"अन्तर्राष्ट्रीयीकरणस्य तरङ्गः : अवसराः आव्हानाः च सह-अस्तित्वम्" ।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अर्थव्यवस्थायाः दृष्ट्या अन्तर्राष्ट्रीयकरणेन अन्तर्राष्ट्रीयव्यापारस्य प्रबलविकासः प्रवर्धितः । बहुराष्ट्रीयकम्पनयः विश्वे उत्पादनविक्रयजालं परिनियोजितवन्तः, संसाधनानाम् अधिककुशलतया आवंटनं कर्तुं शक्यते, व्ययः न्यूनीकृतः, उत्पादानाम् सेवानां च गुणवत्तायां निरन्तरं सुधारः कृतः यथा, एप्पल्-संस्थायाः विश्वे अनुसन्धान-विकास-केन्द्राणि, उत्पादन-आधाराणि च स्थापितानि, विभिन्नेषु स्थानेषु उत्तम-संसाधनानाम् पूर्ण-उपयोगं कृत्वा, तस्य उत्पादाः सम्पूर्णे विश्वे सुविक्रयन्ति
अन्तर्राष्ट्रीयकरणस्य महत्त्वपूर्णपरिणामेषु सांस्कृतिकविनिमयः अपि अन्यतमः अस्ति । विभिन्नदेशानां क्षेत्राणां च संस्कृतिः विविधमार्गेण परस्परं प्रसारयति, एकीकृत्य च भवति । चलचित्र-दूरदर्शन-कृतयः, संगीत-साहित्य-कृतयः इत्यादयः विश्वे व्यापकरूपेण प्रसारिताः सन्ति, येन जनानां आध्यात्मिकजीवनं समृद्धं भवति । विश्वे हॉलीवुड्-चलच्चित्रस्य लोकप्रियतायाः कारणात् विश्वे प्रेक्षकाः अमेरिकन-संस्कृतेः आकर्षणं अनुभवन्ति, कोरिया-पॉप्-सङ्गीतस्य च अन्येषु देशेषु बहवः प्रशंसकाः सन्ति, येन संस्कृतिषु परस्परं अवगमनं, सम्मानं च प्रवर्तते
परन्तु अन्तर्राष्ट्रीयकरणं स्वकीयं आव्हानसमूहमपि आनयति । आर्थिकक्षेत्रे केचन विकासशीलदेशाः औद्योगिकविवरणस्य जोखिमस्य सामनां कर्तुं शक्नुवन्ति । यतो हि विकसितदेशेषु बहुराष्ट्रीयनिगमानाम् प्रौद्योगिक्यां, पूंजी, प्रबन्धने च लाभाः सन्ति, विकासशीलदेशेषु स्थानीयोद्यमानां प्रतिस्पर्धायां हानिः भवितुम् अर्हति, येन केषाञ्चन उद्योगानां अन्यदेशेषु स्थानान्तरणं भवति, यस्य परिणामेण कार्याणां हानिः भवति, असन्तुलनं च भवति आर्थिकसंरचना इति ।
संस्कृतिस्य दृष्ट्या अन्तर्राष्ट्रीयकरणस्य कारणेन स्थानीयसंस्कृतेः प्रभावः भवितुम् अर्हति । विदेशीयसंस्कृतीनां प्रवाहः स्थानीयसंस्कृतेः लक्षणं उत्तराधिकारं च दुर्बलं कर्तुं शक्नोति, केचन पारम्परिकमूल्यानि सांस्कृतिकप्रथाः च क्रमेण विस्मृताः भवितुम् अर्हन्ति तदतिरिक्तं अन्तर्राष्ट्रीयकरणेन सामाजिकसमस्याः अपि उत्पद्यन्ते, यथा आप्रवासनतरङ्गैः उत्पद्यमानाः सामाजिकसमायोजनसमस्याः, धनिकदरिद्रयोः अन्तरस्य अधिकं विस्तारः च
अन्तर्राष्ट्रीयकरणेन आनयितानां आव्हानानां सामना कर्तुं देशैः सक्रियपरिहाराः करणीयाः । आर्थिकदृष्ट्या स्वकीयानि नवीनताक्षमताम् औद्योगिक-उन्नयनं च सुदृढं कर्तुं, स्थानीय-उद्यमानां प्रतिस्पर्धायां सुधारं कर्तुं, विदेशीय-पुञ्जस्य उचित-प्रवाहस्य, स्थानीय-उद्योगानाम् स्वस्थ-विकासस्य च मार्गदर्शनाय उचित-औद्योगिक-नीतयः निर्मातुं च आवश्यकम् अस्ति संस्कृतिस्य दृष्ट्या स्थानीयसंस्कृतेः रक्षणं, उत्तराधिकारं च सुदृढं कर्तुं, सांस्कृतिकनवीनतां प्रवर्धयितुं, विदेशीयसंस्कृतीनां आदानप्रदानेन स्थानीयसंस्कृतेः विशिष्टतां जीवन्ततां च निर्वाहयितुम् आवश्यकम् अस्ति
संक्षेपेण अन्तर्राष्ट्रीयीकरणं द्विधातुः खड्गः अस्ति, यः अवसरान् आव्हानान् च आनयति । अस्माभिः तस्य लाभाय पूर्णं क्रीडां दातव्या, तया आनयमाणानां समस्यानां सक्रियरूपेण प्रतिक्रिया करणीयम्, विश्वे सामान्यविकासः समृद्धिः च प्राप्तव्या |.