अन्तर्राष्ट्रीयकरणस्य प्रवृत्त्या विश्वं परिवर्तते
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयव्यापारस्य समृद्धिः अन्तर्राष्ट्रीयकरणस्य महत्त्वपूर्णं प्रकटीकरणम् अस्ति । विभिन्नदेशेभ्यः कम्पनयः विदेशेषु विपणानाम् अन्वेषणं कुर्वन्ति, विश्वे वस्तूनि सेवाश्च प्रवहन्ति । एतेन न केवलं संसाधनानाम् इष्टतमविनियोगः प्रवर्तते, अपितु उपभोक्तृभ्यः अधिकविकल्पाः अपि आनयन्ति । यथा, चीनदेशे निर्मिताः इलेक्ट्रॉनिक-उत्पादाः वैश्विक-विपण्ये लोकप्रियाः सन्ति, विश्वस्य सर्वेभ्यः कृषि-उत्पादाः च अस्माकं भोजनमेजं समृद्धयन्ति । एतादृशेन व्यापारेण विभिन्नदेशानां आर्थिकवृद्धिः प्रवर्धिता, परस्परं परस्परनिर्भरता च सुदृढा अभवत् ।
अन्तर्राष्ट्रीयसंस्कृतेः आदानप्रदानस्य अपि महत्त्वम् अस्ति । चलचित्रं, संगीतं, साहित्यं च इत्यादयः कलारूपाः राष्ट्रियसीमान् अतिक्रम्य विभिन्नदेशानां राष्ट्राणां च मूल्यानि विचाराणि च प्रसारयन्ति । यथा, हॉलीवुड्-चलच्चित्रस्य वैश्विक-लोकप्रियतायाः कारणात् विश्वे अमेरिका-देशस्य सांस्कृतिक-आकर्षणं भवति सांस्कृतिकविनिमयः विभिन्नदेशानां जनानां मध्ये अवगमनं मैत्रीं च वर्धयति तथा च सांस्कृतिकसमायोजनं नवीनतां च प्रवर्धयति ।
विज्ञान-प्रौद्योगिक्याः क्षेत्रे अन्तर्राष्ट्रीयसहकारेण अतः अपि अधिकं परिणामः प्राप्तः । विभिन्नदेशेभ्यः वैज्ञानिकसंशोधनदलानि मिलित्वा कठिनसमस्यानां निवारणाय विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासं प्रवर्धयन्ति । एरोस्पेस्, जैवचिकित्सा, सूचनाप्रौद्योगिकी इत्यादिषु क्षेत्रेषु अन्तर्राष्ट्रीयसहकार्यपरियोजनानि सामान्यानि सन्ति । यथा, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य निर्माणेन वैश्विक-महामारी-काले बहु-देशानां बुद्धिः, सामर्थ्यं च एकत्र आगतवान्, विभिन्न-देशेभ्यः वैज्ञानिकाः मिलित्वा टीकानां विकासाय कार्यं कृतवन्तः, महामारी-विरुद्ध-युद्धे महत् योगदानं दत्तवन्तः विज्ञानं प्रौद्योगिक्यां च अन्तर्राष्ट्रीयसहकार्यं नवीनतायाः गतिं त्वरयति तथा च वैश्विकसमस्यानां समाधानार्थं दृढं समर्थनं प्रदाति।
परन्तु अन्तर्राष्ट्रीयकरणप्रक्रिया सुचारुरूपेण न प्रचलति । व्यापारसंरक्षणवादस्य उदयः, सांस्कृतिकसङ्घर्षाणां अस्तित्वं, प्रौद्योगिकीप्रतिस्पर्धायाः कारणेन आनिताः बाधाः च इत्यादयः विषयाः सर्वेऽपि अन्तर्राष्ट्रीयकरणस्य आव्हानानि आनयन्ति परन्तु वयं गलाघोटस्य कारणेन भोजनं न त्यक्तव्याः, अपितु सक्रियरूपेण प्रतिक्रियां दत्त्वा समाधानं अन्वेष्टव्याः।
व्यापारक्षेत्रे देशैः न्यायस्य, न्यायस्य, पारदर्शितायाः च सिद्धान्तानां अनुसरणं करणीयम्, व्यापारस्य उदारीकरणस्य, सुविधायाः च प्रवर्धनं करणीयम् । बहुपक्षीयव्यापारव्यवस्थां सुदृढां कृत्वा वयं व्यापारसंरक्षणवादस्य विरोधं कुर्मः, वैश्विकव्यापारव्यवस्थां च निर्वाहयामः। तस्मिन् एव काले देशैः व्यापारविवादानाम् सम्यक् समाधानार्थं संचारं परामर्शं च सुदृढं कर्तव्यं, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तव्यम् |.
सांस्कृतिकविनिमयेषु अस्माभिः भेदानाम् आदरः करणीयः, सहिष्णुतायाः वकालतम् अपि कर्तव्यम्। सांस्कृतिकशिक्षां सुदृढां कुर्वन्तु तथा च भिन्नसंस्कृतीनां विषये जनानां जागरूकतां अवगमनं च सुदृढं कुर्वन्तु। सांस्कृतिकक्रियाकलापानाम् आयोजनं कृत्वा सांस्कृतिकविनिमयमञ्चानां स्थापनां कृत्वा वयं समानसांस्कृतिकसंवादं, आदानप्रदानं, परस्परशिक्षणं च प्रवर्धयामः, सांस्कृतिकविग्रहानां घटनां न्यूनीकरोमः च।
वैज्ञानिक-प्रौद्योगिकी-सहकार्यस्य दृष्ट्या देशैः नीतिसमन्वयं सुदृढं कृत्वा उत्तमं सहकार्यवातावरणं निर्मातव्यम् । वैज्ञानिकसंशोधनसहकार्यपरियोजनानां निवेशं समर्थनं च वर्धयन्तु तथा च वैज्ञानिकसंशोधकान् अन्तर्राष्ट्रीयसहकार्यं कर्तुं प्रोत्साहयन्तु। वैज्ञानिक-प्रौद्योगिकी-संसाधनानाम् प्रसारणं साझेदारी च प्रवर्धयितुं साझावैज्ञानिक-अनुसन्धान-मञ्चान् आँकडाधारांश्च स्थापयन्तु तथा च वैज्ञानिक-प्रौद्योगिकी-प्रगतेः संयुक्तरूपेण प्रवर्धनं कुर्वन्तु।
संक्षेपेण अन्तर्राष्ट्रीयीकरणं अनिवारणीयः ऐतिहासिकप्रवृत्तिः अस्ति । अस्माभिः अन्तर्राष्ट्रीयकरणं सक्रियरूपेण आलिंगितव्यं, तस्य लाभाय पूर्णं क्रीडां दातव्यं, आव्हानानां प्रतिक्रियां दातव्या, संयुक्तरूपेण च उत्तमं विश्वं निर्मातव्यम् |