सुप्रसिद्धानां प्रौद्योगिक्याः दिग्गजानां मृत्युः अन्तर्राष्ट्रीयकरणस्य तरङ्गः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य अस्मिन् युगे सूचनाप्रौद्योगिक्याः तीव्रप्रसारेण देशाः अधिकं निकटतया सम्बद्धाः अभवन् । गूगलं उदाहरणरूपेण गृह्यताम् अस्य उत्पादानाम् यथा यूट्यूबः विश्वे विशालः उपयोक्तृवर्गः अस्ति । विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः संस्कृतिः, अर्थव्यवस्था इत्यादिषु पक्षेषु आदानप्रदानं, एकीकरणं च प्रवर्धितवान् ।
परन्तु अन्तर्राष्ट्रीयकरणं सर्वदा सुचारु नौकायानं न भवति । विभिन्नेषु देशेषु क्षेत्रेषु च संस्कृतिभेदाः, नियमाः, नीतयः इत्यादयः प्रायः आव्हानानि आनयन्ति । यथा, आँकडागोपनीयतासंरक्षणस्य दृष्ट्या विभिन्नेषु देशेषु भिन्नाः कानूनाः नियमाः च सन्ति, येन बहुराष्ट्रीयप्रौद्योगिकीकम्पनीनां संचालनाय कतिपयानि समस्यानि उत्पन्नानि सन्ति
तदतिरिक्तं प्रतिभानां प्रवाहः अपि अन्तर्राष्ट्रीयकरणस्य महत्त्वपूर्णः अभिव्यक्तिः अस्ति । उत्तमविकासस्य अवसरान् अन्वेष्टुं बहवः वैज्ञानिकाः प्रौद्योगिकीप्रतिभाः राष्ट्रियसीमाः पारं कृत्वा विश्वस्य प्रौद्योगिकीकम्पनीषु सम्मिलिताः भवन्ति प्रतिभानां एषः प्रवाहः न केवलं प्रौद्योगिकी-आदान-प्रदानं नवीनतां च प्रवर्धयति, अपितु सांस्कृतिक-सङ्घर्षं, एकीकरणं च आनयति ।
एकस्य सुप्रसिद्धस्य प्रौद्योगिकी-उद्घाटनस्य मृत्युपर्यन्तं गत्वा यद्यपि एषा व्यक्तिगत-दुःखदघटना अस्ति तथापि प्रौद्योगिकी-उद्योगे भयंकरं प्रतिस्पर्धां, विशालं दबावं च प्रतिबिम्बयति अन्तर्राष्ट्रीयकरणस्य सन्दर्भे प्रौद्योगिकीकम्पनीनां परिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं, विश्वस्य आव्हानानां प्रतिक्रियां दातुं च आवश्यकता वर्तते ।
संक्षेपेण, अन्तर्राष्ट्रीयकरणं अद्यतनसमाजस्य विकासे एकः अपरिहार्यः प्रवृत्तिः अस्ति।