यन्त्रानुवादः भाषासञ्चारस्य क्रान्तिं कर्तुं प्रौद्योगिकीशक्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यन्त्रानुवादस्य विकासः सुचारुरूपेण न अभवत् । प्रारम्भिकयन्त्रानुवादव्यवस्थासु प्रायः अशुद्धानुवादाः, व्याकरणदोषाः इत्यादयः समस्याः आसन्, येन जनाः निराशाः अभवन् । परन्तु प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विशेषतः कृत्रिमबुद्धेः गहनशिक्षणप्रौद्योगिक्याः च अनुप्रयोगेन यन्त्रानुवादेन महत्त्वपूर्णाः सफलताः प्राप्ताः
अद्यतनयन्त्रानुवादप्रणाल्याः बहुभाषां सम्भालितुं शक्नोति, न केवलं सामान्यभाषाणां मध्ये, अपितु काश्चन आलापभाषा अपि । ते शीघ्रमेव उपयोक्तृभ्यः मोटेन सटीकं अनुवादपरिणामं दातुं शक्नुवन्ति, येन सूचनासञ्चारस्य कार्यक्षमतायाः महती उन्नतिः भवति ।
परन्तु यन्त्रानुवादस्य अद्यापि केचन आव्हानाः सन्ति । यथा, यन्त्रानुवादस्य प्रायः सांस्कृतिकार्थैः विशिष्टक्षेत्रैः च सह केचन व्यावसायिकपदानि वा रूपकाणि वा सम्यक् अवगन्तुं अनुवादयितुं च कठिनं भवति एतदर्थं मानवानुवादकानां हस्तक्षेपः, सुधारः च आवश्यकः ।
तस्य दोषाणामपि यन्त्रानुवादस्य लाभाः अद्यापि स्पष्टाः सन्ति । व्यापारिकजनानाम् कृते यन्त्रानुवादः अन्तर्राष्ट्रीयविपण्यसूचनाः शीघ्रं अवगन्तुं व्यावसायिकावकाशान् च ग्रहीतुं साहाय्यं कर्तुं शक्नोति । यात्रिकाणां कृते विदेशे यन्त्रानुवादद्वारा स्थानीयजनैः सह संवादं कर्तुं शक्नुवन् यात्रायाः सुविधां मजां च वर्धयति । विद्वांसः कृते ते भिन्नभाषासु शैक्षणिकसामग्रीः प्राप्य स्वस्य शोधस्य क्षितिजं विस्तृतं कर्तुं शक्नुवन्ति ।
भविष्ये यन्त्रानुवादप्रौद्योगिक्याः निरन्तरं सुधारः, विकासः च भविष्यति इति वयं अपेक्षां कर्तुं शक्नुमः । सम्भवतः एकस्मिन् दिने यन्त्रानुवादः यथार्थतया मानवीयअनुवादस्य तुलनीयस्तरं प्राप्तुं शक्नोति तथा च बाधारहितं वैश्विकसञ्चारं प्राप्तुं शक्नोति। परन्तु अस्मिन् क्रमे अस्माभिः एतदपि स्पष्टतया अवगतं यत् यन्त्रानुवादः मानवीय-अनुवादस्य स्थानं पूर्णतया न गृह्णाति, अपितु परस्परं पूरकं भवति, भाषासञ्चारस्य विकासं च संयुक्तरूपेण प्रवर्धयति
सामान्यतया यन्त्रानुवादः, विशालक्षमतायुक्ता प्रौद्योगिकीरूपेण, क्रमेण अस्माकं जीवनस्य, कार्यस्य च मार्गं परिवर्तयति, विश्वे अधिकानि सुविधानि संभावनाश्च आनयति