"बहुभाषिकस्विचिंग्: समयस्य आवश्यकताः विकासस्य अवसराः च" ।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयव्यापारे बहुभाषिकस्विचिंग् इत्यस्य प्रमुखा भूमिका अस्ति । विभिन्नदेशेभ्यः क्षेत्रेभ्यः च व्यापारिकसहभागिनः प्रायः स्वकीयभाषायां संवादं कुर्वन्ति । ये व्यापारिणः बहुभाषाणां मध्ये लचीलेन परिवर्तनं कर्तुं शक्नुवन्ति ते स्वसहभागिनां आवश्यकतां अभिप्रायं च अधिकसटीकतया अवगन्तुं शक्नुवन्ति, भाषाबाधाभिः उत्पन्नं दुर्बोधं परिहरन्ति, एवं च सहकार्यस्य कार्यक्षमतां सफलतां च सुदृढं कर्तुं शक्नुवन्ति यथा, अन्तर्राष्ट्रीयव्यापारवार्तालापेषु आङ्ग्लभाषा, चीनी, स्पेन्भाषा इत्यादीनां भाषाणां मध्ये प्रवाहपूर्वकं परिवर्तनं स्वस्य व्यावसायिकतां निष्कपटतां च उत्तमरीत्या प्रदर्शयितुं शक्नोति तथा च सहकार्यस्य उत्तमं आधारं स्थापयितुं शक्नोति।
पर्यटन-उद्योगे बहुभाषिक-स्विचिंग् इत्यस्य अपि महत् महत्त्वम् अस्ति । पर्यटकाः विश्वस्य सर्वेभ्यः भागेभ्यः आगच्छन्ति, पर्यटकानाम् उच्चगुणवत्तायुक्तसेवाः प्रदातुं पर्यटकानाम् स्थानीयसंस्कृतेः इतिहासस्य च अधिकाधिकं अवगमनं कर्तुं भ्रमणमार्गदर्शकानां बहुभाषाणां मध्ये परिवर्तनं कर्तुं शक्यते इति आवश्यकता वर्तते यथा, फ्रान्सदेशस्य पेरिस्-नगरस्य लूव्र्-सङ्ग्रहालये भ्रमणमार्गदर्शकाः स्वतन्त्रतया फ्रेंच-आङ्ग्ल-चीनी-आदिभाषयोः मध्ये परिवर्तनं कृत्वा विभिन्नदेशेभ्यः पर्यटकेभ्यः सजीवं सटीकं च व्याख्यानं दातुं शक्नुवन्ति, येन पर्यटकाः कलानां आकर्षणस्य पूर्णतया प्रशंसाम् कर्तुं शक्नुवन्ति .
सांस्कृतिकविनिमयार्थं बहुभाषिकपरिवर्तनं अपि महत्त्वपूर्णम् अस्ति । विभिन्नदेशानां संस्कृतिः भाषाद्वारा प्रसारिता, उत्तराधिकारी च भवति । बहुभाषिकस्विचिंग् इत्यत्र प्रवीणाः सांस्कृतिकदूताः अन्यदेशानां संस्कृतिषु गहनतया अवगतिं कर्तुं शक्नुवन्ति तथा च परस्परं शिक्षणं संस्कृतिषु एकीकरणं च प्रवर्धयितुं शक्नुवन्ति। यथा, अन्तर्राष्ट्रीयसांस्कृतिकविनिमयकार्यक्रमेषु अनुवादकाः बहुभाषाणां मध्ये समीचीनतया परिवर्तनं कुर्वन्ति, येन विभिन्नदेशानां साहित्यं, कला, दर्शनं, अन्याः उपलब्धयः च भाषायाः अन्तरं पारं कर्तुं अधिकाधिकजनैः अवगन्तुं प्रशंसितुं च शक्नुवन्ति
परन्तु कुशलं बहुभाषिकं स्विचिंग् प्राप्तुं सुलभं नास्ति । एतदर्थं ठोसभाषा आधारः, समृद्धशब्दकोशः, विभिन्नभाषासंस्कृतीनां गहनबोधः च आवश्यकः । बहुभाषाणां शिक्षणार्थं बहुकालः परिश्रमः च आवश्यकः भवति, तथैव नित्यं अभ्यासः अभ्यासः च आवश्यकः भवति । अनेकजनानाम् कृते भाषाशिक्षणप्रक्रियायां व्याकरणनियमाः, उच्चारणभेदाः, सांस्कृतिकपृष्ठभूमिभेदाः च महतीः आव्हानाः सन्ति ।
विज्ञानस्य प्रौद्योगिक्याः च विकासेन बहुभाषा-परिवर्तनस्य नूतनाः अवसराः प्राप्ताः । विभिन्नानां अनुवादसॉफ्टवेयरस्य स्मार्टयन्त्राणां च उद्भवेन जनानां कृते भाषारूपान्तरणस्य सुविधाः साधनानि प्राप्यन्ते । एतेषु साधनेषु वाक्परिचयः, यन्त्रानुवादः इत्यादीनां प्रौद्योगिकीनां उपयोगेन अल्पकाले एव बहुभाषाणां मध्ये परिवर्तनं भवति । परन्तु तत्सह एतेषां प्रौद्योगिकीनां कतिपयानि सीमानि अपि सन्ति यथा अनुवादस्य सटीकतायां सन्दर्भानुकूलतायां च अधिकं सुधारस्य आवश्यकता वर्तते।
बहुभाषिकस्विचिंग् क्षमतायाः संवर्धनार्थं शिक्षाक्षेत्रस्य अपि महत्त्वपूर्णं दायित्वं वर्तते। विद्यालयाः शैक्षिकसंस्थाः च बहुभाषिकशिक्षायाः महत्त्वं दातव्याः, समृद्धाः विविधाः च भाषापाठ्यक्रमाः शिक्षणसम्पदां च प्रदातव्याः, छात्रान् च अल्पवयसा एव बहुभाषाणां मध्ये परिवर्तनस्य जागरूकतां क्षमतां च विकसितुं प्रोत्साहयन्तु। तत्सह, शिक्षाविदः शिक्षणपद्धतिषु अपि नवीनतां कुर्वन्तु तथा च परिस्थितिगतशिक्षणस्य, पार-सांस्कृतिकविनिमयक्रियाकलापानाम् अन्यपद्धतीनां माध्यमेन छात्राणां व्यावहारिकभाषाप्रयोगक्षमतासु सुधारं कुर्वन्तु।
संक्षेपेण बहुभाषिकस्विचिंग् कालस्य विकासस्य अनिवार्यः आवश्यकता अस्ति, व्यक्तिगतविकासाय, उद्योगप्रगतेः, अन्तर्राष्ट्रीयविनिमयस्य च महत्त्वं च अस्ति अस्माभिः सक्रियरूपेण आव्हानानां सामना कर्तव्यः, अवसरान् ग्रहीतव्यः, अस्य विविधस्य जगतः अनुकूलतां प्राप्तुं बहुभाषिक-स्विचिंग्-क्षमतायां निरन्तरं सुधारः करणीयः |.