बहुभाषिकस्विचिंग् : भाषाजगति अद्भुताः विविधताः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुभाषिकस्विचिंग् इत्यस्य उद्भवेन विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासः, सांस्कृतिकविनिमयस्य गहनता च लाभः भवति । अन्तर्जालस्य लोकप्रियतायाः कारणात् जनाः विभिन्नभाषासु सूचनां सुलभतया प्राप्तुं शक्नुवन्ति तथा च पारराष्ट्रीयव्यापारः सहकार्यं च जनान् उत्तमसञ्चारार्थं बहुभाषासु निपुणतां प्राप्तुं प्रोत्साहयति ।
शिक्षायाः दृष्ट्या बहुभाषिकस्विचिंग् छात्राणां कृते व्यापकं शिक्षणक्षितिजं प्रदाति । विद्यालयेन प्रदत्ताः बहुभाषिकपाठ्यक्रमाः छात्रान् भिन्नभाषासंस्कृतीनां सम्पर्कं कर्तुं पारसांस्कृतिकसञ्चारकौशलं च विकसितुं समर्थयन्ति। अन्तर्राष्ट्रीयविद्यालयेषु छात्राः प्रायः आङ्ग्लभाषा, फ्रेंचभाषा, चीनी इत्यादीनां भाषाणां मध्ये लचीलेन परिवर्तनं कुर्वन्ति, येन न केवलं तेषां भाषाकौशलं वर्धयितुं साहाय्यं भवति, अपितु तेषां चिन्तनपद्धतिः अपि विस्तृता भवति
व्यापारक्षेत्रे बहुभाषिकस्विचिंग् इत्येतत् अधिकं महत्त्वपूर्णम् अस्ति । बहुराष्ट्रीयकम्पनीनां कर्मचारिणां विभिन्नदेशेभ्यः सहकारिभिः ग्राहकैः च सह संवादः करणीयः । बहुभाषाणां मध्ये प्रवीणतया परिवर्तनं कर्तुं, सूचनां समीचीनतया प्रसारयितुं, आवश्यकतां अवगन्तुं च शक्नुवन् व्यापारस्य, विपण्यविस्तारस्य च सुचारुविकासाय निर्णायकम् अस्ति यथा, अन्तर्राष्ट्रीयसम्मेलने प्रतिभागिनः उत्तमसञ्चारप्रभावं प्राप्तुं भिन्नसञ्चारसाझेदारानाम् अनुसारं शीघ्रमेव भाषां परिवर्तयितुं शक्नुवन्ति ।
परन्तु बहुभाषाणां मध्ये परिवर्तनं सुलभं नास्ति । भाषायां सांस्कृतिकपृष्ठभूमिषु च भेदाः दुर्बोधाः, संचारबाधाः च जनयितुं शक्नुवन्ति । यथा - केषुचित् शब्देषु एकस्मिन् भाषायां विशिष्टः अर्थः भवति, परन्तु अन्यभाषायां सम्यक् अभिव्यक्तिः कठिनः भवितुम् अर्हति । तत्सह, नित्यं भाषापरिवर्तनं जनानां कृते संज्ञानात्मकभारं अपि आनेतुं शक्नोति, येन चिन्तनस्य सुसंगतिः, अभिव्यक्तिप्रवाहः च प्रभावितः भवति ।
बहुभाषिकस्विचिंग् वातावरणे उत्तमरीत्या अनुकूलतायै अस्माकं भाषाकौशलं सांस्कृतिकसाक्षरता च निरन्तरं सुधारयितुम् आवश्यकम्। बहुभाषाणां शिक्षणं न केवलं शब्दावलीं व्याकरणं च निपुणतां प्राप्तुं, अपितु भाषाणां पृष्ठतः सांस्कृतिकार्थानां गहनबोधः अपि भवति विभिन्नभाषासु साहित्यिककृतीनां पठनं, चलचित्र-दूरदर्शन-कृतीनां दर्शनं च कृत्वा अन्यसंस्कृतीनां अवगमनं वर्धयन्तु।
तस्मिन् एव काले विज्ञानस्य प्रौद्योगिक्याः च विकासेन बहुभाषा-परिवर्तनस्य अधिका सुविधा अपि प्राप्ता अस्ति । भाषानुवादस्य सॉफ्टवेयरं साधनं च निरन्तरं अद्यतनं भवति, उन्नतीकरणं च भवति, येन भाषापरिवर्तने किञ्चित्पर्यन्तं सहायतां कर्तुं शक्यते । परन्तु एतत् ज्ञातव्यं यत् एतेषां साधनानां अद्यापि सीमाः सन्ति, ते मानवभाषाबोधस्य अभिव्यक्तिक्षमतायाः च पूर्णतया स्थानं ग्रहीतुं न शक्नुवन्ति ।
संक्षेपेण बहुभाषिकस्विचिंग् कालस्य विकासस्य अपरिहार्यं उत्पादः अस्ति, अस्माकं कृते विविधस्य जगतः खिडकीं उद्घाटयति च । यद्यपि वयं केषाञ्चन आव्हानानां सामनां कुर्मः तथापि यावत् वयं तान् सक्रियरूपेण प्रतिक्रियां दद्मः, स्वक्षमतासु निरन्तरं सुधारं कुर्मः, तावत् बहुभाषिकसञ्चारेन आनितानां अवसरानां समृद्धानां च अनुभवानां पूर्णतया आनन्दं प्राप्तुं शक्नुमः