अशुद्धिः भवितुम् अर्हति, यस्य कृते अग्रे अनुकूलनस्य, हस्तसमीक्षायाः च आवश्यकता भवति । `
` ``अपि च, भिन्न-भिन्न-भाषाणां सांस्कृतिक-पृष्ठभूमिः, अभिव्यक्ति-अभ्यासाः च सर्वथा भिन्नाः सन्ति `
` ``संक्षेपेण, यद्यपि बृहत् आदर्शराजधानीक्रीडायां परिवर्तनं जालप्रौद्योगिक्याः बहुभाषिकजन्मतः दूरं दृश्यते तथापि वस्तुतः तौ परस्परं प्रभावं कुर्वतः, संयुक्तरूपेण च डिजिटलक्षेत्रस्य विकासं परिवर्तनं च प्रवर्धयन्ति। `
`