भाषावैविध्यस्य अन्तर्राष्ट्रीयस्थितीनां च मध्ये गुप्तः कडिः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भाषावैविध्यं मानवसभ्यतायाः महत्त्वपूर्णविशेषतासु अन्यतमम् अस्ति । विभिन्नाः भाषाः स्वकीयानि विशिष्टानि संस्कृतिः, मूल्यानि, ऐतिहासिकविरासतां च वहन्ति । अन्तर्राष्ट्रीयविनिमयेषु भाषाभेदाः दुर्बोधाः, दुर्विचाराः, विग्रहाः अपि उत्पद्यन्ते ।

यावत् इरान्-इजरायलयोः सम्बन्धस्य विषयः अस्ति, उभयपक्षयोः प्रयुक्ता भाषा, परस्परस्य भाषायाः अवगमनं व्याख्या च परस्परं संज्ञानं मनोवृत्तिञ्च किञ्चित्पर्यन्तं प्रभावितवती अस्ति इरान्-देशस्य राजभाषा फारसी-भाषा अस्ति, हिब्रूभाषा तु मुख्यतया इजरायल्-देशे भाष्यते । भाषाद्वयस्य पृष्ठतः संस्कृतिषु मानसिकतायां च महत्त्वपूर्णाः भेदाः सन्ति ।

सूचनासञ्चारप्रक्रियायां भाषानुवादः परिवर्तनं च व्यभिचारं जनयितुं शक्नोति । एकस्मिन् भाषायां शब्दस्य वा वचनस्य वा अर्थः अन्यभाषायां सम्पूर्णतया समीचीनः न भवेत् । एतेन सूचनानां विकृतिः, दुर्बोधता च भवितुम् अर्हति, तस्मात् द्वयोः देशयोः सम्बन्धः प्रभावितः भवति ।

यथा - राजनीतिधर्मादिसंवेदनशीलविषयेषु सम्बद्धानां अभिव्यक्तिषु भाषायां सूक्ष्मताः प्रवर्धिताः भूत्वा हिंसकप्रतिक्रियाः प्रेरयितुं शक्नुवन्ति तत्सह भाषावैविध्यं द्वयोः पक्षयोः मीडिया-रिपोर्ट्-जनमत-मार्गदर्शनं च प्रभावितं करोति ।

परन्तु भाषावैविध्यं केवलं समस्यानां स्रोतः नास्ति; भाषाशिक्षां पारसांस्कृतिकविनिमयं च सुदृढं कृत्वा परस्परं अवगमनं विश्वासं च वर्धयितुं दुर्बोधाः पूर्वाग्रहाः च न्यूनीकर्तुं शक्यन्ते।

वैश्वीकरणस्य सन्दर्भे बहुभाषिकप्रतिभानां संवर्धनं महत्त्वपूर्णं जातम् । ते विभिन्नभाषासंस्कृतीनां मध्ये सेतुनिर्माणं कर्तुं समर्थाः सन्ति, प्रभावीसञ्चारं सहकार्यं च प्रवर्धयन्ति। अन्तर्राष्ट्रीयसङ्गठनानां कूटनीतिकविभागानाञ्च कृते बहुभाषिकक्षमतायुक्ताः व्यावसायिकाः सन्ति चेत् सर्वेषां पक्षानाम् हितस्य उत्तमं समन्वयं कर्तुं शक्यते, विवादानाम् शान्तिपूर्णनिराकरणं च प्रवर्तयितुं शक्यते

सारांशेन अन्तर्राष्ट्रीयपरिस्थितौ भाषावैविध्यं आव्हानं अवसरं च भवितुम् अर्हति । अस्माभिः तस्य महत्त्वं पूर्णतया अवगन्तुं, विश्वशान्तिविकासाय च सक्रियरूपेण उपायाः करणीयाः |