ओलम्पिकस्य पृष्ठतः बहुभाषिकसञ्चारः : मौनस्य शक्तिः मूल्यं च

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भाषा जनानां मध्ये संचारस्य सेतुः अस्ति। ओलम्पिकक्रीडासदृशे अन्तर्राष्ट्रीयमञ्चे यत्र विश्वस्य क्रीडकाः, प्रशिक्षकाः, कर्मचारी च एकत्र समागच्छन्ति, तत्र भाषावैविध्यं विशेषतया प्रमुखं भवति विभिन्नेषु देशेषु प्रदेशेषु च जनाः स्वकीयानि मातृभाषां वदन्ति, प्रभावी संचारं सहकार्यं च प्राप्तुं बहुभाषिकपरिवर्तनं अपरिहार्यं जातम्

बहुभाषिकस्विचिंग् न केवलं दैनन्दिनसञ्चारस्य, यथा क्रीडकानां मध्ये संचारः, प्रशिक्षकाणां च क्रीडकानां मार्गदर्शने, अपितु क्रीडायाः सर्वेषु पक्षेषु अपि प्रतिबिम्बितम् अस्ति यथा, यदा निर्णायकाः क्रीडानियमान् परिणामान् च घोषयन्ति तदा तेषां बहुभाषाणां उपयोगः आवश्यकः यत् सर्वे प्रतिभागिनः स्पष्टतया अवगन्तुं शक्नुवन्ति ।

दलवैद्यस्य दृष्ट्या तेषां बहुभाषिकत्वमपि आवश्यकम्। यदा आहतस्य क्रीडकस्य सम्मुखीभवति तदा स्थितिं लक्षणं च सम्यक् अवगन्तुं महत्त्वपूर्णम् अस्ति । यदि क्रीडकाः भिन्नदेशेभ्यः सन्ति तर्हि भाषायाः बाधाः निदानं चिकित्सां च प्रभावितं कर्तुं शक्नुवन्ति । अतः प्रायः दलवैद्यानां समीचीनसूचनाः प्राप्तुं समुचितचिकित्सासुझावः च दातुं बहुभाषाणां मध्ये लचीलतया परिवर्तनस्य आवश्यकता भवति ।

तदतिरिक्तं बहुभाषा-परिवर्तनस्य आयोजनस्य आयोजने प्रबन्धने च महत्त्वपूर्णा भूमिका भवति । आयोजनानां व्यवस्था, स्थलानां समन्वयः, स्वयंसेवकानां प्रशिक्षणम् इत्यादिषु सर्वेषु कर्मचारिणः सर्वैः पक्षैः सह बहुभाषासु प्रवीणतया संवादं कर्तुं शक्नुवन्ति इति आवश्यकता वर्तते।

बहुभाषिकस्विचिंग् क्षमतानां विकासः रात्रौ एव न भवति; व्यक्तिनां कृते बहुभाषासु निपुणता न केवलं तेषां क्षितिजस्य विस्तारं कर्तुं, संचारस्य अवसरान् वर्धयितुं च शक्नोति, अपितु तेषां प्रतिस्पर्धां वर्धयितुं च शक्नोति । वैश्वीकरणस्य सन्दर्भे बहुभाषिकक्षमतायुक्ताः प्रतिभाः अधिकं लोकप्रियाः भवन्ति ।

समाजस्य कृते बहुभाषिकस्विचिंग् इत्यस्य लोकप्रियतायाः अपि सकारात्मकं महत्त्वम् अस्ति । एतत् विभिन्नसंस्कृतीनां मध्ये संचारं एकीकरणं च प्रवर्धयति, दुर्बोधतां, द्वन्द्वं च न्यूनीकरोति, अधिकं सामञ्जस्यपूर्णं समावेशी च विश्वस्य निर्माणे सहायकं भवति ।

शिक्षाक्षेत्रे बहुभाषिकशिक्षायाः प्रवर्धनं प्रति अपि ध्यानं दातव्यम् । विद्यालयाः अधिकानि भाषापाठ्यक्रमाः प्रदातुं शक्नुवन्ति, समृद्धानि भाषाशिक्षणसम्पदां प्रदातुं शक्नुवन्ति, छात्रान् सक्रियरूपेण बहुभाषाशिक्षणार्थं प्रोत्साहयितुं च शक्नुवन्ति । तत्सह अन्तर्राष्ट्रीयविनिमयपरियोजनाभिः, भाषाप्रतियोगितैः अन्यैः क्रियाकलापैः च भाषाशिक्षणस्य विषये छात्राणां रुचिः, उत्साहः च उत्तेजितः भवति ।

संक्षेपेण, ओलम्पिकक्रीडा इत्यादिषु बृहत्-स्तरीय-अन्तर्राष्ट्रीय-कार्यक्रमेषु बहुभाषा-परिवर्तनं अगोचरं प्रतीयते, परन्तु आयोजनस्य सुचारु-प्रगतिः सुनिश्चित्य सांस्कृतिक-आदान-प्रदानस्य प्रवर्धनार्थं च महत्त्वपूर्णं कारकम् अस्ति अस्माभिः बहुभाषिकक्षमतानां संवर्धनं प्रति ध्यानं दातव्यं यत् अस्मिन् वर्धमानविविधवैश्विककृते विश्वे उत्तमरीत्या अनुकूलतां प्राप्नुमः।