अन्तर्राष्ट्रीयदृष्टिकोणात् २०१९ डिजिटल एक्स्पो : नवीनता भविष्यं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणस्य युगे सूचनाप्रौद्योगिक्याः आदानप्रदानं अधिकाधिकं भवति, अन्तर्राष्ट्रीयीकरणं च विभिन्नानां उद्योगानां विकासे महत्त्वपूर्णा प्रवृत्तिः अभवत् डिजिटलक्षेत्रे महत्त्वपूर्णघटनारूपेण २०१९ तमस्य वर्षस्य डिजिटल एक्स्पो निःसंदेहं अन्तर्राष्ट्रीयकरणस्य सजीवं प्रकटीकरणं वर्तते। अनेकाः अन्तर्राष्ट्रीयप्रसिद्धाः कम्पनयः, विशेषज्ञाः, विद्वांसः च एकत्र एकत्रिताः भूत्वा नवीनतमप्रौद्योगिकीसाधनाः, नवीनविचाराः च साझां कृतवन्तः ।
प्रदर्शनस्य परिमाणं दृष्ट्वा विश्वस्य सर्वेभ्यः व्यावसायिकाः सहितं १२५,००० तः अधिकाः जनाः आकर्षिताः । एतेन वैश्विक-अङ्कीय-अर्थव्यवस्थायां आदान-प्रदानस्य, सहकार्यस्य च महत्त्वपूर्णं मञ्चं जातं डिजिटल-एक्सपो-इत्यस्य विस्तारितं अन्तर्राष्ट्रीय-प्रभावं प्रतिबिम्बितम् अस्ति । विभिन्नदेशेभ्यः उद्यमाः संस्थाः च एतत् अवसरं स्वीकृत्य स्वस्य तकनीकीशक्तिं नवीनं उत्पादं च प्रदर्शयन्ति, अन्तर्राष्ट्रीयसहकार्यस्य अवसरान् च अन्वेषयन्ति।
प्रौद्योगिकीप्रदर्शनस्य दृष्ट्या अन्तर्राष्ट्रीयविशेषताः अपि अतीव महत्त्वपूर्णाः सन्ति । विभिन्नदेशेभ्यः क्षेत्रेभ्यः च कम्पनयः स्वकीयानि अत्याधुनिकप्रौद्योगिकीनि, बृहत्दत्तांशः, कृत्रिमबुद्धिः, ब्लॉकचेन् इत्यादिषु क्षेत्रेषु अनुप्रयोगप्रकरणं च आनयन्ति स्म यथा, केचन अन्तर्राष्ट्रीयकम्पनयः वैश्विकविपण्ये सटीकविपणनार्थं बृहत्दत्तांशस्य उपयोगः कथं करणीयः, कृत्रिमबुद्धिद्वारा बुद्धिमान् उत्पादनप्रक्रिया अनुकूलनं कथं प्राप्तुं शक्यते इति प्रदर्शितवन्तः एतेषां प्रौद्योगिकीनां आदानप्रदानेन एकीकरणेन च वैश्विकस्तरस्य डिजिटलप्रौद्योगिक्याः विकासः, अनुप्रयोगः च प्रवर्धितः अस्ति ।
तदतिरिक्तं एक्स्पो-काले आयोजिताः विविधाः मञ्चाः, संगोष्ठयः च अन्तर्राष्ट्रीयवैचारिक-सङ्घर्षाणां मञ्चः अपि प्रददति । विशेषज्ञाः विद्वांसः च डिजिटल अर्थव्यवस्थायाः विकासप्रवृत्तिः, अन्तर्राष्ट्रीयसहकार्यस्य अवसराः, चुनौतीः च इत्यादिषु विषयेषु गहनचर्चाम् अकुर्वन् तेषां दृष्टिकोणाः अन्वेषणं च न केवलं उद्योगस्य विकासस्य मार्गं दर्शयन्ति, अपितु अङ्कीयक्षेत्रे देशानां मध्ये परस्परं अवगमनं सहकार्यं च प्रवर्धयन्ति
उद्यमानाम् कृते २०१९ तमस्य वर्षस्य डिजिटल एक्स्पो इत्यस्य अन्तर्राष्ट्रीयमञ्चः तेभ्यः व्यापकं विपण्यस्थानं सहकार्यस्य अवसरान् च प्रदाति । उद्यमाः अन्तर्राष्ट्रीयबाजारस्य आवश्यकताः प्रतिस्पर्धायाः स्थितिं च अवगन्तुं शक्नुवन्ति, अन्तर्राष्ट्रीयरूपेण उन्नतप्रबन्धनानुभवात् प्रौद्योगिकीनवाचारप्रतिमानात् च शिक्षितुं शक्नुवन्ति, तस्मात् तेषां प्रतिस्पर्धां वर्धयितुं शक्नुवन्ति तस्मिन् एव काले अन्तर्राष्ट्रीय-उद्यमैः सह सहकार्यं कृत्वा वयं संसाधनसाझेदारीम् पूरक-लाभान् च साक्षात्कर्तुं शक्नुमः, वैश्विक-विपण्यस्य च संयुक्तरूपेण अन्वेषणं कर्तुं शक्नुमः |.
समाजस्य कृते डिजिटल एक्स्पो इत्यस्य अन्तर्राष्ट्रीयकरणेन विभिन्नक्षेत्रेषु डिजिटलप्रौद्योगिक्याः व्यापकप्रयोगं प्रवर्धयितुं सामाजिकसञ्चालनदक्षतां लोकसेवास्तरं च सुधारयितुम् सहायकं भविष्यति। यथा, उन्नत-अन्तर्राष्ट्रीय-स्मार्ट-नगर-निर्माण-अनुभवस्य आकर्षणं कृत्वा वयं अस्माकं नगरानां डिजिटल-रूपान्तरणं त्वरयितुं शक्नुमः, नगरस्य शासन-क्षमतां, निवासिनः जीवनस्य गुणवत्तां च सुधारयितुम् शक्नुमः |.
व्यक्तिनां कृते डिजिटल एक्स्पो इत्यस्य अन्तर्राष्ट्रीयकरणेन जनाः विश्वस्य नवीनतम-डिजिटल-प्रौद्योगिकीनां अभिनव-विचारानाञ्च सम्पर्कं कर्तुं, स्वस्य क्षितिजं विस्तृतं कर्तुं, स्वस्य डिजिटल-साक्षरतायां सुधारं कर्तुं च अवसरं प्राप्नुवन्ति तत्सह, व्यक्तिगतवृत्तिविकासाय अधिकान् विकल्पान् अवसरान् च प्रदाति ।
परन्तु अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां केचन आव्हानाः अपि सन्ति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च डिजिटलप्रौद्योगिक्याः विकासस्तरस्य, कानूनानां नियमानाञ्च, सांस्कृतिकपृष्ठभूमिषु च भेदाः सन्ति, येन संचारस्य बाधाः, सहकार्यस्य हितविग्रहाः च भवितुम् अर्हन्ति तदतिरिक्तं आँकडासुरक्षा, गोपनीयतासंरक्षणम् इत्यादयः विषयाः अधिकाधिकं प्रमुखाः अभवन्, अन्तर्राष्ट्रीयसहकार्ये एकत्र सम्मुखीभवितुं आवश्यकाः कठिनाः समस्याः अभवन्
अन्तर्राष्ट्रीयविकासं उत्तमरीत्या प्राप्तुं अस्माभिः अन्तर्राष्ट्रीयविनिमयं सहकार्यं च सुदृढं कर्तव्यम्। सर्वकारेण डिजिटलक्षेत्रे अन्तर्राष्ट्रीयसहकारतन्त्राणां निर्माणं सक्रियरूपेण प्रवर्धितव्यं, उद्यमानाम् संस्थानां च कृते अधिकसहकार्यमञ्चानां निर्माणं करणीयम्। उद्यमानाम् स्वस्य प्रौद्योगिकी-नवीनीकरण-क्षमतायां अन्तर्राष्ट्रीय-सञ्चालन-स्तरस्य च निरन्तरं सुधारः करणीयः, अन्तर्राष्ट्रीय-प्रतियोगितायां सहकार्ये च सक्रियरूपेण भागं ग्रहीतुं च आवश्यकम् । तस्मिन् एव काले प्रतिभाप्रशिक्षणं सुदृढं कुर्वन्तु तथा च अन्तर्राष्ट्रीयदृष्ट्या पारसांस्कृतिकसञ्चारक्षमताभिः सह डिजिटलप्रतिभानां संवर्धनं कृत्वा डिजिटल अर्थव्यवस्थायाः अन्तर्राष्ट्रीयविकासाय सशक्तसमर्थनं प्रदातुं शक्नुवन्ति।
संक्षेपेण २०१९ तमस्य वर्षस्य डिजिटल-एक्सपो-इत्यनेन अन्तर्राष्ट्रीयकरणे उल्लेखनीयाः उपलब्धयः प्राप्ताः, डिजिटल-अर्थव्यवस्थायाः विकासे च नूतनाः जीवनशक्तिः प्रविष्टा अस्ति । अस्माभिः एतस्य अवसरस्य पूर्णतया उपयोगः करणीयः, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातव्या, अन्तर्राष्ट्रीयीकरणस्य मार्गे उच्चगुणवत्तायुक्तं विकासं प्राप्तुं डिजिटल-अर्थव्यवस्थायाः प्रचारः करणीयः च |.