"अन्तर्राष्ट्रीयदृष्टिकोणतः डिजिटल अर्थव्यवस्थायाः जिनानस्य नवीनयात्रा"।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अङ्कीय अर्थव्यवस्थायाः अन्तर्राष्ट्रीयकरणस्य च निकटसम्बन्धः
अङ्कीय-अर्थव्यवस्थायाः विकासः वैश्विक-आर्थिक-एकीकरणस्य महत्त्वपूर्णः चालकः कारकः अस्ति । अन्तर्राष्ट्रीयवातावरणे अङ्कीयप्रौद्योगिक्याः सफलताः नवीनताश्च विश्वे सूचनां शीघ्रं कुशलतया च प्रसारयितुं समर्थाः भवन्ति । एतेन न केवलं अन्तर्राष्ट्रीयव्यापारस्य निवेशस्य च वृद्धिः भवति, अपितु संसाधनानाम् इष्टतमविनियोगः अपि त्वरितरूपेण भवति । डिजिटल अर्थव्यवस्थायाः क्षेत्रे जिनानस्य सक्रियविन्यासः अस्याः अन्तर्राष्ट्रीयप्रवृत्तेः अनुरूपः अस्ति । कृत्रिमबुद्धिगणनाकेन्द्रं स्थापयित्वा हुवावे इत्यादिभिः प्रौद्योगिकीविशालकायैः सह सहकार्यं कृत्वा जिनान् वैश्विक-डिजिटल-अर्थव्यवस्थायाः मञ्चे उद्भवितुं, अन्तर्राष्ट्रीय-पूञ्जी-प्रतिभानां च ध्यानं आकर्षितुं समर्थः अभवत्
स्थानीय उद्योगानां उन्नयनस्य उपरि जिनानस्य उपायानां प्रभावः
जिनान आर्टिफिशियल इंटेलिजेंस कम्प्यूटिंग सेण्टरस्य ऑनलाइन-सञ्चालनेन स्थानीय-निर्माण-सेवा-आदि-उद्योगानाम् बुद्धि-स्तरस्य महती उन्नतिः अभवत् विनिर्माण-उद्योगं उदाहरणरूपेण गृहीत्वा, कृत्रिम-बुद्धेः, बृहत्-आँकडा-प्रौद्योगिक्याः च साहाय्येन, कम्पनयः उत्पादन-प्रक्रियाणां अनुकूलनं कर्तुं गुणवत्ता-निरीक्षणे च सुधारं कर्तुं शक्नुवन्ति, येन उत्पादानाम् प्रतिस्पर्धायां सुधारः भवति, व्यापकं अन्तर्राष्ट्रीय-विपण्यं च उद्घाट्यते हुवावे इत्यनेन सह सहकार्यं जिनान्-नगरे उन्नत-5G-प्रौद्योगिकी-समाधानं च आनयत्, स्थानीय-सञ्चार-उद्योगस्य उन्नयनं प्रवर्धितवान्, बुद्धिमान्-निर्माणस्य, बुद्धिमान्-परिवहनस्य, अन्यक्षेत्राणां च विकासाय ठोस-आधारं स्थापितवान्
सामाजिकविकासाय प्रेरणा तथा व्यक्तिगतजीवने परिवर्तनम्
एतेषां विकासानां कारणेन न केवलं जिनानस्य सामाजिकविकासे गहनपरिवर्तनं जातम्, अपितु व्यक्तिगतजीवने अपि गहनः प्रभावः अभवत् । सामाजिकस्तरस्य अङ्कीय-अर्थव्यवस्थायाः वृद्ध्या नगरशासनस्य बुद्धिः परिष्कारः च प्रवर्धितः, लोकसेवानां कार्यक्षमतायाः गुणवत्तायाश्च सुधारः अभवत् यथा, बृहत् आँकडा विश्लेषणस्य माध्यमेन यातायातस्य भीडसमस्याः प्रभावीरूपेण न्यूनीकृताः, पर्यावरणनिरीक्षणं च अधिकं सटीकं जातम् । व्यक्तिनां कृते अङ्कीय-अर्थव्यवस्था अधिकान् कार्य-अवकाशान् उद्यमशीलता-स्थानं च सृजति, येन जनाः अधिक-सुलभ-कुशल-जीवन-सेवानां आनन्दं लभन्ते तत्सह, समयस्य विकासस्य अनुकूलतायै व्यक्तिभ्यः स्वस्य डिजिटलसाक्षरतायां निरन्तरं सुधारं कर्तुं अपि प्रोत्साहयति ।
अन्तर्राष्ट्रीय-अङ्कीय-अर्थव्यवस्थायाः भविष्यस्य विकास-प्रवृत्तीनां प्रतीक्षां कुर्वन्
वैश्वीकरणस्य गहनतायाः, डिजिटल-प्रौद्योगिक्याः निरन्तर-नवीनीकरणेन च अन्तर्राष्ट्रीय-अङ्कीय-अर्थव्यवस्थायाः तीव्र-वृद्धिः निरन्तरं भविष्यति |. भविष्ये कृत्रिमबुद्धिः, इन्टरनेट् आफ् थिंग्स, ब्लॉकचेन् इत्यादीनां उदयमानानाम् प्रौद्योगिकीनां अधिकं एकीकरणं भविष्यति येन डिजिटल-अर्थव्यवस्थायाः गहनस्तरं व्यापकक्षेत्रेषु च विस्तारः प्रवर्तते |. जिनान इत्यनेन एतत् ऐतिहासिकं अवसरं गृहीतव्यं, डिजिटल-अर्थव्यवस्थायाः क्षेत्रे निवेशं नवीनतां च निरन्तरं वर्धयितुं, उन्नत-अन्तर्राष्ट्रीय-क्षेत्रैः सह आदान-प्रदानं, सहकार्यं च सुदृढं कर्तव्यं, वैश्विक-डिजिटल-अर्थव्यवस्थायाः मूल्यशृङ्खलायां च स्वस्थानं वर्धयितव्यम् |. तत्सह, अङ्कीय-अर्थव्यवस्थायाः विकासाय दृढं बौद्धिक-समर्थनं दातुं डिजिटल-अर्थव्यवस्थायां उच्चस्तरीय-प्रतिभानां संवर्धनं, आकर्षणं च अस्माभिः केन्द्रीक्रियताम् |.
सारांशः चिन्तनानि च
अन्तर्राष्ट्रीयकरणस्य सन्दर्भे जिनानः क्रमेण आर्थिकपरिवर्तनस्य उन्नयनस्य च व्यापकसामाजिकप्रगतेः च साक्षात्कारं कुर्वन् अस्ति तथा च डिजिटल अर्थव्यवस्थायाः विकासेन अभिनवपरिपाटानां श्रृङ्खलायाश्च माध्यमेन। परन्तु विकासप्रक्रियायाः कालखण्डे अस्य समक्षं केषाञ्चन आव्हानानां सामना भवति, यथा दत्तांशसुरक्षा, गोपनीयतासंरक्षणं, अङ्कीयविभाजनम् इत्यादयः विषयाः । अङ्कीय-अर्थव्यवस्थायाः लाभांशः सर्वेषां नागरिकानां लाभाय भवितुं शक्नोति, नगरस्य भावि-विकासाय च ठोस-आधारं स्थापयितुं शक्नोति इति सुनिश्चित्य विकासस्य अनुसरणं कुर्वन् संतुलनं स्थायित्वं च प्रति ध्यानं दातव्यम् |.