भाषासञ्चारस्य अद्भुतपरिवर्तनानि
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् परिवर्तनं सरलं व्यवहारं न भवति, सामाजिकं, सांस्कृतिकं, मनोवैज्ञानिकं, अन्यं च कारकं प्रतिबिम्बयति । सामाजिकदृष्ट्या यथा यथा अन्तर्राष्ट्रीयविनिमयः अधिकाधिकं भवति तथा तथा जनानां भिन्नपरिदृश्येषु संवादं कर्तुं बहुभाषाणां उपयोगः आवश्यकः भवति । यथा, व्यावसायिकसभायां प्रतिभागिनः भिन्नदेशेभ्यः आगन्तुं शक्नुवन्ति यत् सूचनाः सम्यक् प्रसारिताः भवन्ति इति सुनिश्चित्य बहुभाषापरिवर्तनं आवश्यकं भवति ।
सांस्कृतिकदृष्ट्या प्रत्येका भाषा अद्वितीयसांस्कृतिकअर्थान् वहति । यदा जनाः भाषाणां मध्ये परिवर्तनं कुर्वन्ति तदा ते भिन्नसंस्कृतीनां मध्ये अपि भ्रमणं कुर्वन्ति, येन सांस्कृतिकविनिमयः, एकीकरणं च प्रवर्तते ।
मनोवैज्ञानिकस्तरस्य व्यक्तिः बहुभाषाणां मध्ये लचीलतया परिवर्तनं कर्तुं शक्नोति, स्वस्य संज्ञानात्मकक्षमतां भाषाशिक्षणपरिणामं च प्रदर्शयितुं शक्नोति । एतेन न केवलं व्यक्तिस्य आत्मविश्वासः वर्धते अपितु सामाजिकव्यावसायिकक्षेत्रेषु अधिकाः अवसराः अपि प्राप्यन्ते ।
तदतिरिक्तं बहुभाषिकपरिवर्तने अपि शिक्षायाः महत्त्वपूर्णा भूमिका भवति । विद्यालयेन प्रदत्ताः बहुभाषिकपाठ्यक्रमाः छात्राणां भाषारूपान्तरणक्षमतां संवर्धयन्ति येन ते भविष्यस्य विविधसमाजस्य अनुकूलतां प्राप्तुं शक्नुवन्ति।
बहुभाषिकपरिवर्तनेन न केवलं व्यक्तिगतविकासस्य अवसराः प्राप्यन्ते, अपितु सामाजिकप्रगतेः सकारात्मकः प्रभावः अपि भवति । एतत् ज्ञानस्य प्रसारं, आर्थिकविकासं, सांस्कृतिकसमृद्धिं च प्रवर्धयति । भविष्ये बहुभाषिकस्विचिंग् इत्यस्य विस्तृतक्षेत्रेषु अधिका भूमिका भविष्यति इति वयं अपेक्षां कर्तुं शक्नुमः ।