प्रौद्योगिकी-सञ्चालितविकासमार्गानां वैश्विकदृष्टेः च एकीकरणं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन देशानाम् आदान-प्रदानं, सहकार्यं च अधिकाधिकं भवति । अस्मिन् सन्दर्भे प्रौद्योगिकीविकासः केवलं कस्मिंश्चित् देशे वा प्रदेशे वा सीमितः नास्ति, अपितु वैश्विकप्रवृत्तिं दर्शयति । यथा, अनेकाः प्रौद्योगिकीकम्पनयः विश्वे अनुसन्धानविकासकेन्द्राणि स्थापितवन्तः येन विश्वस्य सर्वेभ्यः उत्कृष्टप्रतिभान् एकत्र आनेतुं तान्त्रिकसमस्यान् संयुक्तरूपेण दूरीकर्तुं शक्यते। एतत् वैश्विकसहकार्यप्रतिरूपं प्रौद्योगिकी नवीनतां अनुप्रयोगं च त्वरयति ।
व्यक्तिगतदृष्ट्या प्रौद्योगिक्याः वैश्वीकरणं जनानां कृते सूचनां ज्ञानं च प्राप्तुं स्वक्षितिजस्य क्षमतायाश्च विस्तारं सुलभं करोति अन्तर्जालमाध्यमेन जनाः विश्वस्य सर्वेभ्यः उन्नतप्रौद्योगिकीः अनुभवाः च ज्ञात्वा स्वव्यावसायिकगुणानां सुधारं कर्तुं शक्नुवन्ति । तत्सह प्रौद्योगिक्याः विकासेन व्यक्तिनां कृते अधिकाः रोजगारस्य अवसराः, विकासस्य स्थानं च निर्मितम् अस्ति । यथा, दूरस्थकार्यस्य उदयेन जनाः भौगोलिकप्रतिबन्धान् अतिक्रम्य विश्वस्य उद्यमानाम् सेवां दातुं शक्नुवन्ति ।
उद्योगस्तरस्य प्रौद्योगिक्याः अन्तर्राष्ट्रीयकरणेन औद्योगिक उन्नयनं परिवर्तनं च प्रवर्धितम् अस्ति । पारम्परिकाः उद्योगाः बुद्धिमान् स्वचालितं च उत्पादनं प्राप्तुं उन्नतप्रौद्योगिक्याः उपयोगं कुर्वन्ति, उत्पादनदक्षतायां गुणवत्तायां च सुधारं कुर्वन्ति । जैवप्रौद्योगिकी, नवीन ऊर्जा च इत्यादयः उदयमानाः उद्योगाः वैश्विकस्तरस्य प्रतिस्पर्धां कुर्वन्ति, सहकार्यं च कुर्वन्ति, प्रौद्योगिकी-सफलतां, अनुप्रयोग-परिदृश्यानां विस्तारं च निरन्तरं प्रवर्धयन्ति
समाजस्य कृते प्रौद्योगिक्याः वैश्वीकरणं सामाजिकप्रगतिं विकासं च प्रवर्धयति । यथा, चिकित्साप्रौद्योगिक्याः अन्तर्राष्ट्रीयविनिमयेन उन्नतचिकित्साविधयः विश्वे लोकप्रियाः भवन्ति, अधिकजीवनं च रक्षितुं शक्यते । शैक्षिकप्रौद्योगिक्याः अन्तर्राष्ट्रीयकरणेन उच्चगुणवत्तायुक्ताः शैक्षिकसंसाधनाः अधिकाधिकजनानाम् लाभाय भवितुं शक्नुवन्ति तथा च शैक्षिकसमानतां प्रवर्धयति।
परन्तु प्रौद्योगिक्याः अन्तर्राष्ट्रीयविकासे अपि केचन आव्हानाः सन्ति । प्रथमः बौद्धिकसम्पत्त्याः रक्षणस्य विषयः । वैश्विकसहकार्ये सर्वेषां पक्षानाम् बौद्धिकसम्पत्त्याधिकारस्य रक्षणं कथं करणीयम्, नवीनतायाः परिणामानां कृते उचितं प्रतिफलं कथं सुनिश्चितं कर्तव्यम् इति तत्कालीनसमस्या अस्ति, यस्याः समाधानं करणीयम्। द्वितीयं, प्रौद्योगिकीविकासस्य कारणेन अङ्कीयविभाजनस्य विस्तारः भवितुम् अर्हति । दुर्बलतांत्रिकमूलसंरचनायाः प्रतिभायाः अभावस्य च कारणात् केचन विकासशीलाः देशाः क्षेत्राणि च प्रौद्योगिकीविकासेन आनितस्य लाभांशस्य पूर्णतया आनन्दं प्राप्तुं असमर्थाः सन्ति, विकसितदेशैः क्षेत्रैः च सह अन्तरं अधिकं विस्तारितुं शक्नोति
एतासां चुनौतीनां सामना कर्तुं देशेषु सहकार्यं सुदृढं कर्तुं, संयुक्तरूपेण प्रासंगिकनियमानां मानकानां च निर्माणं करणीयम्, प्रौद्योगिक्याः निष्पक्षं उचितं च अनुप्रयोगं प्रवर्धयितुं च आवश्यकता वर्तते तस्मिन् एव काले देशैः प्रौद्योगिकीसंशोधनविकासयोः निवेशः अपि वर्धयितव्यः, अधिकव्यावसायिकप्रतिभानां संवर्धनं कर्तव्यं, स्वस्य तान्त्रिकबलं च वर्धयितव्यम्
संक्षेपेण अद्यत्वे वैश्वीकरणस्य युगे प्रौद्योगिकीविकासः अन्तर्राष्ट्रीयकरणं च निकटतया सम्बद्धम् अस्ति । अस्माभिः अस्य सम्पर्कस्य कारणेन आगतानां अवसरानां, आव्हानानां च पूर्णतया साक्षात्कारः करणीयः, प्रौद्योगिकी-प्रगतेः सामाजिक-विकासस्य च प्रवर्धनार्थं सक्रियरूपेण उपायाः करणीयाः |.