अङ्कीयक्षेत्रे बहुभाषाणां अभिनवं एकीकरणं

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुभाषिकतायाः विकासेन विभिन्नसंस्कृतीनां मध्ये संचारस्य सेतुः निर्मितः अस्ति । HTML सञ्चिकासु बहुभाषाजननस्य साक्षात्कारः संजालसूचनाप्रसारस्य व्याप्तिं गभीरतां च विस्तारयति ।

तकनीकीदृष्ट्या HTML सञ्चिकानां बहुभाषिकजननम् एन्कोडिंग्-टैग्-श्रृङ्खलायाम् अवलम्बते । यथा, `lang` विशेषता भवन्तं स्पष्टतया तां भाषां निर्दिष्टुं शक्नोति यस्मिन् पृष्ठसामग्री लिखिता अस्ति ।