कृत्रिमबुद्धेः तरङ्गस्य अधः घरेलुसञ्चालनप्रणालीनां सफलताः वैश्विकदृष्टिः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
घरेलुसञ्चालनप्रणालीनां सफलता प्रौद्योगिकीनवाचारात् प्रतिभासंवर्धनात् च अविभाज्यम् अस्ति । प्रौद्योगिकीसंशोधनविकासस्य दृष्ट्या निरन्तरं कठिनतां दूरीकर्तुं प्रणाल्याः स्थिरतां, सुरक्षां, कार्यप्रदर्शनं च सुधारयितुम् बहुसंसाधनानाम् निवेशः कृतः अस्ति तस्मिन् एव काले वयं निरन्तरं नवीनतायाः सशक्तसमर्थनं प्रदातुं सम्बन्धितक्षेत्रेषु व्यावसायिकप्रतिभानां संवर्धनं प्रति ध्यानं दद्मः।
वैश्विकदृष्ट्या प्रचालनतन्त्रेषु स्पर्धा अत्यन्तं तीव्रा भवति । माइक्रोसॉफ्ट इत्यादीनां अन्तर्राष्ट्रीयविशालकायानां विपण्यां महत्त्वपूर्णं स्थानं वर्तते । परन्तु क्रमेण स्वकीयैः लक्षणैः, लाभैः च सह घरेलुप्रचालनतन्त्राणि उद्भूताः । एतत् घरेलुप्रयोक्तृणां आवश्यकतानुसारं अधिकतया अनुकूलतां प्राप्तुं शक्नोति, व्यक्तिगतसेवाः च प्रदातुं शक्नोति ।
अन्तर्राष्ट्रीयकरणस्य सन्दर्भे घरेलुसञ्चालनप्रणालीषु उन्नत-अन्तर्राष्ट्रीय-अनुभवात् शिक्षितुं आवश्यकता वर्तते । अन्तर्राष्ट्रीयनिर्मातृभिः सह सहकार्यं आदानप्रदानं च कुर्वन्तु तथा च प्रौद्योगिकीसंशोधनविकास, विपणनादिपक्षेषु तेषां सफलानुभवं अवशोषयन्तु। तत्सह अन्तर्राष्ट्रीयमानकानां निर्माणे अपि अस्माभिः सक्रियरूपेण भागं ग्रहीतव्यं, अन्तर्राष्ट्रीयमञ्चे अस्माकं स्वरं वर्धयितव्यम् |
मम देशस्य सूचनासुरक्षायाः कृते घरेलुसञ्चालनप्रणालीनां सफलतायाः महत्त्वम् अस्ति । विदेशीयप्रचालनतन्त्रेषु निर्भरतां न्यूनीकर्तुं सम्भाव्यसुरक्षाजोखिमान् न्यूनीकर्तुं च शक्नोति । राष्ट्रियसूचनासुरक्षां सुनिश्चित्य राष्ट्रियविकासाय स्थिरतां च प्राप्तुं महत्त्वपूर्णा गारण्टी अस्ति।
तदतिरिक्तं घरेलुसञ्चालनप्रणालीनां विकासेन सम्बन्धित-उद्योगानाम् अपि अवसराः प्राप्ताः । सॉफ्टवेयर, हार्डवेयर इत्यादीनां औद्योगिकशृङ्खलानां समन्वितविकासं चालितवान्, आर्थिकवृद्धिं रोजगारं च प्रवर्धितवान् ।
संक्षेपेण वक्तुं शक्यते यत् अस्माकं देशे विज्ञानस्य प्रौद्योगिक्याः च विकासे घरेलुसञ्चालनप्रणालीनां सफलता महत्त्वपूर्णा उपलब्धिः अस्ति। अन्तर्राष्ट्रीयकरणस्य तरङ्गे अस्माभिः घरेलुसञ्चालनप्रणालीनां प्रतिस्पर्धायां निरन्तरं सुधारं कर्तुं परिश्रमं निरन्तरं कर्तव्यं तथा च वैश्विकविज्ञानस्य प्रौद्योगिक्याः च विकासे चीनस्य सामर्थ्यं योगदानं दातव्यम्।