चीनी रोमान्टिक "Qixi महोत्सव" अन्तर्राष्ट्रीय तत्त्वानां च एकीकरणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, अन्तर्राष्ट्रीयविनिमयस्य वर्धनेन उत्सवाः कथं आचर्यन्ते इति विषये जनानां अवगमनं विस्तृतं जातम् । यथा यथा जनाः विश्वेन सह अधिकाधिकं सम्बद्धाः भवन्ति तथा तथा देशे बहवः विदेशीय-अवकाश-उत्सव-विधयः, अवधारणाः च प्रवर्तन्ते । यथा, वैलेण्टाइन-दिने पुष्प-प्रेषणस्य पाश्चात्य-परम्परा क्रमेण चीनीय-वैलेण्टाइन-दिवस-उत्सवे प्रयुक्ता अस्ति । सांस्कृतिकतत्त्वानां एतत् आदानप्रदानं एकीकरणं च "किक्सी-महोत्सवस्य" उत्सव-विधिं अधिकं समृद्धं विविधं च करोति ।
तस्मिन् एव काले अन्तर्राष्ट्रीयव्यापारस्य विकासेन "चीनीवैलेन्टाइन-दिवसः" उत्सवे अपि नूतनाः अवसराः आगताः । ई-वाणिज्य-मञ्चानां वैश्वीकरणेन जनाः विश्वस्य सर्वेभ्यः विशेष-उपहार-क्रयणं सुलभतया कर्तुं शक्नुवन्ति, स्वप्रियजनानाम् अद्वितीय-आश्चर्यं च दातुं शक्नुवन्ति । अन्तर्राष्ट्रीयरसदस्य सुविधायाः कारणात् तत्क्षणमेव उपहारं वितरितुं शक्यते, येन उत्सवस्य रोमान्टिकवातावरणं अधिकं वर्धते ।
तदतिरिक्तं अन्तर्राष्ट्रीयकरणेन "चीनीवैलेण्टाइन-दिवसः" महोत्सवः अपि सांस्कृतिकप्रसारणे महत्त्वपूर्णपदं ग्रहीतुं प्रेरितवान् । अधिकाधिकाः विदेशिनः "चीनी-वैलेण्टाइन-दिवसः"-उत्सवस्य विषये अवगन्तुं भागं ग्रहीतुं च आरभन्ते, येन अयं पारम्परिकः उत्सवः अन्तर्राष्ट्रीय-मञ्चे प्रकाशते |. सामाजिकमाध्यमेन, अन्तर्राष्ट्रीयपर्यटनस्य अन्येषां च माध्यमानां माध्यमेन "किक्सी" महोत्सवस्य कथाः सांस्कृतिकाः अभिप्रायः च विश्वे प्रसारिताः, येन विभिन्नदेशानां जातीयसमूहानां च मध्ये परस्परं अवगमनं सांस्कृतिकं आदानप्रदानं च वर्धते।
परन्तु अन्तर्राष्ट्रीयकरणप्रक्रियायां पारम्परिकपर्वणां अभिप्रायकक्षयात् अपि अस्माभिः सावधानता भवितुमर्हति। वयं केवलं रूपेण अन्तर्राष्ट्रीयकरणस्य अनुसरणं कर्तुं न शक्नुमः तथा च "चीनीवैलेन्टाइन-दिवसः"-उत्सवे निहितानाम् गहन-सांस्कृतिक-विरासतां, अद्वितीय-राष्ट्रीय-भावनानां च अवहेलनां कर्तुं न शक्नुमः |. पारम्परिकसंस्कृतेः मूलमूल्यानां निर्वाहस्य आधारेण अस्माभिः अन्तर्राष्ट्रीयतत्त्वानि समुचितरूपेण अवशोषितव्यानि येन "किक्सी महोत्सवः" उत्सवः समयस्य ज्वारस्य नूतनजीवनशक्तिं विकीर्णं कर्तुं शक्नोति।
संक्षेपेण, अन्तर्राष्ट्रीयकरणेन चीनीयशैल्या रोमान्टिक "किक्सी" उत्सवे नूतनाः जीवनशक्तिः अवसराः च प्रविष्टाः, परन्तु एकीकरणप्रक्रियायाः समये पारम्परिकसंस्कृतेः आधारस्य अपि पालनम् अस्माभिः कर्तव्यं येन अयं पारम्परिकः उत्सवः अन्तर्राष्ट्रीयमञ्चे स्वस्य अद्वितीयं आकर्षणं दर्शयितुं शक्नोति ., मूल्यं च ।