औद्योगिकसंस्कृतेः विकासस्य वैश्विकदृष्टिकोणस्य च एकीकरणस्य नूतना प्रवृत्तिः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतेन न केवलं घरेलु औद्योगिकक्षेत्रे प्रौद्योगिक्याः अनुप्रयोगस्य च सफलताः प्रतिबिम्बिताः, अपितु वैश्विक औद्योगिकविकासस्य प्रवृत्तिः अपि किञ्चित्पर्यन्तं प्रकाश्यते स्थानीय नवीनताप्रकरणेभ्यः तेषां पृष्ठतः निगूढस्य वैश्विकप्रभावस्य झलकं प्राप्तुं शक्नुमः। एतेषु प्रकरणेषु नवीनाः प्रौद्योगिकयः नूतनाः च आदर्शाः घरेलुविपण्ये उद्भवन्ति तथा च अन्तर्राष्ट्रीयमञ्चे प्रतिस्पर्धां कर्तुं सहकार्यं च कर्तुं क्षमता अपि अस्ति।

वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन औद्योगिकक्षेत्रे आदान-प्रदानं, सहकार्यं च अधिकतया जातम् । सर्वे देशाः स्वस्य औद्योगिकप्रतिस्पर्धां सुधारयितुम् अन्तर्राष्ट्रीयविपण्यभागाय स्पर्धां कर्तुं च परिश्रमं कुर्वन्ति । अस्मिन् क्रमे अस्माकं देशः औद्योगिकसंस्कृतेः विकासद्वारा औद्योगिकनवीनीकरणस्य निरन्तरं प्रचारं कृतवान्, अन्तर्राष्ट्रीयप्रतियोगितायां भागं ग्रहीतुं उद्यमानाम् दृढसमर्थनं प्रदत्तवान्।

वैश्विकदृष्ट्या एतेषां प्रकरणानाम् प्रतिनिधित्वेन अभिनव-उपार्जनाभिः अस्माकं देशस्य उद्योगस्य कृते अन्तर्राष्ट्रीय-मानकैः सह एकीकरणस्य परिस्थितयः निर्मिताः |. ते तकनीकीमानकानां अन्तर्राष्ट्रीयगोदीं प्रवर्धयन्ति तथा च उत्पादानाम् सेवानां च अन्तर्राष्ट्रीयविस्तारं प्रवर्धयन्ति । तस्मिन् एव काले अन्तर्राष्ट्रीयपुञ्जस्य प्रौद्योगिक्याः च प्रवाहः अपि आकृष्टः, येन वैश्विकमूल्यशृङ्खलायां मम देशस्य उद्योगस्य स्थितिः अधिका वर्धिता |.

औद्योगिकसंस्कृतेः विकासः न केवलं प्रौद्योगिक्याः अनुप्रयोगस्य च नवीनता, अपितु विचाराणां मूल्यानां च प्रसारः अपि भवति । एतेषां सफलप्रकरणानाम् प्रदर्शनेन वयं चीनीय-उद्योगस्य अभिनव-भावनाम्, विकास-अवधारणाश्च विश्वे प्रसारयामः, अन्तर्राष्ट्रीय-औद्योगिक-मञ्चे अस्माकं प्रभावं, स्वरं च वर्धयामः |.

संक्षेपेण यद्यपि उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य औद्योगिकसंस्कृतिविकासकेन्द्रेण घोषिताः प्रकरणाः घरेलुक्षेत्रेषु एव सीमिताः इति भासन्ते तथापि तेषां वस्तुतः दूरगामी अन्तर्राष्ट्रीयमहत्त्वं वर्तते, मम देशस्य अन्तर्राष्ट्रीयविकासाय ठोसमूलं स्थापितं च उद्योग।