"वर्तमानसामाजिकपरिवर्तनानि दृष्ट्वा"।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनजगति विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन देशयोः सम्बन्धाः समीपस्थाः समीपस्थाः च अभवन् । अन्तर्राष्ट्रीयव्यापारस्य नित्यं आदानप्रदानेन संसाधनानाम् इष्टतमविनियोगः प्रौद्योगिक्याः आदानप्रदानं च प्रवर्धितम् अस्ति । यथा चलचित्रे नायकस्य प्रोग्रामरतः वितरणचालकपर्यन्तं करियरपरिवर्तनं, तथैव वैश्विक-आर्थिकसंरचनायाः समायोजनेन तस्य प्रभावः अभवत् स्यात् एकतः अन्तर्राष्ट्रीयविपण्ये स्पर्धा तीव्रताम् अवाप्तवती, केचन पारम्परिकाः उद्योगाः दबावस्य सामनां कुर्वन्ति, येन कार्येषु परिवर्तनं भवति, अपरतः उदयमानः अन्तर्जाल-उद्योगः वैश्विकरूपेण वर्धमानः अस्ति, एल्गोरिदम् इत्यादीनां प्रौद्योगिकीनां व्यापकरूपेण उपयोगः विविधेषु भवति क्षेत्राणि ।

सांस्कृतिकदृष्ट्या अन्तर्राष्ट्रीयकरणेन बहुसांस्कृतिकविनिमयाः, टकरावाः च अभवन् । विभिन्नदेशेभ्यः चलचित्र-दूरदर्शन-कृतयः, संगीत-साहित्य-आदिकलारूपाः परस्परं प्रसृत्य जनानां आध्यात्मिकजगत् समृद्धिं कृतवन्तः । "Retrograde Life" इत्यादीनि चलच्चित्राणि अपि अन्तर्राष्ट्रीयसांस्कृतिकविनिमययोः प्रतिध्वनितुं शक्नुवन्ति, आधुनिकसमाजस्य सामान्यजनानाम् भाग्यस्य विषये अधिकान् जनान् चिन्तयितुं शक्नुवन्ति। तत्सह, विभिन्नदेशानां संस्कृतिषु परस्परं प्रभावस्य प्रक्रियायां जनाः स्वमूल्यानां जीवनशैल्याः च पुनः परीक्षणं कर्तुं अपि प्रेरिताः भवन्ति

अन्तर्राष्ट्रीयकरणेन शिक्षाक्षेत्रमपि गभीरं प्रभावितम् अस्ति । अन्तर्राष्ट्रीयशैक्षणिकविनिमयः अधिकाधिकं भवति, छात्राणां कृते विभिन्नदेशेभ्यः शैक्षिकसंकल्पनानां शिक्षणपद्धतीनां च सम्पर्कस्य अधिकाः अवसराः सन्ति एतेन न केवलं तेषां क्षितिजं विस्तृतं भवति, अपितु शिक्षाव्यवस्थायां निरन्तरं सुधारं नवीनतां च प्रेरयति । "प्रतिगामी जीवने" नायकस्य कृते यदि अधिकाः अन्तर्राष्ट्रीयशैक्षिकसंसाधनाः अवसराः च आसन् तर्हि करियरपरिवर्तनस्य सम्मुखे तस्य अधिकाः विकल्पाः सज्जताश्च भवितुम् अर्हन्ति स्म

राजनीतिदृष्ट्या अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन विभिन्नदेशानां आन्तरिकनीतिषु प्रभावः भविष्यति । अन्तर्राष्ट्रीयसम्बन्धानां समायोजनं आर्थिकसहकार्यस्य सुदृढीकरणं वा तनावः वा नीतीनां श्रृङ्खलायाः आरम्भं कर्तुं शक्नोति । एताः नीतयः प्रत्यक्षतया परोक्षतया वा व्यक्तिनां जीवनं, करियरविकासं च प्रभावितं कर्तुं शक्नुवन्ति । यथा चलचित्रे दर्शितं सामाजिकवातावरणे परिवर्तनेन नायकं परिवर्तनं कर्तुं बाध्यते, अयं परिवर्तनः च प्रायः अन्तर्राष्ट्रीयराजनीतेः समग्रपृष्ठभूमिना सह अविच्छिन्नरूपेण सम्बद्धः भवति

संक्षेपेण "प्रतिगामी जीवने" प्रस्तुतं व्यक्तिगतं भाग्यं अन्तर्राष्ट्रीयकरणस्य तरङ्गस्य प्रभावेण सामाजिकपरिवर्तनानां सूक्ष्मविश्वम् अस्ति। एतादृशेभ्यः कार्येभ्यः अस्माभिः बलं प्राप्तव्यं, कालस्य आव्हानानां सक्रियरूपेण प्रतिक्रिया करणीयम्, उत्तमभविष्यस्य अनुसरणं कर्तव्यम् ।